Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 200

  1 [ज]
      एवं संप्राप्य राज्यं तद इन्द्रप्रस्थे तपॊधन
      अत ऊर्ध्वं महात्मानः किम अकुर्वन्त पाण्डवाः
  2 सर्व एव महात्मानः पूर्वे मम पितामहाः
      दरौपदी धर्मपत्नी च कथं तान अन्ववर्तत
  3 कथं वा पञ्च कृष्णायाम एकस्यां ते नराधिपाः
      वर्तमाना महाभागा नाभिद्यन्त परस्परम
  4 शरॊतुम इच्छाम्य अहं सर्वं विस्तरेण तपॊधन
      तेषां चेष्टितम अन्यॊन्यं युक्तानां कृष्णया तया
  5 [वै]
      धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः
      रेमिरे पुरुषव्याघ्राः पराप्तराज्याः परंतपाः
  6 पराप्य राज्यं महातेजाः सत्यसंधॊ युधिष्ठिरः
      पालयाम आस धर्मेण पृथिवीं भरातृभिः सह
  7 जितारयॊ महाप्राज्ञाः सत्यधर्मपरायणाः
      मुदं परमिकां पराप्तास तत्रॊषुः पाण्डुनन्दनाः
  8 कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः
      आसां चक्रुर महार्हेषु पार्थिवेष्व आसनेषु च
  9 अथ तेषूपविष्टेषु सर्वेष्व एव महात्मसु
      नारदस तव अथ देवर्षिर आजगाम यदृच्छया
      आसनं रुचिरं तस्मै परददौ सवं युधिष्ठिरः
  10 देवर्षेर उपविष्टस्य सवयम अर्घ्यं यथाविधि
     परादाद युधिष्ठिरॊ धीमान राज्यं चास्मै नयवेदयत
 11 परतिगृह्य तु तां पूजाम ऋषिः परीतमनाभवत
     आशीर्भिर वर्धयित्वा तु तम उवाचास्यताम इति
 12 निषसादाभ्यनुज्ञातस ततॊ राजा युधिष्ठिरः
     परेषयाम आस कृष्णायै भगवन्तम उपस्थितम
 13 शरुत्वैव दरौपदी चापि शुचिर भूत्वा समाहिता
     जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
 14 तस्याभिवाद्य चरणौ देवर्षेर धर्मचारिणी
     कृताञ्जलिः सुसंवीता सथिताथ दरुपदात्मजा
 15 तस्याश चापि स धर्मात्मा सत्यवाग ऋषिसत्तमः
     आशिषॊ विविधाः परॊच्य राजपुत्र्यास तु नारदः
     गम्यताम इति हॊवाच भगवांस ताम अनिन्दिताम
 16 गतायाम अथ कृष्णायां युधिष्ठिरपुरॊगमान
     विविक्ते पाण्डवान सर्वान उवाच भगवान ऋषिः
 17 पाञ्चाली भवताम एका धर्मपत्नी यशस्विनी
     यथा वॊ नात्र भेदः सयात तथा नीतिर विधीयताम
 18 सुन्दॊपसुन्दाव असुरौ भरातरौ सहिताव उभौ
     आस्ताम अवध्याव अन्येषां तरिषु लॊकेषु विश्रुतौ
 19 एकराज्याव एकगृहाव एकशय्यासनाशनौ
     तिलॊत्तमायास तौ हेतॊर अन्यॊन्यम अभिजघ्नतुः
 20 रक्ष्यतां सौह्रदं तस्माद अन्यॊन्यप्रतिभाविकम
     यथा वॊ नात्र भेदः सयात तत कुरुष्व युधिष्ठिर
 21 [य]
     सुन्दॊपसुन्दाव असुरौ कस्य पुत्रौ महामुने
     उत्पन्नश च कथं भेदः कथं चान्यॊन्यम अघ्नताम
 22 अप्सरा देवकन्या वा कस्य चैषा तिलॊत्तमा
     यस्याः कामेन संमत्तौ जघ्नतुस तौ परस्परम
 23 एतत सर्वं यथावृत्तं विस्तरेण तपॊधन
     शरॊतुम इच्छामहे विप्र परं कौतूहलं हि नः
  1 [j]
      evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
      ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
  2 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
      draupadī dharmapatnī ca kathaṃ tān anvavartata
  3 kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
      vartamānā mahābhāgā nābhidyanta parasparam
  4 śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
      teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
  5 [vai]
      dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
      remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
  6 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
      pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
  7 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
      mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
  8 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
      āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
  9 atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
      nāradas tv atha devarṣir ājagāma yadṛcchayā
      āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
  10 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
     prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
 11 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
     āśīrbhir vardhayitvā tu tam uvācāsyatām iti
 12 niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
     preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
 13 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā
     jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
 14 tasyābhivādya caraṇau devarṣer dharmacāriṇī
     kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
 15 tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
     āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ
     gamyatām iti hovāca bhagavāṃs tām aninditām
 16 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
     vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
 17 pāñcālī bhavatām ekā dharmapatnī yaśasvinī
     yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
 18 sundopasundāv asurau bhrātarau sahitāv ubhau
     āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau
 19 ekarājyāv ekagṛhāv ekaśayyāsanāśanau
     tilottamāyās tau hetor anyonyam abhijaghnatuḥ
 20 rakṣyatāṃ sauhradaṃ tasmād anyonyapratibhāvikam
     yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
 21 [y]
     sundopasundāv asurau kasya putrau mahāmune
     utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
 22 apsarā devakanyā vā kasya caiṣā tilottamā
     yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
 23 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana
     śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ


Next: Chapter 201