Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 179

  1 [वै]
      यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि
      अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः
  2 उदक्रॊशन विप्रमुख्या विधुन्वन्तॊ ऽजिनानि च
      दृष्ट्वा संप्रस्थितं पार्थम इन्द्रकेतुसमप्रभम
  3 के चिद आसन विमनसः के चिद आसन मुदा युताः
      आहुः परस्परं के चिन निपुणा बुद्धिजीविनः
  4 यत कर्ण शल्य परमुखैः पार्थिवैर लॊकविश्रुतैः
      नानृतं बलवद्भिर हि धनुर्वेदा परायणैः
  5 तत कथं तव अकृतास्त्रेण पराणतॊ दुर्बलीयसा
      बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर दविजाः
  6 अवहास्या भविष्यन्ति बराह्मणाः सर्वराजसु
      कर्मण्य अस्मिन्न असंसिद्धे चापलाद अपरीक्षिते
  7 यद्य एष दर्पाद धर्षाद वा यदि वा बरह्म चापलात
      परस्थितॊ धनुर आयन्तुं वार्यतां साधु मा गमत
  8 नावहास्या भविष्यामॊ न च लाघवम आस्थिताः
      न च विद्विष्टतां लॊके गमिष्यामॊ महीक्षिताम
  9 के चिद आहुर युवा शरीमान नागराजकरॊपमः
      पीनस्कन्धॊरु बाहुश च धैर्येण हिमवान इव
  10 संभाव्यम अस्मिन कर्मेदम उत्साहाच चानुमीयते
     शक्तिर अस्य महॊत्साहा न हय अशक्तः सवयं वरजेत
 11 न च तद्विद्यते किं चित कर्म लॊकेषु यद भवेत
     बराह्मणानाम असाध्यं च तरिषु संस्थान चारिषु
 12 अब्भक्षा वायुभक्षाश च फलाहारा दृढव्रताः
     दुर्बला हि बलीयांसॊ विप्रा हि बरह्मतेजसाः
 13 बराह्मणॊ नावमन्तव्यः सद वासद वा समाचरन
     सुखं दुःखं महद धरस्वं कर्म यत समुपागतम
 14 एवं तेषां विलपतां विप्राणां विविधा गिरः
     अर्जुनॊ धनुषॊ ऽभयाशे तस्थौ गिरिर इवाचलः
 15 स तद धनुः परिक्रम्य परदक्षिणम अथाकरॊत
     परणम्य शिरसा हृष्टॊ जगृहे च परंतपः
 16 सज्यं च चक्रे निमिषान्तरेण; शरांश च जग्राह दशार्ध संख्यान
     विव्याध लक्ष्यं निपपात तच च; छिद्रेण भूमौ सहसातिविद्धम
 17 ततॊ ऽनतरिक्षे च बभूव नादः; समाजमध्ये च महान निनादः
     पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि दविषतां निहन्तुः
 18 चेला वेधांस ततश चक्रुर हाहाकारांश च सर्वशः
     नयपतंश चात्र नभसः समन्तात पुष्पवृष्टयः
 19 शताङ्गानि च तूर्याणि वादकाश चाप्य अवादयन
     सूतमागध संघाश च अस्तुवंस तत्र सुस्वनाः
 20 तं दृष्ट्वा दरुपदः परीतॊ बभूवारि निषूदनः
     सहसैन्यश च पार्थस्य साहाय्यार्थम इयेष सः
 21 तस्मिंस तु शब्दे महति परवृत्ते; युधिष्ठिरॊ धर्मभृतां वरिष्ठः
     आवासम एवॊपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषॊत्तमाभ्याम
 22 विद्धं तु लक्ष्यं परसमीक्ष्य; कृष्णा पार्थं च शक्र परतिमं निरीक्ष्य
     आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम उत्स्मयन्ती
 23 स ताम उपादाय विजित्य रङ्गे; दविजातिभिस तैर अभिपूज्यमानः
     रङ्गान निरक्रामद अचिन्त्यकर्मा; पत्न्या तया चाप्य अनुगम्यमानः
  1 [vai]
      yadā nivṛttā rājāno dhanuṣaḥ sajya karmaṇi
      athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
  2 udakrośan vipramukhyā vidhunvanto 'jināni ca
      dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
  3 ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
      āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
  4 yat karṇa śalya pramukhaiḥ pārthivair lokaviśrutaiḥ
      nānṛtaṃ balavadbhir hi dhanurvedā parāyaṇaiḥ
  5 tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
      baṭu mātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
  6 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
      karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
  7 yady eṣa darpād dharṣād vā yadi vā brahma cāpalāt
      prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
  8 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
      na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
  9 ke cid āhur yuvā śrīmān nāgarājakaropamaḥ
      pīnaskandhoru bāhuś ca dhairyeṇa himavān iva
  10 saṃbhāvyam asmin karmedam utsāhāc cānumīyate
     śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet
 11 na ca tadvidyate kiṃ cit karma lokeṣu yad bhavet
     brāhmaṇānām asādhyaṃ ca triṣu saṃsthāna cāriṣu
 12 abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ
     durbalā hi balīyāṃso viprā hi brahmatejasāḥ
 13 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
     sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
 14 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
     arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ
 15 sa tad dhanuḥ parikramya pradakṣiṇam athākarot
     praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
 16 sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdha saṃkhyān
     vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
 17 tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
     puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
 18 celā vedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ
     nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
 19 śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan
     sūtamāgadha saṃghāś ca astuvaṃs tatra susvanāḥ
 20 taṃ dṛṣṭvā drupadaḥ prīto babhūvāri niṣūdanaḥ
     sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ
 21 tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
     āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
 22 viddhaṃ tu lakṣyaṃ prasamīkṣya; kṛṣṇā pārthaṃ ca śakra pratimaṃ nirīkṣya
     ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
 23 sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ
     raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ


Next: Chapter 180