Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 64

  1 [भस]
      शृणु चेदं महाराज बरह्मभूतस्तवं मम
      बरह्मर्षिभिश च देवैश च यः पुरा कथितॊ भुवि
  2 साध्यानाम अपि देवानां देवदेवेश्वरः परभुः
      लॊकभावन भावज्ञ इति तवां नारदॊ ऽबरवीत
      भूतं भव्यं भविष्यं च मार्कण्डेयॊ ऽभयुवाच ह
  3 यज्ञानां चैव यज्ञं तवां तपश च तपसाम अपि
      देवानाम अपि देवं च तवाम आह भगवान भृगुः
      पुराणे भैरवं रूपं विष्णॊ भूतपते ति वै
  4 वासुदेवॊ वसूनां तवं शक्रं सथापयिता तथा
      देवदेवॊ ऽसि देवानाम इति दवैपायनॊ ऽबरवीत
  5 पूर्वे परजा निसर्गेषु दक्षम आहुः परजापतिम
      सरष्टारं सर्वभूतानाम अङ्गिरास तवां ततॊ ऽबरवीत
  6 अव्यक्तं ते शरीरॊत्थं वयक्तं ते मनसि सथितम
      देवा वाक संभवाश चेति देवलस तव असितॊ ऽबरवीत
  7 शिरसा ते दिवं वयाप्तं बाहुभ्यां पृथिवी धृता
      जठरं ते तरयॊ लॊकाः पुरुषॊ ऽसि सनातनः
  8 एवं तवाम अभिजानन्ति तपसा भविता नराः
      आत्मदर्शनतृप्तानाम ऋषीणां चापि सत्तमः
  9 राजर्षीणाम उदाराणाम आहवेष्व अनिवर्तिनाम
      सर्वधर्मप्रधानानां तवं गतिर मधुसूदन
  10 एष ते विस्तरस तात संक्षेपश च परकीर्तितः
     केशवस्य यथातत्त्वं सुप्रीतॊ भव केशवे
 11 [स]
     पुण्यं शरुत्वैतद आख्यानं महाराज सुतस तव
     केशवं बहु मेने स पाण्डवांश च महारथान
 12 तम अब्रवीन महाराज भीष्मः शांतनवः पुनः
     माहात्म्यं ते शरुतं राजन केशवस्य महात्मनः
 13 नरस्य च यथातत्त्वं यन मां तवं परिपृच्छसि
     यदर्थं नृषु संभूतौ नरनारायणाव उभौ
 14 अवध्यौ च यथा वीरौ संयुगेष्व अपराजितौ
     यथा च पाण्डवा राजन्न अगम्या युधि कस्य चित
 15 परीतिमान हि दृढं कृष्णः पाण्डवेषु यशस्विषु
     तस्माद बरवीमि राजेन्द्र शमॊ भवतु पाण्डवैः
 16 पृथिवीं भुङ्क्ष्व सहितॊ भरातृभिर बलिभिर वशी
     नरनारायणौ देवाव अवज्ञाय नशिष्यसि
 17 एवम उक्त्वा तव पिता तूष्णीम आसीद विशां पते
     वयसर्जयच च राजानं शयनं च विवेश ह
 18 राजापि शिबिरं परायात परणिपत्य महात्मने
     शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ
  1 [bhs]
      śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama
      brahmarṣibhiś ca devaiś ca yaḥ purā kathito bhuvi
  2 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ
      lokabhāvana bhāvajña iti tvāṃ nārado 'bravīt
      bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha
  3 yajñānāṃ caiva yajñaṃ tvāṃ tapaś ca tapasām api
      devānām api devaṃ ca tvām āha bhagavān bhṛguḥ
      purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapate ti vai
  4 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā
      devadevo 'si devānām iti dvaipāyano 'bravīt
  5 pūrve prajā nisargeṣu dakṣam āhuḥ prajāpatim
      sraṣṭāraṃ sarvabhūtānām aṅgirās tvāṃ tato 'bravīt
  6 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam
      devā vāk saṃbhavāś ceti devalas tv asito 'bravīt
  7 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā
      jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ
  8 evaṃ tvām abhijānanti tapasā bhavitā narāḥ
      ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ
  9 rājarṣīṇām udārāṇām āhaveṣv anivartinām
      sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana
  10 eṣa te vistaras tāta saṃkṣepaś ca prakīrtitaḥ
     keśavasya yathātattvaṃ suprīto bhava keśave
 11 [s]
     puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutas tava
     keśavaṃ bahu mene sa pāṇḍavāṃś ca mahārathān
 12 tam abravīn mahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ
     māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ
 13 narasya ca yathātattvaṃ yan māṃ tvaṃ paripṛcchasi
     yadarthaṃ nṛṣu saṃbhūtau naranārāyaṇāv ubhau
 14 avadhyau ca yathā vīrau saṃyugeṣv aparājitau
     yathā ca pāṇḍavā rājann agamyā yudhi kasya cit
 15 prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu
     tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ
 16 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī
     naranārāyaṇau devāv avajñāya naśiṣyasi
 17 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate
     vyasarjayac ca rājānaṃ śayanaṃ ca viveśa ha
 18 rājāpi śibiraṃ prāyāt praṇipatya mahātmane
     śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha


Next: Chapter 65