Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7

Chapter 1

  1 [ज]
      तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम
      हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना
  2 धृतराष्ट्रस तदा राजा शॊकव्याकुल चेतनः
      किम अचेष्टत विप्रर्षे हते पितरि वीर्यवान
  3 तस्य पुत्रॊ हि भगवन भीष्मद्रॊणमुखै रथैः
      पराजित्य महेष्वासान पाण्डवान राज्यम इच्छति
  4 तस्मिन हते तु भगवन केतौ सर्वधनुष्मता
      यद अचेष्टत कौरव्यस तन मे बरूहि दविजॊत्तम
  5 [व]
      निहतं पितरं शरुत्वा धृतराष्ट्रॊ जनाधिपः
      लेभे न शान्तिं कौरव्यश चिन्ताशॊकपरायणः
  6 तस्य चिन्तयतॊ दुःखम अनिशं पार्थिवस्य तत
      आजगाम विशुद्धात्मा पुनर गावल्गणिस तदा
  7 शिबिरात संजयं पराप्तं निशि गानाह्वयं पुरम
      आम्बिकेयॊ महाराज धृतराष्ट्रॊ ऽनवपृच्छत
  8 शरुवा भीष्मस्य निधनम अप्रहृष्टमना भृशम
      पुत्राणां जयम आकाङ्क्षन विललापातुरॊ यथा
  9 [धृ]
      संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम
      किम अकार्षुः परं तात कुरवः कालचॊदिताः
  10 तस्मिन विनिहते शूरे दुराधर्षे महौजसि
     किं नु सवित कुरवॊ ऽकार्षुर निमग्नाः शॊकसागरे
 11 तद उदीर्णं महत सैन्यं तरैलॊक्यस्यापि संजय
     भयम उत्पादयेत तीव्रं पाण्डवानां महात्मनाम
 12 देवव्रते तु निहते कुरूणाम ऋषभे तदा
     यद अकार्षुर नृपतयस तन ममाचक्ष्व संजय
 13 [स]
     शृणु राजन्न एकमना वचनं बरुवतॊ मम
     यत ते पुत्रास तदाकार्षुर हते देवव्रते मृधे
 14 निहते तु तदा भीष्मे राजन सत्यपराक्रमे
     तावकाः पाण्डवेयाश च पराध्यायन्त पृथक पृथक
 15 विस्मिताश च परहृष्टाश च कषत्रधर्मं निशाम्य ते
     सवधर्मं निन्दमानाश च परणिपत्य महात्मने
 16 शयनं कल्पयाम आसुर भीष्मायामित तेजसे
     सॊपधानं नरव्याघ्र शरैः संनतपर्वभिः
 17 विधाय रक्षां भीष्माय समाभाष्य परस्परम
     अनुमान्य च गाङ्गेयं कृत्वा चापि परदक्षिणम
 18 करॊधसंरक्तनयनाः समवेक्ष्य परस्परम
     पुनर युद्धाय निर्जग्मुः कषत्रियाः कालचॊदिताः
 19 ततस तूर्यनिनादैश च भेरीणां च महास्वनैः
     तावकानाम अनीकानि परेषां चापि निर्ययुः
 20 वयावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते
     अमर्षवशम आपन्नाः कालॊपहतचेतसः
 21 अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
     निर्ययुर भरतश्रेष्ठः शस्त्राण्य आदाय सर्वशः
 22 मॊहात तव सपुत्रस्य वधाच छांतनवस्य च
     कौरव्या मृत्युसाद भूताः सहिताः सर्वजारभिः
 23 अजावय इवागॊपा वने शवापद संकुले
     भृशम उद्विग्नमनसॊ हीना देवव्रतेन ते
 24 पतिते भरतश्रेष्ठे बभूव कुरु वाहिनी
     दयौर इवापेत नक्षत्रा हीनं खम इव वायुना
 25 विपन्नसस्येव मही वाक चैवासंस्कृता यथा
     आसुरीव यथा सेना निगृहीते पुरा बलौ
 26 विधवेव वरारॊहा शुष्कतॊयेव निम्नगा
     वृकैर इव वने रुद्धा पृषती हतयूथपा
 27 सवाधर्ष हतसिंहेव महती गिरिकन्दरा
     भारती भरतश्रेष्ठ पतिते जाह्नवीसुते
 28 विष्वग वातहता रुग्णा नौर इवासीन महार्णवे
     बलिभिः पाण्डवैर वीरैर लब्धलक्षैर भृशार्दिता
 29 सा तदासीद भृशं सेना वयाकुलाश्वरथद्विपा
     विषण्णभूयिष्ठ नरा कृपणा दरष्टुम आबभौ
 30 तस्यां तरस्ता नृपतयः सैनिकाश च पृथग्विधाः
     पाताल इव मज्जन्तॊ हीना देव वतेन ते
     कर्णं हि कुरवॊ ऽसमार्षुः स हि देवव्रतॊपमः
 31 सर्वशस्त्रभृतां शरेष्ठं रॊचमानम इवातिथिम
     बन्धुम आपद गतस्येव तम एवॊपागमन मनः
 32 चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः
     राधेयं हितम अस्माकं सूतपुत्रं तनुत्यजम
 33 स हि नायुध्यत तदा दशाहानि महायशाः
     सामात्यबन्धुः कर्णॊ वै तम आह्वयत माचिरम
 34 भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः
     रथेषु गण्यमानेषु बलविक्रम शालिषु
     संख्यातॊ ऽरधरथः कर्णॊ दविगुणः सन नरर्षभः
 35 रथातिरथ संखायां यॊ ऽगरणीः शूर संमतः
     पितृवित्ताम्बुदेवेषान अपि यॊ यॊद्धुम उत्सहेत
 36 स तु तेनैव कॊपेन राजन गाङ्गेयम उक्तवान
     तवयि जीवति कौरव्य नाहं यॊत्स्ये कथं चन
 37 तवया तु पाण्डवेयेषु निहतेषु महामृधे
     दुर्यॊधनम अनुज्ञाप्य वनं यास्यामि कौरव
 38 पाण्डवैर वा हते भीष्मे तवयि सवर्गम उपेयुषि
     हन्तास्म्य एकरथेनैव कृत्स्नान यान मन्यसे रथान
 39 एवम उक्त्वा महाराज दशाहानि महायशाः
     नायुध्यत ततः कर्णः पुत्रस्य तव संमते
 40 भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव
     जघान समरे यॊधान असंख्येयपराक्रमः
 41 तस्मिंस तु निहते शूरे सत्यसंधे महौजसि
     तवत्सुताः कर्णम अस्मार्षुस तर्तुकामा इव पलवम
 42 तावकास तव पुत्राश च सहिताः सर्वराजभिः
     का कर्ण इति चाक्रन्दन कालॊ ऽयम इति चाब्रुवन
 43 जामदग्न्याभ्यनुज्ञातम अस्त्रे दुर्वार पौरुषम
     अगमन नॊ मनःकर्णं बन्धुम आत्ययिकेष्व इव
 44 स हि शक्तॊ रणे राजंस तरातुम अस्मान महाभयात
     तरिदशान इव गॊविन्दः सततं सुमहाभयात
 45 [व]
     तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः
     आशीविषवद उच्छ्वस्य धृतराष्ट्रॊ ऽबरवीद इदम
 46 यत तद वैकर्तनं कर्णम अगमद वॊ मनस तदा
     अप्य अपश्यत राधेयं सूतपुत्रं तनुत्यजम
 47 अपि तन न मृषाकार्षीद युधि सत्यपराक्रमः
     संभ्रान्तानां तदार्तानां तरस्तानां तराणम इच्छताम
 48 अपि तत पूरयां चक्रे धनुर्धर वरॊ युधि
     यत तद विनिहते भीष्मे कौरवाणाम अपावृतम
 49 तत खण्डं पूरयाम आस परेषाम आदधद भयम
     कृतवान मम पुत्राणां जयाशां सफलाम अपि
  1 [j]
      tam apratimasattvaujo balavīryaparākramam
      hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā
  2 dhṛtarāṣṭras tadā rājā śokavyākula cetanaḥ
      kim aceṣṭata viprarṣe hate pitari vīryavān
  3 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ
      parājitya maheṣvāsān pāṇḍavān rājyam icchati
  4 tasmin hate tu bhagavan ketau sarvadhanuṣmatā
      yad aceṣṭata kauravyas tan me brūhi dvijottama
  5 [v]
      nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ
      lebhe na śāntiṃ kauravyaś cintāśokaparāyaṇaḥ
  6 tasya cintayato duḥkham aniśaṃ pārthivasya tat
      ājagāma viśuddhātmā punar gāvalgaṇis tadā
  7 śibirāt saṃjayaṃ prāptaṃ niśi gānāhvayaṃ puram
      āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata
  8 śruvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam
      putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā
  9 [dhṛ]
      saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam
      kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ
  10 tasmin vinihate śūre durādharṣe mahaujasi
     kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare
 11 tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya
     bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām
 12 devavrate tu nihate kurūṇām ṛṣabhe tadā
     yad akārṣur nṛpatayas tan mamācakṣva saṃjaya
 13 [s]
     śṛṇu rājann ekamanā vacanaṃ bruvato mama
     yat te putrās tadākārṣur hate devavrate mṛdhe
 14 nihate tu tadā bhīṣme rājan satyaparākrame
     tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pṛthak pṛthak
 15 vismitāś ca prahṛṣṭāś ca kṣatradharmaṃ niśāmya te
     svadharmaṃ nindamānāś ca praṇipatya mahātmane
 16 śayanaṃ kalpayām āsur bhīṣmāyāmita tejase
     sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ
 17 vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam
     anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam
 18 krodhasaṃraktanayanāḥ samavekṣya parasparam
     punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ
 19 tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ
     tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ
 20 vyāvṛtte 'hani rājendra patite jāhnavīsute
     amarṣavaśam āpannāḥ kālopahatacetasaḥ
 21 anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ
     niryayur bharataśreṣṭhaḥ śastrāṇy ādāya sarvaśaḥ
 22 mohāt tava saputrasya vadhāc chāṃtanavasya ca
     kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvajārabhiḥ
 23 ajāvaya ivāgopā vane śvāpada saṃkule
     bhṛśam udvignamanaso hīnā devavratena te
 24 patite bharataśreṣṭhe babhūva kuru vāhinī
     dyaur ivāpeta nakṣatrā hīnaṃ kham iva vāyunā
 25 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā
     āsurīva yathā senā nigṛhīte purā balau
 26 vidhaveva varārohā śuṣkatoyeva nimnagā
     vṛkair iva vane ruddhā pṛṣatī hatayūthapā
 27 svādharṣa hatasiṃheva mahatī girikandarā
     bhāratī bharataśreṣṭha patite jāhnavīsute
 28 viṣvag vātahatā rugṇā naur ivāsīn mahārṇave
     balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā
 29 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā
     viṣaṇṇabhūyiṣṭha narā kṛpaṇā draṣṭum ābabhau
 30 tasyāṃ trastā nṛpatayaḥ sainikāś ca pṛthagvidhāḥ
     pātāla iva majjanto hīnā deva vatena te
     karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ
 31 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim
     bandhum āpad gatasyeva tam evopāgaman manaḥ
 32 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ
     rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam
 33 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ
     sāmātyabandhuḥ karṇo vai tam āhvayata māciram
 34 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ
     ratheṣu gaṇyamāneṣu balavikrama śāliṣu
     saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ san nararṣabhaḥ
 35 rathātiratha saṃkhāyāṃ yo 'graṇīḥ śūra saṃmataḥ
     pitṛvittāmbudeveṣān api yo yoddhum utsahet
 36 sa tu tenaiva kopena rājan gāṅgeyam uktavān
     tvayi jīvati kauravya nāhaṃ yotsye kathaṃ cana
 37 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe
     duryodhanam anujñāpya vanaṃ yāsyāmi kaurava
 38 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi
     hantāsmy ekarathenaiva kṛtsnān yān manyase rathān
 39 evam uktvā mahārāja daśāhāni mahāyaśāḥ
     nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate
 40 bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva
     jaghāna samare yodhān asaṃkhyeyaparākramaḥ
 41 tasmiṃs tu nihate śūre satyasaṃdhe mahaujasi
     tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam
 42 tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ
     kā karṇa iti cākrandan kālo 'yam iti cābruvan
 43 jāmadagnyābhyanujñātam astre durvāra pauruṣam
     agaman no manaḥkarṇaṃ bandhum ātyayikeṣv iva
 44 sa hi śakto raṇe rājaṃs trātum asmān mahābhayāt
     tridaśān iva govindaḥ satataṃ sumahābhayāt
 45 [v]
     tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ
     āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam
 46 yat tad vaikartanaṃ karṇam agamad vo manas tadā
     apy apaśyata rādheyaṃ sūtaputraṃ tanutyajam
 47 api tan na mṛṣākārṣīd yudhi satyaparākramaḥ
     saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām
 48 api tat pūrayāṃ cakre dhanurdhara varo yudhi
     yat tad vinihate bhīṣme kauravāṇām apāvṛtam
 49 tat khaṇḍaṃ pūrayām āsa pareṣām ādadhad bhayam
     kṛtavān mama putrāṇāṃ jayāśāṃ saphalām api


Next: Chapter 2