Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 201

  1 [नारद]
      शृणु मे विस्तरेणेमम इतिहासं पुरातनम
      भरातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर
  2 महासुरस्यान्ववाये हिरण्यकशिपॊः पुरा
      निकुम्भॊ नाम दैत्येन्द्रस तेजस्वी बलवान अभूत
  3 तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ
      सहान्यॊन्येन भुञ्जाते विनान्यॊन्यं न गच्छतः
  4 अन्यॊन्यस्य परियकराव अन्यॊन्यस्य परियंवदौ
      एकशीलसमाचारौ दविधैवैकं यथा कृतौ
  5 तौ विवृद्धौ महावीर्यौ कार्येष्व अप्य एकनिश्चयौ
      तरैलॊक्यविजयार्थाय समास्थायैक निश्चयम
  6 कृत्वा दीक्षां गतौ विन्ध्यं तत्रॊग्रं तेपतुस तपः
      तौ तु दीर्घेण कालेन तपॊ युक्तौ बभूवतुः
  7 कषुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ
      मलॊपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः
  8 आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ
      ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ
  9 तयॊस तपः परभावेण दीर्घकालं परतापितः
      धूमं परमुमुचे विन्ध्यस तद अद्भुतम इवाभवत
  10 ततॊ देवाभवन भीता उग्रं दृष्ट्वा तयॊस तपः
     तपॊ विघातार्थम अथॊ देवा विघ्नानि चक्रिरे
 11 रत्नैः परलॊभयाम आसुः सत्रीभिश चॊभौ पुनः पुनः
     न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ
 12 अथ मायां पुनर देवास तयॊश चक्रुर महात्मनॊः
     भगिन्यॊ मातरॊ भार्यास तयॊः परिजनस तथा
 13 परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा
     सरस्ताभरण केशान्ता एकान्तभ्रष्टवाससः
 14 अभिधाव्य ततः सर्वास तौ तराहीति विचुक्रुशुः
     न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ
 15 यदा कषॊभं नॊपयाति नार्तिम अन्यतरस तयॊः
     ततः सत्रियस ता भूतं च सर्वम अन्तरधीयत
 16 ततः पिता महः साक्षाद अभिगम्य महासुरौ
     वरेण छन्दयाम आस सर्वलॊकपितामहः
 17 ततः सुन्दॊपसुन्दौ तौ भरातरौ दृढविक्रमौ
     दृष्ट्वा पितामहं देवं तस्थतुः पराञ्जलीतदा
 18 ऊचतुश च परभुं देवं ततस तौ सहितौ तदा
     आवयॊस तपसानेन यदि परीतः पितामहः
 19 मायाविदाव अस्त्रविदौ बलिनौ कामरूपिणौ
     उभाव अप्य अमरौ सयावः परसन्नॊ यदि नॊ परभुः
 20 [पितामह]
     ऋते ऽमरत्वम अन्यद वां सर्वम उक्तं भविष्यति
     अन्यद वृणीतां मृत्यॊश च विधानम अमरैः समम
 21 करिष्यावेदम इति यन महद अभ्युत्थितं तपः
     युवयॊर हेतुनानेन नामरत्वं विधीयते
 22 तरैलॊक्यविजयार्थाय भवद्भ्याम आस्थितं तपः
     हेतुनानेन दैत्येन्द्रौ न वां कामं करॊम्य अहम
 23 [सुन्दौपसुन्दाव]
     तरिषु लॊकेषु यद भूतं किं चित सथावरजङ्गमम
     सर्वस्मान नौ भयं न सयाद ऋते ऽनयॊन्यं पितामह
 24 [पितामह]
     यत परार्थितं यथॊक्तं च कामम एतद ददानि वाम
     मृत्यॊर विधानम एतच च यथावद वां भविष्यति
 25 [नारद]
     ततः पितामहॊ दात्त्वा वरम एतत तदा तयॊः
     निवर्त्य तपसस तौ च बरह्मलॊकं जगाम ह
 26 लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव अपि ताव उभौ
     अवध्यौ सर्वलॊकस्य सवम एव भवनं गतौ
 27 तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ
     सर्वः सुहृज्जनस ताभ्यां परमॊदम उपजग्मिवान
 28 ततस तौ तु जटा हित्वा मौलिनौ संबभूवतुः
     महार्हाभरणॊपेतौ विरजॊऽमबरधारिणौ
 29 अकालकौमुदीं चैव चक्रतुः सार्वकामिकी
     दैत्येन्द्रौ परमप्रीतौ तयॊश चैव सुहृज्जनः
 30 भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम इति
     पीयतां दीयतां चेति वाच आसन गृहे गृहे
 31 तत्र तत्र महापानैर उत्कृष्टतलनादितैः
     हृष्टं परमुदितं सर्वं दैत्यानाम अभवत पुरम
 32 तैस तैर विहारैर बहुभिर दैत्यानां कामरूपिणाम
     समाः संक्रीडतां तेषाम अहर एकम इवाभवत
  1 [nārada]
      śṛṇu me vistareṇemam itihāsaṃ purātanam
      bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
  2 mahāsurasyānvavāye hiraṇyakaśipoḥ purā
      nikumbho nāma daityendras tejasvī balavān abhūt
  3 tasya putrau mahāvīryau jātau bhīmaparākramau
      sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
  4 anyonyasya priyakarāv anyonyasya priyaṃvadau
      ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau
  5 tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau
      trailokyavijayārthāya samāsthāyaika niścayam
  6 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
      tau tu dīrgheṇa kālena tapo yuktau babhūvatuḥ
  7 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau
      malopacita sarvāṅgau vāyubhakṣau babhūvatuḥ
  8 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
      ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
  9 tayos tapaḥ prabhāveṇa dīrghakālaṃ pratāpitaḥ
      dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
  10 tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
     tapo vighātārtham atho devā vighnāni cakrire
 11 ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ
     na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
 12 atha māyāṃ punar devās tayoś cakrur mahātmanoḥ
     bhaginyo mātaro bhāryās tayoḥ parijanas tathā
 13 paripātyamānā vitrastāḥ śūlahastena rakṣasā
     srastābharaṇa keśāntā ekāntabhraṣṭavāsasaḥ
 14 abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ
     na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
 15 yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
     tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
 16 tataḥ pitā mahaḥ sākṣād abhigamya mahāsurau
     vareṇa chandayām āsa sarvalokapitāmahaḥ
 17 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
     dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalītadā
 18 ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā
     āvayos tapasānena yadi prītaḥ pitāmahaḥ
 19 māyāvidāv astravidau balinau kāmarūpiṇau
     ubhāv apy amarau syāvaḥ prasanno yadi no prabhuḥ
 20 [pitāmaha]
     ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
     anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam
 21 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
     yuvayor hetunānena nāmaratvaṃ vidhīyate
 22 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
     hetunānena daityendrau na vāṃ kāmaṃ karomy aham
 23 [sundaupasundāv]
     triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
     sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
 24 [pitāmaha]
     yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
     mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
 25 [nārada]
     tataḥ pitāmaho dāttvā varam etat tadā tayoḥ
     nivartya tapasas tau ca brahmalokaṃ jagāma ha
 26 labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
     avadhyau sarvalokasya svam eva bhavanaṃ gatau
 27 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
     sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
 28 tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
     mahārhābharaṇopetau virajo'mbaradhāriṇau
 29 akālakaumudīṃ caiva cakratuḥ sārvakāmikī
     daityendrau paramaprītau tayoś caiva suhṛjjanaḥ
 30 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
     pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
 31 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
     hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
 32 tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām
     samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat


Next: Chapter 202