Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 107

  1 [स]
      सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा
      आर्श्यशृङ्गिर महेष्वासॊ वारयाम आस संयुगे
  2 माधवस तु सुसंक्रुद्धॊ राक्षसं नवभिः शरैः
      आजघान रणे राजन परहसन्न इव भारत
  3 तथैव राक्षसॊ राजन माधवं निशितैः शरैः
      अर्दयाम आस राजेन्द्र संक्रुद्धः शिनिपुंगवम
  4 शैनेयः शरसंघं तु परेषयाम आस संयुगे
      राक्षसाय सुसंक्रुद्धॊ माधवः परि वीरहा
  5 ततॊ रक्षॊ महाबाहुं सात्यक्तिं सत्यविक्रमम
      विव्याध विशिखैर तीक्ष्णैः सिंहनादं ननाद च
  6 माधवस तु भृशं विद्धॊ राक्षसेन रणे तदा
      धैर्यम आलम्ब्य तेजस्वी जहास च ननाद च
  7 भगदत्तस ततः करुद्धॊ माधवं निशितैः शरैः
      ताडयाम आस समरे तॊत्त्रैर इव महागजम
  8 विहाय राक्षसं युद्धे शैनेयॊ रथिनां वरः
      पराग्ज्यॊतिषाय चिक्षेप शरान संनतपर्वणः
  9 तस्य पराग्ज्यॊतिषॊ राजा माधवस्य महद धनुः
      चिच्छेद शितधारेण भल्लेन हृतहस्तवत
  10 अथान्यद धनुर आदाय वेगवत परवीरहा
     भगदत्तं रणे करुद्धॊ विव्याध निशितैः शरैः
 11 सॊ ऽतिविद्धॊ महेष्वासः सृक्किणी संलिहन मुहुः
     शक्तिं कनकवैडूर्य भूषिताम आयसी दृढाम
     यमदण्डॊपमां घॊरां पराहिणॊत सात्यकाय वै
 12 ताम आपतन्तां सहसा तस्य बाहॊर बलेरिताम
     सात्यकिः समरे राजंस तरिधा चिच्छेद सायकैः
     सा पपात तदा भूमौ महॊल्केव हतप्रभा
 13 शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते
     महता रथवंशेन वारयाम आस माधवम
 14 तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम
     दुर्यॊधनॊ भृशं हृष्टॊ भरातॄन सर्वान उवाच ह
 15 तथा कुरुत कौरव्या यथा वः सात्यकॊ युधि
     न जीवन परतिनिर्याति महतॊ ऽसमाद रथव्रजात
     अस्मिन हते हतं मन्ये पाण्डवानां महद बलम
 16 तत तथेति वचस तस्य परिगृह्य महारथाः
     शैनेयं यॊधयाम आसुर भीष्मस्य परमुखे तदा
 17 अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे
     काम्बॊजराजॊ बलवान वारयाम आस संयुगे
 18 आर्जुनिर नृपतिं विद्ध्वा शैरः संनतपर्वभिः
     पुनर एव चतुःषष्ट्या राजन विव्याध तं नृपम
 19 सुदक्षिणस तु समरे कार्ष्णिं विव्याध पञ्चभिः
     सारथिं चास्य नवभिर इच्छन भीष्मस्य जीवितम
 20 तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे
     यद अभ्यधावद गाङ्गेयं शिखण्डी शत्रुतापनः
 21 विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम
     भीष्मं च युधि संरब्धाव आद्रवन्तौ महारथौ
 22 अश्वत्थामा ततः करुद्धः समायाद रथसत्तमः
     ततः परववृते युद्धं तव तेषां च भारत
 23 विराटॊ दशभिर भल्लैर आजघान परंतप
     यतमानं महेष्वासं दरौणिम आहवशॊभिनम
 24 दरुपदश च तरिभिर बाणैर विव्याध निशितैस तथा
     गुरुपुत्रं समासाद्य भीष्मस्य पुरतः सथितम
 25 अश्वत्थामा ततस तौ तु विव्याध दशभिः शरैः
     विराटद्रुपदौ वृद्धौ भीष्मं परति समुद्यतौ
 26 तत्राद्भुतम अपश्याम वृद्धयॊश चरितं महत
     यद दरौणेः सायकान घॊरान परत्यवारयतां युधि
 27 सहदेवं तथा यान्तं कृपः शारद्वतॊ ऽभययात
     यथा नागॊ वने नागं मत्तॊ मत्तम उपाद्रवत
 28 कृपश च समरे राजन माद्रीपुत्रं महारथम
     आजघान शरैस तूर्णं सप्तत्या रुक्मभूषणैः
 29 तस्य माद्री सुतश चापं दविधा चिच्छेद सायकैः
     अथैनं चिन्न धन्वानं विव्याध नवभिः शरैः
 30 सॊ ऽनयत कार्मुकम आदाय समरे भारसाधनम
     माद्रीपुत्रं सुसंहृष्टॊ दशभिर निशितैः शरैः
     आजघानॊरसि करुद्ध इच्छन भीष्मस्य जीवितम
 31 तथैव पाण्डवॊ राजञ शारद्वतम अमर्षणम
     आजघानॊरसि करुद्धॊ भीष्मस्य वधकाङ्क्षया
     तयॊर युद्धं समभवद घॊररूपं भयावहम
 32 नकुलं तु रणे करुद्धं विकर्णः शत्रुतापनः
     विव्याध सायकैः षष्ट्या रक्षन भीष्मस्य जीवितम
 33 नकुलॊ ऽपि भृशं विद्धस तव पुत्रेण धन्विना
     विकर्णं सप्त सप्तत्या निर्बिभेद शिलीमुखैः
 34 तत्र तौ नरशार्दूलौ गॊष्ठे गॊवृषभाव इव
     अन्यॊन्यं जघ्नतुर वीरौ गॊष्ठे गॊवृषभाव इव
 35 घटॊत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम
     दुर्मुखः समरे परायाद भीष्महेतॊः पराक्रमी
 36 हैडिम्बस तु ततॊ राजन दुर्मुखं शत्रुतापनम
     आजघानॊरसि करुद्धॊ नवत्या निशितैः शरैः
 37 भीमसेन सुतं चापि दुर्मुखः सुमुखैः शरैः
     षष्ट्या वीरॊ नदन हृष्टॊ विव्याध रणमूर्धनि
 38 धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम
     हार्दिक्यॊ वारयाम आस रक्षन भीष्मस्य जीवितम
 39 वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिर आयसैः
     पुनः पञ्चाशता तूर्णम आजघान सतनान्तरे
 40 तथैव पार्षतॊ राजन हार्दिक्यं नवभिः शरैः
     विव्याध निशितैस तीक्ष्णैः कङ्कपत्र परिच्छदैः
 41 तयॊः समभवद युद्धं भीष्महेतॊर महारणे
     अन्यॊन्यातिशयैर युक्तं यथा वृत्र महेन्द्रयॊः
 42 भीमसेनम अथायान्तं भीष्मं परति महाबलम
     भूरिश्रवाभ्ययात तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
 43 सौमदत्तिर अथॊ भीमम आजघान सतनान्तरे
     नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे
 44 उरःस्थेन बभौ तेन भीमसेनः परतापवान
     सकन्द शक्त्या यथा करौञ्चः पुरा नृपतिसत्तम
 45 तौ शरान सूर्यसंकाशान कर्मार परिमार्जितान
     अन्यॊन्यस्य रणे करुद्धौ चिक्षिपाते मुहुर मुहुः
 46 भीमॊ भीष्म वधाकान्ष्की सौमदत्तिं महारथम
     तथा भीष्म जये गृध्नुः सौमदत्तिश च पाण्डवम
     कृतप्रतिकृते यत्तौ यॊधयाम आसतू रणे
 47 युधिष्ठिरं महाराज महत्या सेनया वृतम
     भीष्मायाभिमुखं यान्तं भारद्वाजॊ नयवारयत
 48 दरॊणस्य रथनिर्घॊषं पर्जन्यनिनदॊपमम
     शरुत्वा परभद्रका राजन समकम्पन्त मारिष
 49 सा सेना महती राजन पाण्डुपुत्रस्य संयुगे
     दरॊणेन वारिता यत्ता न चचाल पदात पदम
 50 चेकितानं रणे करुद्धं भीष्मं परति जनेश्वर
     चित्रसेनस तव सुतः करुद्ध रूपम अवारयत
 51 भीष्महेतॊः पराक्रान्तश चित्रसेनॊ महारथः
     चेकितानं परं शक्त्या यॊधयाम आस भारत
 52 तथैव चेकितानॊ ऽपि चित्रसेनम अयॊधयत
     तद युद्धम आसीत सुमहत तयॊस तत्र पराक्रमे
 53 अर्जुनॊ वार्यमाणस तु बहुशस तनयेन ते
     विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह
 54 दुःशासनॊ ऽपि परया शक्त्या पार्थम अवारयत
     कथं भीष्मं परॊ हन्याद इति निश्चित्य भारत
 55 सा वध्यमाना समरे पुत्रस्य तव वाहिनी
     लॊड्यते रथिभिः शरेष्ठैस तत्र तत्रैव भारत
  1 [s]
      sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā
      ārśyaśṛṅgir maheṣvāso vārayām āsa saṃyuge
  2 mādhavas tu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ
      ājaghāna raṇe rājan prahasann iva bhārata
  3 tathaiva rākṣaso rājan mādhavaṃ niśitaiḥ śaraiḥ
      ardayām āsa rājendra saṃkruddhaḥ śinipuṃgavam
  4 śaineyaḥ śarasaṃghaṃ tu preṣayām āsa saṃyuge
      rākṣasāya susaṃkruddho mādhavaḥ pari vīrahā
  5 tato rakṣo mahābāhuṃ sātyaktiṃ satyavikramam
      vivyādha viśikhair tīkṣṇaiḥ siṃhanādaṃ nanāda ca
  6 mādhavas tu bhṛśaṃ viddho rākṣasena raṇe tadā
      dhairyam ālambya tejasvī jahāsa ca nanāda ca
  7 bhagadattas tataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ
      tāḍayām āsa samare tottrair iva mahāgajam
  8 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ
      prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ
  9 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ
      ciccheda śitadhāreṇa bhallena hṛtahastavat
  10 athānyad dhanur ādāya vegavat paravīrahā
     bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ
 11 so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihan muhuḥ
     śaktiṃ kanakavaiḍūrya bhūṣitām āyasī dṛḍhām
     yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai
 12 tām āpatantāṃ sahasā tasya bāhor baleritām
     sātyakiḥ samare rājaṃs tridhā ciccheda sāyakaiḥ
     sā papāta tadā bhūmau maholkeva hataprabhā
 13 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
     mahatā rathavaṃśena vārayām āsa mādhavam
 14 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham
     duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha
 15 tathā kuruta kauravyā yathā vaḥ sātyako yudhi
     na jīvan pratiniryāti mahato 'smād rathavrajāt
     asmin hate hataṃ manye pāṇḍavānāṃ mahad balam
 16 tat tatheti vacas tasya parigṛhya mahārathāḥ
     śaineyaṃ yodhayām āsur bhīṣmasya pramukhe tadā
 17 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe
     kāmbojarājo balavān vārayām āsa saṃyuge
 18 ārjunir nṛpatiṃ viddhvā śairaḥ saṃnataparvabhiḥ
     punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam
 19 sudakṣiṇas tu samare kārṣṇiṃ vivyādha pañcabhiḥ
     sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam
 20 tad yuddham āsīt sumahat tayos tatra parākrame
     yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ
 21 virāṭadrupadau vṛddhau vārayantau mahācamūm
     bhīṣmaṃ ca yudhi saṃrabdhāv ādravantau mahārathau
 22 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ
     tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
 23 virāṭo daśabhir bhallair ājaghāna paraṃtapa
     yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam
 24 drupadaś ca tribhir bāṇair vivyādha niśitais tathā
     guruputraṃ samāsādya bhīṣmasya purataḥ sthitam
 25 aśvatthāmā tatas tau tu vivyādha daśabhiḥ śaraiḥ
     virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau
 26 tatrādbhutam apaśyāma vṛddhayoś caritaṃ mahat
     yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi
 27 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt
     yathā nāgo vane nāgaṃ matto mattam upādravat
 28 kṛpaś ca samare rājan mādrīputraṃ mahāratham
     ājaghāna śarais tūrṇaṃ saptatyā rukmabhūṣaṇaiḥ
 29 tasya mādrī sutaś cāpaṃ dvidhā ciccheda sāyakaiḥ
     athainaṃ cinna dhanvānaṃ vivyādha navabhiḥ śaraiḥ
 30 so 'nyat kārmukam ādāya samare bhārasādhanam
     mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ
     ājaghānorasi kruddha icchan bhīṣmasya jīvitam
 31 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam
     ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā
     tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham
 32 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ
     vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam
 33 nakulo 'pi bhṛśaṃ viddhas tava putreṇa dhanvinā
     vikarṇaṃ sapta saptatyā nirbibheda śilīmukhaiḥ
 34 tatra tau naraśārdūlau goṣṭhe govṛṣabhāv iva
     anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāv iva
 35 ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm
     durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī
 36 haiḍimbas tu tato rājan durmukhaṃ śatrutāpanam
     ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ
 37 bhīmasena sutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ
     ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani
 38 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam
     hārdikyo vārayām āsa rakṣan bhīṣmasya jīvitam
 39 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ
     punaḥ pañcāśatā tūrṇam ājaghāna stanāntare
 40 tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ
     vivyādha niśitais tīkṣṇaiḥ kaṅkapatra paricchadaiḥ
 41 tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe
     anyonyātiśayair yuktaṃ yathā vṛtra mahendrayoḥ
 42 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam
     bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
 43 saumadattir atho bhīmam ājaghāna stanāntare
     nārācena sutīkṣṇena rukmapuṅkhena saṃyuge
 44 uraḥsthena babhau tena bhīmasenaḥ pratāpavān
     skanda śaktyā yathā krauñcaḥ purā nṛpatisattama
 45 tau śarān sūryasaṃkāśān karmāra parimārjitān
     anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ
 46 bhīmo bhīṣma vadhākānṣkī saumadattiṃ mahāratham
     tathā bhīṣma jaye gṛdhnuḥ saumadattiś ca pāṇḍavam
     kṛtapratikṛte yattau yodhayām āsatū raṇe
 47 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam
     bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat
 48 droṇasya rathanirghoṣaṃ parjanyaninadopamam
     śrutvā prabhadrakā rājan samakampanta māriṣa
 49 sā senā mahatī rājan pāṇḍuputrasya saṃyuge
     droṇena vāritā yattā na cacāla padāt padam
 50 cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara
     citrasenas tava sutaḥ kruddha rūpam avārayat
 51 bhīṣmahetoḥ parākrāntaś citraseno mahārathaḥ
     cekitānaṃ paraṃ śaktyā yodhayām āsa bhārata
 52 tathaiva cekitāno 'pi citrasenam ayodhayat
     tad yuddham āsīt sumahat tayos tatra parākrame
 53 arjuno vāryamāṇas tu bahuśas tanayena te
     vimukhīkṛtya putraṃ te tava senāṃ mamarda ha
 54 duḥśāsano 'pi parayā śaktyā pārtham avārayat
     kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata
 55 sā vadhyamānā samare putrasya tava vāhinī
     loḍyate rathibhiḥ śreṣṭhais tatra tatraiva bhārata


Next: Chapter 108