Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 106

  1 [स]
      अर्जुनस तु रणे राजन दृष्ट्वा भीष्मस्य विक्रमम
      शिखण्डिनम अथॊवाच समभ्येहि पितामहम
  2 न चापि भीस तवया कार्या भीष्माद अद्य कथं चन
      अहम एनं शरैस तीक्ष्णैः पातयिष्ये रथॊत्तमात
  3 एवम उक्तस तु पार्थेन शिखण्डी भरतर्षभ
      अभ्यद्रवत गाङ्गेयं शरुत्वा पार्थस्य भाषितम
  4 धृष्टद्युम्नस तथा राजन सौभद्रश च महारथः
      हृष्टाव आद्रवतां भीष्मं शरुत्वा पार्थस्य भाषितम
  5 विराटद्रुपदौ वृद्धौ कुन्तिभॊजश च दंशितः
      अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः
  6 नकुलः सहदेवश च धर्मराजश च वीर्यवान
      तथेतराणि सैन्यानि सर्वाण्य एव विशां पते
      समाद्रवन्त गाङ्गेयं शरुत्वा पार्थस्य भाषितम
  7 परत्युद्ययुस तावकाश च समेतास तान महारथान
      यथाशक्ति यथॊत्साहं तन मे निगदतः शृणु
  8 चित्रसेनॊ महाराज चेकितानं समभ्ययात
      भीष्म परेप्सुं रणे यान्तं वृषं वयाघ्रशिशुर यथा
  9 धृष्टद्युम्नं महाराज भीष्मान्तिकम उपागमम
      तवरमाणॊ रणे यत्तं कृतवर्मा नयवारयत
  10 भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम
     तवरमाणॊ महाराज सौमदत्तिर नयवारयत
 11 तथैव नकुलं वीरं किरन्तं सायकान बहून
     विकर्णॊ वारयाम आस इच्छन भीष्मस्य जीवितम
 12 सहदेवं तथा यान्तं यत्तं भीष्मरथं परति
     वारयाम आस संक्रुद्धः कृपः शारद्वतॊ युधि
 13 राक्षसं करूरकर्माणं भैमसेनिं महाबलम
     भीष्मस्य निधनं परेप्सुं दुर्मुखॊ ऽभयद्रवद बली
 14 सात्यकिं समरे करुद्धम आर्श्यशृङ्गिर अवारयत
     अभिमन्युं महाराज यान्तं भीष्मरथं परति
     सुदक्षिणॊ महाराज काम्बॊजः परत्यवारयत
 15 विराटद्रुपदौ वृद्धौ समेताव अरिमर्दनौ
     अश्वत्थामा ततः करुद्धॊ वारयाम आस भारत
 16 तथा पाण्डुसुतं जयेष्ठं भीष्मस्य वधकाङ्क्षिणम
     भारद्वाजॊ रणे यत्तॊ धर्मपुत्रम अवारयत
 17 अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम
     भीष्म परेप्सुं महाराज तापयन्तं दिशॊ दश
     दुःशासनॊ महेष्वासॊ वारयाम आस संयुगे
 18 अन्ये च तावका यॊधाः पाण्डवानां महारथान
     भीष्मायाभिमुखं यातान वारयाम आसुर आहवे
 19 धृष्टद्युम्नस तु सैन्यानि पराक्रॊशत पुनः पुनः
     अभिद्रवत संरब्धा भीष्मम एकं महाबलम
 20 एषॊ ऽरजुनॊ रणे भीष्मं परयाति कुरुनन्दनः
     अभिद्रवत मा भैष्ट भीष्मॊ न पराप्स्यते हि वः
 21 अर्जुनं समरे यॊद्धुं नॊत्सहेतापि वासवः
     किम उ भीष्मॊ रणे वीरा गतसत्त्वॊ ऽलपजीवितः
 22 इति सेनापतेः शरुत्वा पाण्डवानां महारथाः
     अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं परति
 23 आगच्छतस तान समरे वार्यॊघान परबलान इव
     नयवारयन्त संहृष्टास तावकाः पुरुषर्षभाः
 24 दुःशासनॊ महाराज भयं तयक्त्वा महारथः
     भीष्मस्य जीविताकाङ्क्षी धनंजयम उपाद्रवत
 25 तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं परति
     अभ्यद्रवन्त संग्रामे तव पुत्रान महारथान
 26 तत्राद्भुतम अपश्याम चित्ररूपं विशां पते
     दुःशासन रथं पराप्तॊ यत पार्थॊ नात्यवर्तत
 27 यथा वारयते वेला कषुभितं वै महार्णवम
     तथैव पाण्डवं करुद्धं तव पुत्रॊ नयवारयत
 28 उभौ हि रथिनां शरेष्ठाव उभौ भारत दुर्जयौ
     उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत
 29 तौ तथा जातसंरम्भाव अन्यॊन्यवधकाङ्क्षिणौ
     समीयतुर महासंख्ये मय शक्रौ यथा पुरा
 30 दुःशासनॊ महाराज पाण्डवं विशिखैस तरिभिः
     वासुदेवं च विंशत्या ताडयाम आस संयुगे
 31 ततॊ ऽरजुनॊ शतेनाजौ नाराचानां समार्पयत
     ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
 32 दुःशासनस ततः करुद्धः पार्थं विव्याध पञ्चभिः
     ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः
 33 ललटस्थैस तु तैर बाणैः शुशुभे पाण्डवॊत्तमः
     यथा मेरुर महाराज शृङ्गैर अत्यर्थम उच्छ्रितैः
 34 सॊ ऽतिविद्धॊ महेष्वासः पुत्रेण तव धन्विना
     वयराजत रणे पार्थः किंशुकः पुष्पवान इव
 35 दुःशासनं ततः करुद्धः पीडयाम आस पाण्डवः
     पर्वणीव सुसंक्रुद्धॊ राहुर उग्रॊ निशाकरम
 36 पीड्यमानॊ बलवता पुत्रस तव विशां पते
     विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
 37 तस्य पार्थॊ धनुश छित्त्वा तवरमाणः पराक्रमी
     आजघान ततः पश्चात पुत्रं ते नवभिः शरैः
 38 सॊ ऽनयत कार्मुकम आदाय भीष्मस्य परमुखे सथितः
     अर्जुनं पञ्चविंशत्या बाह्वॊर उरसि चार्पयत
 39 तस्य करुद्धॊ महाराज पाण्डवः शत्रुकर्शनः
     अप्रैषीद विशिखान घॊरान यमदण्डॊपमान बहून
 40 अप्राप्तान एव तान बाणांश चिच्छेद तनयस तव
     यतमानस्य पार्थस्य तद अद्भुतम इवाभवत
     पार्थं च निशितैर बाणैर अविध्यत तनयस तव
 41 ततः करुद्धॊ रणे पार्थः शरान संधाय कार्मुके
     परेषयाम आस समरे सवर्णपुङ्खाञ शिलाशितान
 42 नयमज्जंस ते महाराज तस्य काये महात्मनः
     यथा हंसा महाराज तडागं पराप्य भारत
 43 पीडितश चैव पुत्रस ते पाण्डवेन महात्मना
     हित्वा पार्थं रणे तूर्णं भीष्मस्य रथम आश्रयत
     अगाधे मज्जतस तस्य दवीपॊ भीष्मॊ ऽभवत तदा
 44 परतिलभ्य ततः संज्ञां पुत्रस तव विशां पते
     अवारयत ततः शूरॊ भूय एव पराक्रमी
 45 शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम
     निर्बिभेद महावीर्यॊ विव्यथे नैव चार्जुनात
  1 [s]
      arjunas tu raṇe rājan dṛṣṭvā bhīṣmasya vikramam
      śikhaṇḍinam athovāca samabhyehi pitāmaham
  2 na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṃ cana
      aham enaṃ śarais tīkṣṇaiḥ pātayiṣye rathottamāt
  3 evam uktas tu pārthena śikhaṇḍī bharatarṣabha
      abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam
  4 dhṛṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ
      hṛṣṭāv ādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam
  5 virāṭadrupadau vṛddhau kuntibhojaś ca daṃśitaḥ
      abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ
  6 nakulaḥ sahadevaś ca dharmarājaś ca vīryavān
      tathetarāṇi sainyāni sarvāṇy eva viśāṃ pate
      samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam
  7 pratyudyayus tāvakāś ca sametās tān mahārathān
      yathāśakti yathotsāhaṃ tan me nigadataḥ śṛṇu
  8 citraseno mahārāja cekitānaṃ samabhyayāt
      bhīṣma prepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā
  9 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgamam
      tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat
  10 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam
     tvaramāṇo mahārāja saumadattir nyavārayat
 11 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn
     vikarṇo vārayām āsa icchan bhīṣmasya jīvitam
 12 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati
     vārayām āsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi
 13 rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam
     bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī
 14 sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat
     abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati
     sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat
 15 virāṭadrupadau vṛddhau sametāv arimardanau
     aśvatthāmā tataḥ kruddho vārayām āsa bhārata
 16 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam
     bhāradvājo raṇe yatto dharmaputram avārayat
 17 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam
     bhīṣma prepsuṃ mahārāja tāpayantaṃ diśo daśa
     duḥśāsano maheṣvāso vārayām āsa saṃyuge
 18 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān
     bhīṣmāyābhimukhaṃ yātān vārayām āsur āhave
 19 dhṛṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ
     abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam
 20 eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ
     abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ
 21 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ
     kim u bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ
 22 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ
     abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati
 23 āgacchatas tān samare vāryoghān prabalān iva
     nyavārayanta saṃhṛṣṭās tāvakāḥ puruṣarṣabhāḥ
 24 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ
     bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat
 25 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati
     abhyadravanta saṃgrāme tava putrān mahārathān
 26 tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate
     duḥśāsana rathaṃ prāpto yat pārtho nātyavartata
 27 yathā vārayate velā kṣubhitaṃ vai mahārṇavam
     tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat
 28 ubhau hi rathināṃ śreṣṭhāv ubhau bhārata durjayau
     ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata
 29 tau tathā jātasaṃrambhāv anyonyavadhakāṅkṣiṇau
     samīyatur mahāsaṃkhye maya śakrau yathā purā
 30 duḥśāsano mahārāja pāṇḍavaṃ viśikhais tribhiḥ
     vāsudevaṃ ca viṃśatyā tāḍayām āsa saṃyuge
 31 tato 'rjuno śatenājau nārācānāṃ samārpayat
     te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
 32 duḥśāsanas tataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ
     lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ
 33 lalaṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ
     yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ
 34 so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā
     vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva
 35 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ
     parvaṇīva susaṃkruddho rāhur ugro niśākaram
 36 pīḍyamāno balavatā putras tava viśāṃ pate
     vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ
 37 tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī
     ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ
 38 so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ
     arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat
 39 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ
     apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn
 40 aprāptān eva tān bāṇāṃś ciccheda tanayas tava
     yatamānasya pārthasya tad adbhutam ivābhavat
     pārthaṃ ca niśitair bāṇair avidhyat tanayas tava
 41 tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke
     preṣayām āsa samare svarṇapuṅkhāñ śilāśitān
 42 nyamajjaṃs te mahārāja tasya kāye mahātmanaḥ
     yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata
 43 pīḍitaś caiva putras te pāṇḍavena mahātmanā
     hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat
     agādhe majjatas tasya dvīpo bhīṣmo 'bhavat tadā
 44 pratilabhya tataḥ saṃjñāṃ putras tava viśāṃ pate
     avārayat tataḥ śūro bhūya eva parākramī
 45 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram
     nirbibheda mahāvīryo vivyathe naiva cārjunāt


Next: Chapter 107