Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 177

  1 [धृ]
      दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः
      विविंशतिर विकर्णश च सहॊ दुःशासनः समः
  2 युयुत्सुर वातवेगश च भीमवेगधरस तथा
      उग्रायुधॊ बलाकी च कनकायुर विरॊचनः
  3 सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः
      नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा
  4 एते चान्ये च बहवॊ धार्तराट्रा महाबलाः
      कर्णेन सहिता वीरास तवदर्थं समुपागताः
      शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः
  5 शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः
      एते गान्धर राजस्य सुताः सर्वे समागताः
  6 अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ
      समवेतौ महात्मानौ तवदर्थे समलंकृतौ
  7 बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान
      सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः
  8 विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च
      वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः
  9 अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
      सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा
  10 सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा
     अंशुमांश चेकितानश च शरेणिमांश च महाबलः
 11 समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान
     जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च
 12 पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान
     कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा
 13 मद्रराजस तथा शल्यः सहपुत्रॊ महारथः
     रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
 14 कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः
     समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः
 15 सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः
     बृहद्बलः सुषेणश च शिबिर औशीनरस तथा
 16 संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान
     साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा
 17 अक्रूरः सात्यकिश चैव उद्धवश च महाबलः
     कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च
 18 विडूरथश च कङ्कश च समीकः सारमेजयः
     वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा
     उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः
 19 भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः
     बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः
 20 उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ
     वत्स राजश च धृतिमान कॊसलाधिपतिस तथा
 21 एते चान्ये च बहवॊ नानाजनपदेश्वराः
     तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि
 22 एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम
     विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम
  1 [dhṛ]
      duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
      viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ
  2 yuyutsur vātavegaś ca bhīmavegadharas tathā
      ugrāyudho balākī ca kanakāyur virocanaḥ
  3 sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ
      nandako bāhuśālī ca kuṇḍajo vikaṭas tathā
  4 ete cānye ca bahavo dhārtarāṭrā mahābalāḥ
      karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
      śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
  5 śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ
      ete gāndhara rājasya sutāḥ sarve samāgatāḥ
  6 aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau
      samavetau mahātmānau tvadarthe samalaṃkṛtau
  7 bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān
      sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ
  8 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
      vārdhakṣemiḥ suvarcāś ca senā binduś ca pārthivaḥ
  9 abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
      sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā
  10 sūryadhvajo rocamāno nīlaś citrāyudhas tathā
     aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ
 11 samudrasenaputraś ca candra senaḥ pratāpavān
     jalasaṃdhaḥ pitā putrau sudaṇḍo daṇḍa eva ca
 12 pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān
     kaliṅgas tāmraliptaś ca pattanādhipatis tathā
 13 madrarājas tathā śalyaḥ sahaputro mahārathaḥ
     rukmāṅgadena vīreṇa tathā rukmarathena ca
 14 kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ
     samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ
 15 sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ
     bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā
 16 saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān
     sāmbaś ca cāru deṣṇaś ca sāraṇo 'tha gadas tathā
 17 akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ
     kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
 18 viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ
     vīro vātapatiś caiva jhillī piṇḍārakas tathā
     uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ
 19 bhagīratho bṛhat kṣatraḥ saindhavaś ca jayadrathaḥ
     bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ
 20 ulūkaḥ kaitavo rājā citrāṅgada śubhāṅgadau
     vatsa rājaś ca dhṛtimān kosalādhipatis tathā
 21 ete cānye ca bahavo nānājanapadeśvarāḥ
     tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
 22 ete vetsyannti vikrāntās tvadarthaṃ lakṣyam uttamam
     vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam


Next: Chapter 178