Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 65

  1 [स]
      वयुषितायां च शर्वर्याम उदिते च दिवाकरे
      उभे सेने महाराज युद्धायैव समीयतुः
  2 अभ्यधावंश च संक्रुद्धाः परस्परजिगीषवः
      ते सर्वे सहिता युद्धे समालॊक्य परस्परम
  3 पाण्डवा धार्तराष्ट्राश च राजन दुर्मन्त्रिते तव
      वयूहौ च वयूह्य संरब्धाः संप्रयुद्धाः परहारिणः
  4 अरक्षन मकरव्यूहं भीष्मॊ राजन समन्ततः
      तथैव पाण्डवा राजन्न अरक्षन वयूहम आत्मनः
  5 स निर्ययौ रथानीकं पिता देवव्रतस तव
      महता रथवंशेन संवृतॊ रथिनां वरः
  6 इतरेतरम अन्वीयुर यथाभागम अवस्थिताः
      रथिनः पत्तयश चैव दन्तिनः सादिनस तथा
  7 तान दृष्ट्वा परॊद्यतान संख्ये पाण्डवाश च यशस्विनः
      शयेनेन वयूह राजेन तेनाजय्येन संयुगे
  8 अशॊभत मुखे तस्य भीमसेनॊ महाबलः
      नेत्रे शिखण्डी दुर्धर्षे धृष्टद्युम्नश च पार्षतः
  9 शीर्षं तस्याभवद वीरः सात्यकिः सत्यविक्रमः
      विधुन्वन गाण्डिवं पार्थॊ गरीवायाम अभवत तदा
  10 अक्षौहिण्या समग्रा या वामपक्षॊ ऽभवत तदा
     महात्मा दरुपदः शरीमान सह पुत्रेण संयुगे
 11 दक्षिणश चाभवत पक्षः कैकेयॊ ऽकषौहिणीपतिः
     पृष्ठतॊ दरौपदेयाश च सौभद्रश चापि वीर्यवान
 12 पृष्ठे समभवच छरीमान सवयं राजा युधिष्ठिरः
     भरातृभ्यां सहितॊ धीमान यमाभ्यां चारु विक्रमः
 13 परविश्य तु रणे भीमॊ मकरं मुखतस तदा
     भीष्मम आसाद्य संग्रामे छादयाम आस सायकैः
 14 ततॊ भीष्मॊ महास्त्राणि पातयाम आस भारत
     मॊहयन पाण्डुपुत्राणां वयूढं सैन्यं महाहवे
 15 संमुह्यति तदा सैन्ये तवरमाणॊ धनंजयः
     भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
 16 परिसंवार्य चास्त्राणि भीष्म मुक्तानि संयुगे
     सवेनानीकेन हृष्टेन युद्धाय समवस्थितः
 17 ततॊ दुर्यॊधनॊ राजा भारद्वाजम अभाषत
     पूर्वं दृष्ट्वा वधं घॊरं बलस्य बलिनां वरः
     भरातॄणां च वधं युद्धे समरमाणॊ महारथः
 18 आचार्य सततं तवं हि हितकामॊ ममानघ
     वयं हि तवां समाश्रित्य भीष्मं चैव पितामहम
 19 देवान अपि रणे जेतुं परार्थयामॊ न संशयः
     किम उ पाण्डुसुतान युद्धे हीनवीर्यपराक्रमान
 20 एवम उक्तस ततॊ दरॊणस तव पुत्रेण मारिष
     अभिनत पाण्डवानीकं परेक्षमाणस्य सात्यकेः
 21 सात्यकिस तु तदा दरॊणं वारयाम आस भारत
     ततः परववृते युद्धं तुमुलं लॊमहर्षणम
 22 शैनेयं तु रणे करुद्धॊ भारद्वाजः परतापवान
     अविध्यन निशितैर बाणैर जत्रु देशे हसन्न इव
 23 भीमसेनस ततः करुद्धॊ भारद्वाजम अविध्यत
     संरक्षन सात्यकिं राजन दरॊणाच छस्त्रभृतां वरात
 24 ततॊ दरॊणश च भीष्मश च तथा शल्यश च मारिष
     भीमसेनं रणे करुद्धाश छादयां चक्रिरे शरैः
 25 तत्राभिमन्युः संक्रुद्धॊ दरौपदेयाश च मारिष
     विव्यधुर निशितैर बाणैः सर्वांस तान उद्यतायुधान
 26 भीष्मद्रॊणौ च संक्रुद्धाव आपतन्तौ महाबलौ
     परत्युद्ययौ शिखण्डी तु महेष्वासॊ महाहवे
 27 परगृह्य बलवद वीरॊ धनुर जलदनिस्वनम
     अभ्यवर्षच छरैस तूर्णं छादयानॊ दिवाकरम
 28 शिखण्डिनं समासाद्य भरतानां पितामहः
     अवर्जयत संग्रामे सत्रीत्वं तस्यानुसंस्मरन
 29 ततॊ दरॊणॊ महाराज अभ्यद्रवत तं रणे
     रक्षमाणस ततॊ भीष्मं तव पुत्रेण चॊदितः
 30 शिखण्डी तु समासाद्य दरॊणं शस्त्रभृतां वरम
     अवर्जयत संग्रामे युगान्ताग्निम इवॊल्बणम
 31 ततॊ बलेन महता पुत्रस तव विशां पते
     जुगॊप भीष्मम आसाद्य परार्थयानॊ महद यशः
 32 तथैव पाण्डवा राजन पुरस्कृत्य धनंजयम
     भीष्मम एवाभ्यवर्तन्त जये कृत्वा दृढां मतिम
 33 तद युद्धम अभवद घॊरं देवानां दानवैर इव
     जयं च काङ्क्षतां नित्यं यशश च परमाद्भुतम
  1 [s]
      vyuṣitāyāṃ ca śarvaryām udite ca divākare
      ubhe sene mahārāja yuddhāyaiva samīyatuḥ
  2 abhyadhāvaṃś ca saṃkruddhāḥ parasparajigīṣavaḥ
      te sarve sahitā yuddhe samālokya parasparam
  3 pāṇḍavā dhārtarāṣṭrāś ca rājan durmantrite tava
      vyūhau ca vyūhya saṃrabdhāḥ saṃprayuddhāḥ prahāriṇaḥ
  4 arakṣan makaravyūhaṃ bhīṣmo rājan samantataḥ
      tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ
  5 sa niryayau rathānīkaṃ pitā devavratas tava
      mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ
  6 itaretaram anvīyur yathābhāgam avasthitāḥ
      rathinaḥ pattayaś caiva dantinaḥ sādinas tathā
  7 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāś ca yaśasvinaḥ
      śyenena vyūha rājena tenājayyena saṃyuge
  8 aśobhata mukhe tasya bhīmaseno mahābalaḥ
      netre śikhaṇḍī durdharṣe dhṛṣṭadyumnaś ca pārṣataḥ
  9 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ
      vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā
  10 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā
     mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge
 11 dakṣiṇaś cābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ
     pṛṣṭhato draupadeyāś ca saubhadraś cāpi vīryavān
 12 pṛṣṭhe samabhavac chrīmān svayaṃ rājā yudhiṣṭhiraḥ
     bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāru vikramaḥ
 13 praviśya tu raṇe bhīmo makaraṃ mukhatas tadā
     bhīṣmam āsādya saṃgrāme chādayām āsa sāyakaiḥ
 14 tato bhīṣmo mahāstrāṇi pātayām āsa bhārata
     mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave
 15 saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ
     bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani
 16 parisaṃvārya cāstrāṇi bhīṣma muktāni saṃyuge
     svenānīkena hṛṣṭena yuddhāya samavasthitaḥ
 17 tato duryodhano rājā bhāradvājam abhāṣata
     pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ
     bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ
 18 ācārya satataṃ tvaṃ hi hitakāmo mamānagha
     vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham
 19 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ
     kim u pāṇḍusutān yuddhe hīnavīryaparākramān
 20 evam uktas tato droṇas tava putreṇa māriṣa
     abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ
 21 sātyakis tu tadā droṇaṃ vārayām āsa bhārata
     tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
 22 śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān
     avidhyan niśitair bāṇair jatru deśe hasann iva
 23 bhīmasenas tataḥ kruddho bhāradvājam avidhyata
     saṃrakṣan sātyakiṃ rājan droṇāc chastrabhṛtāṃ varāt
 24 tato droṇaś ca bhīṣmaś ca tathā śalyaś ca māriṣa
     bhīmasenaṃ raṇe kruddhāś chādayāṃ cakrire śaraiḥ
 25 tatrābhimanyuḥ saṃkruddho draupadeyāś ca māriṣa
     vivyadhur niśitair bāṇaiḥ sarvāṃs tān udyatāyudhān
 26 bhīṣmadroṇau ca saṃkruddhāv āpatantau mahābalau
     pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave
 27 pragṛhya balavad vīro dhanur jaladanisvanam
     abhyavarṣac charais tūrṇaṃ chādayāno divākaram
 28 śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ
     avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran
 29 tato droṇo mahārāja abhyadravata taṃ raṇe
     rakṣamāṇas tato bhīṣmaṃ tava putreṇa coditaḥ
 30 śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam
     avarjayata saṃgrāme yugāntāgnim ivolbaṇam
 31 tato balena mahatā putras tava viśāṃ pate
     jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ
 32 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam
     bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim
 33 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva
     jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaś ca paramādbhutam


Next: Chapter 66