Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 199

  1 [दरुपद]
      एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम
      ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ
  2 गमनं चापि युक्तं सयाद गृहम एषां महात्मनाम
      न तु तावन मया युक्तम एतद वक्तुं सवयं गिरा
  3 यदा तु मन्यते वीरः कुन्तीपुत्रॊ युधिष्ठिरः
      भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ
  4 राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः
      एतौ हि पुरुषव्याघाव एषां परियहिते रतौ
  5 [य]
      परवन्तॊ वयं राजंस तवयि सर्वे सहानुगाः
      यथा वक्ष्यसि नः परीत्या करिष्यामस तथा वयम
  6 [वै]
      ततॊ ऽबरवीद वासुदेवॊ गमनं मम रॊचते
      यथा वा मन्यते राजा दरुपदः सर्वधर्मवित
  7 [दरुपद]
      यथैव मन्यते वीरॊ दाशार्हः पुरुषॊत्तमः
      पराप्तकालं महाबाहुः सा बुद्धिर निश्चिता मम
  8 यथैव हि महाभागाः कौन्तेया मम सांप्रतम
      तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः
  9 न तद धयायति कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः
      यद एषां पुरुषव्याघ्रः शरेयॊ धयायति केशवः
  10 [वै]
     ततस ते समनुज्ञाता दरुपदेन महात्मना
     पाण्डवाश चैव कृष्णश च विदुरश च महामतिः
 11 आदाय दरौपदीं कृष्णां कुन्तीं चैव यशस्विनीम
     सविहारं सुखं जग्मुर नगरं नागसाह्वयम
 12 शरुत्वा चॊपस्थितान वीरान धृतराष्ट्रॊ ऽपि कौरवः
     परतिग्रहाय पाण्डूनां परेषयाम आस कौरवान
 13 विकर्णं च महेष्वासं चित्रसेनं च भारत
     दरॊणं च परमेष्वासं गौतमं कृपम एव च
 14 तैस ते परिवृता वीराः शॊभमाना महारथाः
     नगरं हास्तिनपुरं शनैः परविविशुस तदा
 15 कौतूहलेन नगरं दीर्यमाणम इवाभवत
     यत्र ते पुरुषव्याघ्राः शॊकदुःखविनाशनाः
 16 तत उच्चावचा वाचः परियाः परियचिकीर्षुभिः
     उदीरिता अशृण्वंस ते पाण्डवा हृदयंगमाः
 17 अयं स पुरुषव्याघ्रः पुनर आयाति धर्मवित
     यॊ नः सवान इव दायादान धर्मेण परिरक्षति
 18 अद्य पाण्डुर महाराजॊ वनाद इव वनप्रियः
     आगतः परियम अस्माकं चिकीर्षुर नात्र संशयः
 19 किं नु नाद्य कृतं तावत सर्वेषां नः परं परियम
     यन नः कुन्तीसुता वीरा भर्तारः पुनरागताः
 20 यदि दत्तं यदि हुतं विद्यते यदि नस तपः
     तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम
 21 ततस ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः
     अन्येषां च तद अर्हाणां चक्रुः पादाभिवन्दनम
 22 कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते
     समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात
 23 विश्रान्तास ते महात्मानः कं चित कालं महाबलाः
     आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च
 24 [धृ]
     भरातृभिः सह कौन्तेय निबॊधेदं वचॊ मम
     पुनर वॊ विग्रहॊ मा भूत खाण्डव परस्थम आविश
 25 न च वॊ वसतस तत्र कश चिच छक्तः परबाधितुम
     संरक्ष्यमाणान पार्थेन तरिदशान इव वज्रिणा
     अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविश
 26 [वै]
     परतिगृह्य तु तद वाक्यं नृपं सर्वे परणम्य च
     परतस्थिरे ततॊ घॊरं वनं तन मनुजर्षभाः
     अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविशन
 27 ततस ते पाण्डवास तत्र गत्वा कृष्ण पुरॊगमाः
     मण्डयां चक्रिरे तद वै पुरं सवर्गवद अच्युताः
 28 ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
     नगरं मापयाम आसुर दवैपायन पुरॊगमाः
 29 सागरप्रतिरूपाभिः परिखाभिर अलंकृतम
     पराकरेण च संपन्नं दिवम आवृत्य तिष्ठता
 30 पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च
     शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा
 31 दविपक्षगरुड परख्यैर दवारैर घॊरप्रदर्शनैः
     गुप्तम अभ्रचय परख्यैर गॊपुरैर मन्दरॊपमैः
 32 विविधैर अतिनिर्विद्धैः शस्त्रॊपेतैः सुसंवृतैः
     शक्तिभिश चावृतं तद धि दविजिह्वैर इव पन्नगैः
     तल्पैश चाभ्यासिकैर युक्तं शुशुभे यॊधरक्षितम
 33 तीक्ष्णाङ्कुश शतघ्नीभिर यन्त्रजालैश च शॊभितम
     आयसैश च महाचक्रैः शुशुभे तत पुरॊत्तमम
 34 सुविभक्तमहारथ्यं देवता बाध वर्जितम
     विरॊचमानं विविधैः पाण्डुरैर भवनॊत्तमैः
 35 तन्त्रिविष्टप संकाशम इन्द्रप्रस्थं वयरॊचत
     मेघविन्दम इवाकाशे वृद्धं विद्युत समावृतम
 36 तत्र रम्ये शुभे देशे कौरवस्य निवेशनम
     शुशुभे धनसंपूर्णं धनाध्यक्षक्षयॊपमम
 37 तत्रागच्छन दविजा राजन सर्ववेदविदां वराः
     निवासं रॊचयन्ति सम सर्वभाषाविदस तथा
 38 वणिजश चाभ्ययुस तत्र देशे दिग्भ्यॊ धनार्थिनः
     सर्वशिल्पविदश चैव वासायाभ्यागमंस तदा
 39 उद्यानानि च रम्याणि नगरस्य समन्ततः
     आम्रैर आम्रातकैर नीपैर अशॊकैश चम्पकैस तथा
 40 पुंनागैर नागपुष्पैश च लकुचैः पनसैस तथा
     शालतालकदम्बैश च बकुलैश च सकेतकैः
 41 मनॊहरैः पुष्पितैश च फलभारावनामितैः
     पराचीनामलकैर लॊध्रैर अङ्कॊलैश च सुपुष्पितैः
 42 जम्बूभिः पाटलाभिश च कुब्जकैर अतिमुक्तकैः
     करवीरैः पारिजातैर अन्यैश च विविधैर दरुमैः
 43 नित्यपुष्पफलॊपेतैर नानाद्विज गणायुतम
     मत्तबर्हिण संघुष्टं कॊकिलैश च सदा मदैः
 44 गृहैर आदर्शविमलैर विविधैश च लतागृहैः
     मनॊहरैश चित्रगृहैस तथा जगति पर्वतैः
     वापीभिर विविधाभिश च पूर्णाभिः परमाम्भसा
 45 सरॊभिर अतिरम्यैश च पद्मॊत्पलसुगन्धिभिः
     हंसकारण्डव युतैश चक्रवाकॊपशॊभितैः
 46 रम्याश च विविधास तत्र पुष्करिण्यॊ वनावृताः
     तडागानि च रम्याणि बृहन्ति च महान्ति च
 47 तेषां पुण्यजनॊपेतं राष्ट्रम आवसतां महत
     पाण्डवानां महाराज शश्वत परीतिर अवर्धत
 48 तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते
     पाण्डवाः समपद्यन्त खाण्डव परस्थवासिनः
 49 पञ्चभिस तैर महेष्वासैर इन्द्रकल्पैः समन्वितम
     शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा
 50 तान निवेश्य ततॊ वीरॊ रामेण सह केशवः
     ययौ दवारवतीं राजन पाण्डवानुमते तदा
  1 [drupada]
      evam etan mahāprājña yathāttha vidurādya mām
      mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
  2 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
      na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
  3 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
      bhīmasenārjunau caiva yamau ca puruṣarṣabhau
  4 rāma kṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
      etau hi puruṣavyāghāv eṣāṃ priyahite ratau
  5 [y]
      paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
      yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
  6 [vai]
      tato 'bravīd vāsudevo gamanaṃ mama rocate
      yathā vā manyate rājā drupadaḥ sarvadharmavit
  7 [drupada]
      yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
      prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama
  8 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
      tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
  9 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
      yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
  10 [vai]
     tatas te samanujñātā drupadena mahātmanā
     pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ
 11 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
     savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
 12 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
     pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
 13 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
     droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
 14 tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ
     nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā
 15 kautūhalena nagaraṃ dīryamāṇam ivābhavat
     yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
 16 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
     udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
 17 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
     yo naḥ svān iva dāyādān dharmeṇa parirakṣati
 18 adya pāṇḍur mahārājo vanād iva vanapriyaḥ
     āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ
 19 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
     yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
 20 yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
     tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
 21 tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
     anyeṣāṃ ca tad arhāṇāṃ cakruḥ pādābhivandanam
 22 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
     samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
 23 viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
     āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
 24 [dhṛ]
     bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
     punar vo vigraho mā bhūt khāṇḍava prastham āviśa
 25 na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum
     saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā
     ardhaṃ rājyasya saṃprāpya khāṇḍava prastham āviśa
 26 [vai]
     pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
     pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
     ardhaṃ rājyasya saṃprāpya khāṇḍava prastham āviśan
 27 tatas te pāṇḍavās tatra gatvā kṛṣṇa purogamāḥ
     maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
 28 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
     nagaraṃ māpayām āsur dvaipāyana purogamāḥ
 29 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
     prākareṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
 30 pāṇḍurābhraprakāśena himarāśi nibhena ca
     śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
 31 dvipakṣagaruḍa prakhyair dvārair ghorapradarśanaiḥ
     guptam abhracaya prakhyair gopurair mandaropamaiḥ
 32 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ
     śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
     talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam
 33 tīkṣṇāṅkuśa śataghnībhir yantrajālaiś ca śobhitam
     āyasaiś ca mahācakraiḥ śuśubhe tat purottamam
 34 suvibhaktamahārathyaṃ devatā bādha varjitam
     virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
 35 tantriviṣṭapa saṃkāśam indraprasthaṃ vyarocata
     meghavindam ivākāśe vṛddhaṃ vidyut samāvṛtam
 36 tatra ramye śubhe deśe kauravasya niveśanam
     śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
 37 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
     nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
 38 vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ
     sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā
 39 udyānāni ca ramyāṇi nagarasya samantataḥ
     āmrair āmrātakair nīpair aśokaiś campakais tathā
 40 puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā
     śālatālakadambaiś ca bakulaiś ca saketakaiḥ
 41 manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ
     prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ
 42 jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ
     karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ
 43 nityapuṣpaphalopetair nānādvija gaṇāyutam
     mattabarhiṇa saṃghuṣṭaṃ kokilaiś ca sadā madaiḥ
 44 gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ
     manoharaiś citragṛhais tathā jagati parvataiḥ
     vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā
 45 sarobhir atiramyaiś ca padmotpalasugandhibhiḥ
     haṃsakāraṇḍava yutaiś cakravākopaśobhitaiḥ
 46 ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
     taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
 47 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
     pāṇḍavānāṃ mahārāja śaśvat prītir avardhata
 48 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
     pāṇḍavāḥ samapadyanta khāṇḍava prasthavāsinaḥ
 49 pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
     śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
 50 tān niveśya tato vīro rāmeṇa saha keśavaḥ
     yayau dvāravatīṃ rājan pāṇḍavānumate tadā


Next: Chapter 200