Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 66

  1 [स]
      अकरॊत तुमुलं युद्धं भीष्मः शांतनवस तदा
      भीमसेन भयाद इच्छन पुत्रांस तारयितुं तव
  2 पूर्वाह्णे तन महारौद्रं राज्ञां युद्धम अवर्तत
      कुरूणां पाण्डवानां च मुख्यशूर विनाशनम
  3 तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये
      अभवत तुमुलः शब्दः संस्पृशन गगनं महत
  4 नदद्भिश च महानागैर हेषमाणैश च वाजिभिः
      भेरीशङ्खनिनादैश च तुमुलः समपद्यत
  5 युयुत्सवस ते विक्रान्ता विजयाय महाबलाः
      अन्यॊन्यम अभिगर्जन्तॊ गॊष्ठेष्व इव महर्षभाः
  6 शिरसां पात्यमानानां समरे निशितैः शरैः
      अश्मवृष्टिर इवाकाशे बभूव भरतर्षभ
  7 कुण्डलॊष्णीष धारीणि जातरूपॊज्ज्वलानि च
      पतितानि सम दृश्यन्ते शिरांसि भरतर्षभ
  8 विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः
      स हस्ताभरणैश चान्यैर अभवच छादिता मही
  9 कवचॊपहितैर गात्रैर हस्तैश च समलंकृतैः
      मुखैश च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः
  10 गजवाजिमनुष्याणां सर्वगात्रैश च भूपते
     आसीत सर्वा समाकीर्णा मुहूर्तेन वसुंधरा
 11 रजॊमेघैश च तुमुलैः शस्त्रविद्युत परकाशितैः
     आयुधानां च निर्घॊषः सतनयित्नुसमॊ ऽभवत
 12 स संप्रहारस तुमुलः कटुकः शॊणितॊदकः
     परावर्तत कुरूणां च पाण्डवानां च भारत
 13 तस्मिन महाभये घॊरे तुमुले लॊमहर्षणे
     ववर्षुः शरवर्षाणि कषत्रिया युद्धदुर्मदाः
 14 करॊशन्ति कुञ्जरास तत्र शरवर्ष परतापिताः
     तावकानां परेषां च संयुगे भरतॊत्तम
     अश्वाश च पर्यधावन्त हतारॊहा दिशॊ दश
 15 उत्पत्य निपतन्त्य अन्ये शरघात परपीडिताः
     तावकानां परेषां च यॊधानां भरतर्षभ
 16 अश्वानां कुञ्जराणां च रथानां चातिवर्तताम
     संघाताः सम परदृश्यन्ते तत्र तत्र विशां पते
 17 गदाभिर असिभिः परासैर बाणैश च नतपर्वभिः
     जघ्नुः परस्परं तत्र कषत्रियाः कालचॊदिताः
 18 अपरे बाहुभिर वीरा नियुद्ध कुशला युधि
     बहुधा समसज्जन्त आयसैः परिघैर इव
 19 मुष्टिभिर जानुभिश चैव तलैश चैव विशां पते
     अन्यॊन्यं जघ्निरे वीरास तावकाः पाण्डवैः सह
 20 विरथा रथिनश चात्र निस्त्रिंशवरधारिणः
     अन्यॊन्यम अभिधावन्त परस्परवधैषिणः
 21 ततॊ दुर्यॊधनॊ राजा कलिङ्गैर बहुभिर वृतः
     पुरस्कृत्य रणे भीष्मं पाण्डवान अभ्यवर्तत
 22 तथैव पाण्डवाः सर्वे परिवार्य वृकॊदरम
     भीष्मम अभ्यद्रवन करुद्धा रणे रभस वाहनाः
  1 [s]
      akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavas tadā
      bhīmasena bhayād icchan putrāṃs tārayituṃ tava
  2 pūrvāhṇe tan mahāraudraṃ rājñāṃ yuddham avartata
      kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūra vināśanam
  3 tasminn ākulasaṃgrāme vartamāne mahābhaye
      abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat
  4 nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
      bherīśaṅkhaninādaiś ca tumulaḥ samapadyata
  5 yuyutsavas te vikrāntā vijayāya mahābalāḥ
      anyonyam abhigarjanto goṣṭheṣv iva maharṣabhāḥ
  6 śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ
      aśmavṛṣṭir ivākāśe babhūva bharatarṣabha
  7 kuṇḍaloṣṇīṣa dhārīṇi jātarūpojjvalāni ca
      patitāni sma dṛśyante śirāṃsi bharatarṣabha
  8 viśikhonmathitair gātrair bāhubhiś ca sa kārmukaiḥ
      sa hastābharaṇaiś cānyair abhavac chāditā mahī
  9 kavacopahitair gātrair hastaiś ca samalaṃkṛtaiḥ
      mukhaiś ca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ
  10 gajavājimanuṣyāṇāṃ sarvagātraiś ca bhūpate
     āsīt sarvā samākīrṇā muhūrtena vasuṃdharā
 11 rajomeghaiś ca tumulaiḥ śastravidyut prakāśitaiḥ
     āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat
 12 sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ
     prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata
 13 tasmin mahābhaye ghore tumule lomaharṣaṇe
     vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ
 14 krośanti kuñjarās tatra śaravarṣa pratāpitāḥ
     tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama
     aśvāś ca paryadhāvanta hatārohā diśo daśa
 15 utpatya nipatanty anye śaraghāta prapīḍitāḥ
     tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha
 16 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām
     saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate
 17 gadābhir asibhiḥ prāsair bāṇaiś ca nataparvabhiḥ
     jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ
 18 apare bāhubhir vīrā niyuddha kuśalā yudhi
     bahudhā samasajjanta āyasaiḥ parighair iva
 19 muṣṭibhir jānubhiś caiva talaiś caiva viśāṃ pate
     anyonyaṃ jaghnire vīrās tāvakāḥ pāṇḍavaiḥ saha
 20 virathā rathinaś cātra nistriṃśavaradhāriṇaḥ
     anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ
 21 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ
     puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata
 22 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram
     bhīṣmam abhyadravan kruddhā raṇe rabhasa vāhanāḥ


Next: Chapter 67