Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 178

  1 [वै]
      ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः
      अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन
  2 रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन
      समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः
  3 परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः
      कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः
  4 ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम
      चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः
  5 कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः
      रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र
  6 अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च
      साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च
  7 दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च
      विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः
  8 हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः
      परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः
  9 दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान
      भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः
  10 शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ
     शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श
 11 अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः
     वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः
 12 तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ
     तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः
 13 देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम
     दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम
 14 महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम
     विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम
 15 ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः
     तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम
 16 ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः
     विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः
 17 हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च
     कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत
 18 तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु
     कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः
  1 [vai]
      te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
      astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃ kṛtena
  2 rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
      samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
  3 parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
      kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
  4 te kṣatriyā raṅga gatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
      cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
  5 kandarpa bāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
      raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
  6 athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca
      sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca
  7 daityāḥ suparṇāś ca mahoragaś ca; devarṣayo guhyakāś cāraṇāś ca
      viśvāvasur nārada parvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ
  8 halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ
      prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ
  9 dṛṣṭvā hi tān mattagajendra rūpān; pañcābhipadmān iva vāraṇendrān
      bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
  10 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
     śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa
 11 anye tu nānā nṛpaputrapautrāḥ; kṛṣṇā gatair netramanaḥ svabhāvaiḥ
     vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭa dantac chadatāmravaktrāḥ
 12 tathaiva pārthāḥ pṛthu bāhavas te; vīrau yamau caiva mahānubhāvau
     tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpa bāṇābhihatā babhūvuḥ
 13 devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
     divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam
 14 mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam
     vimānasaṃbādham abhūt samantāt; saveṇu vīṇā paṇavānunādam
 15 tatas tu te rājagaṇāḥ krameṇa; kṛṣṇā nimittaṃ nṛpa vikramantaḥ
     tat kārumukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum
 16 te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
     viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagna cittāḥ
 17 hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgada kuṇḍalaṃ ca
     kṛṣṇā nimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
 18 tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu
     kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ


Next: Chapter 179