Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 105

  1 [धृ]
      कथं शिखण्डी गाङ्गेयम अभ्यधावत पितामहम
      पाञ्चाल्यः समरे करुद्धॊ धर्मात्मानं यतव्रतम
  2 के ऽरक्षन पाण्डवानीके शिखण्डिनम उदायुधम
      तवरमाणास तवरा काले जिगीषन्तॊ महारथाः
  3 कथं शांतनवॊ भीष्मः स तस्मिन दमशे ऽहनि
      अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः
  4 न मृष्यामि रणे भीष्मं परत्युद्यातं शिखण्डिनम
      कच चिन न रथभङ्गॊ ऽसय धनुर वाशीर्यतास्यतः
  5 [स]
      नाशीर्यत धनुस तस्य रथभङ्गॊ नचाप्य अभूत
      युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ
      निघ्नतः समरे शत्रूञ शरैः संनतपर्वभिः
  6 अनेकशतसाहस्रास तावकानां महारथाः
      रथदन्ति गणा राजन हयाश चैव सुसज्जिताः
      अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम
  7 यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः
      पार्थानाम अकरॊद भीष्मः सततं समितिक्षयम
  8 युध्यमानं महेष्वासं विनिघ्नन्तं पराञ शरैः
      पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन
  9 दशमे ऽहनि संप्राप्ते तताप रिपुवाहिनीम
      कीर्यमाणां शितैर बाणैः शतशॊ ऽथ सहस्रशः
  10 न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज
     अशक्नुवन रणे जेतुं पाशहस्तम इवान्तकम
 11 अथॊपायान महाराज सव्यसाची परंतपः
     तरासयन रथिनः सर्वान बीभत्सुर अपराजितः
 12 सिन्हवद विनदन्न उच्चैर धनुर्ज्यां विक्षिपन मुहुः
     शरौघान विसृजन पार्थॊ वयचरत कालवद रणे
 13 तस्य शब्देन वित्रस्तास तावका भरतर्षभ
     सिंहस्येव मृगा राजन वयद्रवन्त महाभयात
 14 जयन्तं पाण्डवं दृष्ट्वा तवत सैन्यं चाभिपीडितम
     दुर्यॊधनस ततॊ भीष्मम अब्रवीद भृशपीडितः
 15 एष पाण्डुर उतस तात शवेताश्वः कृष्णसारथिः
     दहते मामकान सर्वान कृष्ण वर्त्मेव काननम
 16 पश्य सैन्यानि गाङ्गेय दरवमाणानि सर्वशः
     पाण्डवेन युधां शरेष्ठ काल्यमानानि संयुगे
 17 यथा पशुगणान आलः संकालयति कानने
     तथेदं मामकं सैन्यं काल्यते शत्रुतापन
 18 धनंजय शरैर भग्नं दरवमाणम इतस ततः
     भीमॊ हय एष दुराधर्षॊ विद्रावयति मे बलम
 19 सात्यकिश चेकितानश च माद्रीपुत्रौ च पाण्डवौ
     अभिमन्युश च विक्रान्तॊ वाहिनीं दहते मम
 20 धृष्टद्युम्नस तथा शूरॊ राक्षसश च घटॊत्कचः
     वयद्रावयेतां सहसा सैन्यं मम महाबलौ
 21 वध्यमानस्य सैन्यस्य सर्वैर एतैर महाबलैः
     नान्यां गतिं परपश्यामि सथाने युद्धे च भारत
 22 ऋते तवां पुरुषव्याघ्र देवतुल्यपराक्रम
     पर्याप्तश च भवान कषिप्रं पीडितानां गतिर भव
 23 एवम उक्तॊ महाराज पिता देवव्रतस तव
     चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयम आत्मनः
     तव संधरयन पुत्रम अब्रवीच छंतनॊः सुतः
 24 दुर्यॊधन विजानीहि सथिरॊ भव विशां पते
     पूर्वकालं तव मया परतिज्ञातं महाबल
 25 हत्वा दशसहस्राणि कषत्रियाणां महात्मनाम
     संग्रामाद वयपयातव्यम एतत कर्म ममाह्निकम
     इति तत कृतवांश चाहं यथॊक्तं भरतर्षभ
 26 अद्य चापि महत कर्म परकरिष्ये महाहवे
     अहं वा निहतः शिष्ये हनिष्ये वाद्य पाण्डवान
 27 अद्य ते पुरुषव्याघ्र परतिमॊक्ष्ये ऋणं महत
     भर्तृपिण्ड कृतं राजन निहतः पृतना मुखे
 28 इत्य उक्त्वा भरतश्रेष्ठः कषत्रियान परतपञ शरैः
     आससाद दुराधर्षः पाण्डवानाम अनीकिनीम
 29 अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ
     आशीविषम इव करुद्धं पाण्डवाः पर्यवारयन
 30 दशमे ऽहनि तस्मिंस तु दर्शयञ शक्तिम आत्मनः
     राजञ शतसहस्राणि सॊ ऽवधीत कुरुनन्दन
 31 पञ्चालानां च ये शरेष्ठा राजपुत्रा महाबलाः
     तेषाम आदत्त तेजांसि जलं सूर्य इवांशुभिः
 32 हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम
     सारॊहणां महाराज हयानां चायुतं पुनः
 33 पूर्णे शतसहस्रे दवे पदातीनां नरॊत्तमः
     परजज्वाल रणे भीष्मॊ विधूम इव पावकः
 34 न चैनं पाण्डवेयानां के चिच छेकुर निरीक्षितुम
     उत्तरं मार्गम आस्थाय तपन्तम इव भास्करम
 35 ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः
     वधायाभ्यद्रवन भीष्मं सृञ्जयाश च महारथाः
 36 स युध्यमानॊ बहुभिर भीष्मः शांतनवस तदा
     अवकीर्णॊ महाबाहुः शैलॊ मेघैर इवासितैः
 37 पुत्रास तु तव गाङ्गेयं समन्तात पर्यवारयन
     महत्या सेनया सार्धं ततॊ युद्धम अवर्तत
  1 [dhṛ]
      kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham
      pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam
  2 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham
      tvaramāṇās tvarā kāle jigīṣanto mahārathāḥ
  3 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin damaśe 'hani
      ayudhyata mahāvīryaḥ pāṇḍavaiḥ saha sṛñjayaiḥ
  4 na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam
      kac cin na rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ
  5 [s]
      nāśīryata dhanus tasya rathabhaṅgo nacāpy abhūt
      yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha
      nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ
  6 anekaśatasāhasrās tāvakānāṃ mahārathāḥ
      rathadanti gaṇā rājan hayāś caiva susajjitāḥ
      abhyavartanta yuddhāya puraskṛtya pitāmaham
  7 yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ
      pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam
  8 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ
      pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan
  9 daśame 'hani saṃprāpte tatāpa ripuvāhinīm
      kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ
  10 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja
     aśaknuvan raṇe jetuṃ pāśahastam ivāntakam
 11 athopāyān mahārāja savyasācī paraṃtapaḥ
     trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ
 12 sinhavad vinadann uccair dhanurjyāṃ vikṣipan muhuḥ
     śaraughān visṛjan pārtho vyacarat kālavad raṇe
 13 tasya śabdena vitrastās tāvakā bharatarṣabha
     siṃhasyeva mṛgā rājan vyadravanta mahābhayāt
 14 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvat sainyaṃ cābhipīḍitam
     duryodhanas tato bhīṣmam abravīd bhṛśapīḍitaḥ
 15 eṣa pāṇḍur utas tāta śvetāśvaḥ kṛṣṇasārathiḥ
     dahate māmakān sarvān kṛṣṇa vartmeva kānanam
 16 paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ
     pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge
 17 yathā paśugaṇān ālaḥ saṃkālayati kānane
     tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana
 18 dhanaṃjaya śarair bhagnaṃ dravamāṇam itas tataḥ
     bhīmo hy eṣa durādharṣo vidrāvayati me balam
 19 sātyakiś cekitānaś ca mādrīputrau ca pāṇḍavau
     abhimanyuś ca vikrānto vāhinīṃ dahate mama
 20 dhṛṣṭadyumnas tathā śūro rākṣasaś ca ghaṭotkacaḥ
     vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau
 21 vadhyamānasya sainyasya sarvair etair mahābalaiḥ
     nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata
 22 ṛte tvāṃ puruṣavyāghra devatulyaparākrama
     paryāptaś ca bhavān kṣipraṃ pīḍitānāṃ gatir bhava
 23 evam ukto mahārāja pitā devavratas tava
     cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ
     tava saṃdharayan putram abravīc chaṃtanoḥ sutaḥ
 24 duryodhana vijānīhi sthiro bhava viśāṃ pate
     pūrvakālaṃ tava mayā pratijñātaṃ mahābala
 25 hatvā daśasahasrāṇi kṣatriyāṇāṃ mahātmanām
     saṃgrāmād vyapayātavyam etat karma mamāhnikam
     iti tat kṛtavāṃś cāhaṃ yathoktaṃ bharatarṣabha
 26 adya cāpi mahat karma prakariṣye mahāhave
     ahaṃ vā nihataḥ śiṣye haniṣye vādya pāṇḍavān
 27 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat
     bhartṛpiṇḍa kṛtaṃ rājan nihataḥ pṛtanā mukhe
 28 ity uktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ
     āsasāda durādharṣaḥ pāṇḍavānām anīkinīm
 29 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha
     āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan
 30 daśame 'hani tasmiṃs tu darśayañ śaktim ātmanaḥ
     rājañ śatasahasrāṇi so 'vadhīt kurunandana
 31 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ
     teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ
 32 hatvā daśasahasrāṇi kuñjarāṇāṃ tarasvinām
     sārohaṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ
 33 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ
     prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ
 34 na cainaṃ pāṇḍaveyānāṃ ke cic chekur nirīkṣitum
     uttaraṃ mārgam āsthāya tapantam iva bhāskaram
 35 te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ
     vadhāyābhyadravan bhīṣmaṃ sṛñjayāś ca mahārathāḥ
 36 sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavas tadā
     avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ
 37 putrās tu tava gāṅgeyaṃ samantāt paryavārayan
     mahatyā senayā sārdhaṃ tato yuddham avartata


Next: Chapter 106