Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 180

  1 [वै]
      तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने
      कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात
  2 अस्मान अयम अतिक्रम्य तृणी कृत्यच संगतान
      दातुम इच्छति विप्राय दरौपदीं यॊषितां वराम
  3 निहन्मैनं दुरात्मानं यॊ ऽयम अस्मान न मन्यते
      न हय अर्हत्य एष सत्कारं नापि वृद्धक्रमं गुणैः
  4 हन्मैनं सह पुत्रेण दुराचारं नृप दविषम
      अयं हि सर्वान आहूय सत्कृत्य च नराधिपान
      गुणवद भॊजयित्वा च ततः पश्चाद विनिन्दति
  5 अस्मिन राजसमावाये देवानाम इव संनये
      किम अयं सदृशं कं चिन नृपतिं नैव दृष्टवान
  6 न च विप्रेष्व अधीकारॊ विद्यते वरणं परति
      सवयंवरः कषत्रियाणाम इतीयं परथिवा शरुतिः
  7 अथ वा यदि कन्येयं नेह कं चिद बुभूषति
      अग्नाव एनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः
  8 बराह्मणॊ यदि वा बाल्याल लॊभाद वा कृतवान इदम
      विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन
  9 बराह्मणार्थं हि नॊ राज्यं जीवितं च वसूनि च
      पुत्रपौत्रं च यच चान्यद अस्माकं विद्यते धनम
  10 अवमानभयाद एतत सवधर्मस्य च रक्षणात
     सवयंवराणां चान्येषां मा भूद एवंविधा गतिः
 11 इत्य उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः
     दरुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन
 12 तान गृहीतशरावापान करुद्धान आपततॊ नृपान
     दरुपदॊ वीक्ष्य संत्रासाद बराह्मणाञ शरणं गतः
 13 वेगेनापततस तांस तु परभिन्नान इव वारणान
     पाण्डुपुत्रौ महावीर्यौ परतीयतुर अरिंदमौ
 14 ततः समुत्पेतुर उदायुधास ते; महीक्षितॊ बद्धतलाङ्गुलित्राः
     जिघांसमानाः कुरुराजपुत्राव; अमर्षयन्तॊ ऽरजुन भीमसेनौ
 15 ततस तु भीमॊ ऽदभुतवीर्यकर्मा; महाबलॊ वज्रसमानवीर्यः
     उत्पाट्य दॊर्भ्यां दरुमम एकवीरॊ; निष्पत्रयाम आस यथा गजेन्द्रः
 16 तं वृक्षम आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम
     तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथु दीर्घबाहुः
 17 तत परेक्ष्य कर्मातिमनुष्य बुद्धेर; जिष्णॊः सहभ्रातुर अचिन्त्यकर्मा
     दामॊदरॊ भरातरम उग्रवीर्यं; हलायुधं वाक्यम इदं बभाषे
 18 य एष मत्तर्षभ तुल्यगामी; महद धनुः कर्षति तालमात्रम
     एषॊ ऽरजुनॊ नात्र विचार्यम अस्ति; यद्य अस्मि संकर्षण वासुदेवः
 19 य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः
     वृकॊदरॊ नान्य इहैतद अद्य कर्तुं; समर्थॊ भुवि मर्त्यधर्मा
 20 यॊ ऽसौ पुरस्तात कमलायताक्षस; तनुर महासिंहगतिर विनीतः
     गौरः परलम्बॊज्ज्वल चारु घॊणॊ; विनिःसृतः सॊ ऽचयुत धर्मराजः
 21 यौ तौ कुमाराव इव कार्तिकेयौ; दवाव अश्विनेयाव इति मे परतर्कः
     मुक्ता हि तस्माज जतु वेश्म दाहान; मया शरुताः पाण्डुसुताः पृथा च
 22 तम अब्रवीन निर्मलतॊयदाभॊ; हलायुधॊ ऽनन्तरजं परतीतः
     परीतॊ ऽसमि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः
  1 [vai]
      tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
      kopa āsīn mahīpānām ālokyānyonyam antikāt
  2 asmān ayam atikramya tṛṇī kṛtyaca saṃgatān
      dātum icchati viprāya draupadīṃ yoṣitāṃ varām
  3 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
      na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
  4 hanmainaṃ saha putreṇa durācāraṃ nṛpa dviṣam
      ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
      guṇavad bhojayitvā ca tataḥ paścād vinindati
  5 asmin rājasamāvāye devānām iva saṃnaye
      kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
  6 na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
      svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathivā śrutiḥ
  7 atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
      agnāv enāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ
  8 brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
      vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
  9 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
      putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
  10 avamānabhayād etat svadharmasya ca rakṣaṇāt
     svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
 11 ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ
     drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
 12 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān
     drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ
 13 vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
     pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
 14 tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
     jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjuna bhīmasenau
 15 tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
     utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
 16 taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
     tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthu dīrghabāhuḥ
 17 tat prekṣya karmātimanuṣya buddher; jiṣṇoḥ sahabhrātur acintyakarmā
     dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
 18 ya eṣa mattarṣabha tulyagāmī; mahad dhanuḥ karṣati tālamātram
     eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
 19 ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
     vṛkodaro nānya ihaitad adya kartuṃ; samartho bhuvi martyadharmā
 20 yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
     gauraḥ pralambojjvala cāru ghoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
 21 yau tau kumārāv iva kārtikeyau; dvāv aśvineyāv iti me pratarkaḥ
     muktā hi tasmāj jatu veśma dāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca
 22 tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ
     prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ


Next: Chapter 181