Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 176

  1 [वै]
      एवम उक्ताः परयातास ते पाण्डवा जनमेजय
      राज्ञा दक्षिणपाञ्चालान दरुपदेनाभिरक्षितान
  2 ततस ते तं महात्मानं शुद्धात्मानम अकल्मषम
      ददृशुः पाण्डवा राजन पथि दवैपायनं तदा
  3 तस्मै यथावत सत्कारं कृत्वा तेन च सान्त्विताः
      कथान्ते चाभ्यनुज्ञाताः परययुर दरुपद कषयम
  4 पश्यन्तॊ रमणीयानि वनानि च सरांसि च
      तत्र तत्र वसन्तश च शनैर जग्मुर महारथाः
  5 सवाध्यायवन्तः शुचयॊ मधुराः परियवादिनः
      आनुपूर्व्येण संप्राप्ताः पाञ्चालान कुरुनन्दनाः
  6 ते तु दृष्ट्वा पुरं तच च सकन्धावारं च पाण्डवाः
      कुम्भकारस्य शालायां निवेशं चक्रिरे तदा
  7 तत्र भैक्षं समाजह्रुर बराह्मीं वृत्तिं समाश्रिताः
      तांश च पराप्तांस तदा वीराञ जज्ञिरे न नराः कव चित
  8 यज्ञसेनस्य कामस तु पाण्डवाय किरीटिने
      कृष्णां दद्याम इति सदा न चैतद विवृणॊति सः
  9 सॊ ऽनवेषमाणः कौन्तेयान पाञ्चाल्यॊ जनमेजय
      दृढं धनुर अनायम्यं कारयाम आस भारत
  10 यन्त्रं वैहायसं चापि कारयाम आस कृत्रिमम
     तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम
 11 [दरुपद]
     इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः
     अतीत्य लक्ष्यं यॊ वेद्धा स लब्धा मत सुताम इति
 12 [वै]
     इति स दरुपदॊ राजा सर्वतः समघॊषयत
     तच छरुत्वा पार्थिवाः सर्वे समीयुस तत्र भारत
 13 ऋषयश च महात्मानः सवयंवरदिदृक्षया
     दुर्यॊधन पुरॊगाश च सकर्णाः कुरवॊ नृप
 14 बराह्मणाश च महाभागा देशेभ्यः समुपागमन
     ते ऽभयर्चिता राजगणा दरुपदेन महात्मना
 15 ततः पौरजनाः सर्वे सागरॊद्धूत निःस्वनाः
     शिशुमार पुरं पराप्य नयविशंस ते च पार्थिवाः
 16 परागुत्तरेण नगराद भूमिभागे समे शुभे
     समाजवाटः शुशुभे भवनैः सर्वतॊवृतः
 17 पराकारपरिखॊपेतॊ दवारतॊरण मण्डितः
     वितानेन विचित्रेण सर्वतः समवस्तृतः
 18 तूर्यौघशतसंकीर्णः परार्ध्यागुरु धूपितः
     चन्दनॊदकसिक्तश च माल्यदामैश च शॊभितः
 19 कैलासशिखरप्रख्यैर नभस्तलविलेखिभिः
     सर्वतः संवृतैर नद्धः परासादैः सुकृतॊच्छ्रितैः
 20 सुवर्णजालसंवीतैर मणिकुट्टिम भूषितैः
     सुखारॊहण सॊपानैर महासनपरिच्छदैः
 21 अग्राम्यसमवच्छन्नैर अगुरूत्तमवासितैः
     हंसाच्छ वर्णैर बहुभिर आयॊजनसुगन्धिभिः
 22 असंबाध शतद्वारैः शयनासनशॊभितैः
     बहुधातुपिनद्धाङ्गैर हिमवच्छिखरैर इव
 23 तत्र नानाप्रकारेषु विमानेषु सवलंकृताः
     सपर्धमानास तदान्यॊन्यं निषेदुः सर्वपार्थिवाः
 24 तत्रॊपविष्टान ददृशुर महासत्त्वपराक्रमान
     राजसिंहान महाभागान कृष्णागुरु विभूषितान
 25 महाप्रसादान बरह्मण्यान सवराष्ट्र परिरक्षिणः
     परियान सर्वस्य लॊकस्य सुकृतैः कर्मभिः शुभैः
 26 मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः
     कृष्णा दर्शनतुष्ट्य अर्थं सर्वतः समुपाविशन
 27 बराह्मणैस ते च सहिताः पाण्डवाः समुपाविशन
     ऋद्धिं पाञ्चालराजस्य पश्यन्तस ताम अनुत्तमाम
 28 ततः समाजॊ ववृधे स राजन दिवसान बहून
     रत्नप्रदान बहुलः शॊभितॊ नटनर्तकैः
 29 वर्तमाने समाजे तु रमणीये ऽहनि षॊडशे
     आप्लुताङ्गी सुवसना सर्वाभरणभूषिता
 30 वीर कांस्यम उपादाय काञ्चनं समलंकृतम
     अवतीर्णा ततॊ रङ्गं दरौपदी भरतर्षभ
 31 पुरॊहितः सॊमकानां मन्त्रविद बराह्मणः शुचिः
     परिस्तीर्य जुहावाग्निम आज्येन विधिना तदा
 32 स तर्पयित्वा जवलनं बराह्मणान सवस्ति वाच्य च
     वारयाम आस सर्वाणि वादित्राणि समन्ततः
 33 निःशब्दे तु कृते तस्मिन धृष्टद्युम्नॊ विशां पते
     रङ्गमध्यगतस तत्र मेघगम्भीरया गिरा
     वाक्यम उच्चैर जगादेदं शलक्ष्णम अर्थवद उत्तमम
 34 इदं धनुर लक्ष्यम इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव
     यन्त्रच छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर दशार्धैः
 35 एतत कर्ता कर्म सुदुष्करं; यः कुलेन रूपेण बलेन युक्तः
     तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा बरवीमि
 36 तान एवम उक्त्वा दरुपदस्य पुत्रः; पश्चाद इदं दरौपदीम अभ्युवाच
     नाम्ना च गॊत्रेण च कर्मणा च; संकीर्तयंस तान नृपतीन समेतान
  1 [vai]
      evam uktāḥ prayātās te pāṇḍavā janamejaya
      rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
  2 tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam
      dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
  3 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
      kathānte cābhyanujñātāḥ prayayur drupada kṣayam
  4 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca
      tatra tatra vasantaś ca śanair jagmur mahārathāḥ
  5 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ
      ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
  6 te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
      kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā
  7 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ
      tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
  8 yajñasenasya kāmas tu pāṇḍavāya kirīṭine
      kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
  9 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
      dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
  10 yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
     tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
 11 [drupada]
     idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
     atītya lakṣyaṃ yo veddhā sa labdhā mat sutām iti
 12 [vai]
     iti sa drupado rājā sarvataḥ samaghoṣayat
     tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
 13 ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā
     duryodhana purogāś ca sakarṇāḥ kuravo nṛpa
 14 brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman
     te 'bhyarcitā rājagaṇā drupadena mahātmanā
 15 tataḥ paurajanāḥ sarve sāgaroddhūta niḥsvanāḥ
     śiśumāra puraṃ prāpya nyaviśaṃs te ca pārthivāḥ
 16 prāguttareṇa nagarād bhūmibhāge same śubhe
     samājavāṭaḥ śuśubhe bhavanaiḥ sarvatovṛtaḥ
 17 prākāraparikhopeto dvāratoraṇa maṇḍitaḥ
     vitānena vicitreṇa sarvataḥ samavastṛtaḥ
 18 tūryaughaśatasaṃkīrṇaḥ parārdhyāguru dhūpitaḥ
     candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ
 19 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ
     sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
 20 suvarṇajālasaṃvītair maṇikuṭṭima bhūṣitaiḥ
     sukhārohaṇa sopānair mahāsanaparicchadaiḥ
 21 agrāmyasamavacchannair agurūttamavāsitaiḥ
     haṃsāccha varṇair bahubhir āyojanasugandhibhiḥ
 22 asaṃbādha śatadvāraiḥ śayanāsanaśobhitaiḥ
     bahudhātupinaddhāṅgair himavacchikharair iva
 23 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
     spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
 24 tatropaviṣṭān dadṛśur mahāsattvaparākramān
     rājasiṃhān mahābhāgān kṛṣṇāguru vibhūṣitān
 25 mahāprasādān brahmaṇyān svarāṣṭra parirakṣiṇaḥ
     priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ
 26 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
     kṛṣṇā darśanatuṣṭy arthaṃ sarvataḥ samupāviśan
 27 brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan
     ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām
 28 tataḥ samājo vavṛdhe sa rājan divasān bahūn
     ratnapradāna bahulaḥ śobhito naṭanartakaiḥ
 29 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe
     āplutāṅgī suvasanā sarvābharaṇabhūṣitā
 30 vīra kāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
     avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
 31 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ
     paristīrya juhāvāgnim ājyena vidhinā tadā
 32 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
     vārayām āsa sarvāṇi vāditrāṇi samantataḥ
 33 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate
     raṅgamadhyagatas tatra meghagambhīrayā girā
     vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam
 34 idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva
     yantrac chidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ
 35 etat kartā karma suduṣkaraṃ; yaḥ kulena rūpeṇa balena yuktaḥ
     tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
 36 tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca
     nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān


Next: Chapter 177