Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 175

  1 [वै]
      ततस ते नरशार्दूला भरातरः पञ्च पाण्डवाः
      परययुर दरौपदीं दरष्टुं तं च देवमहॊत्सवम
  2 ते परयाता नरव्याघ्रा मात्रा सह परंतपाः
      बराह्मणान ददृशुर मार्गे गच्छतः सगणान बहून
  3 तान ऊचुर बराह्मणा राजन पाण्डवान बरह्मचारिणः
      कव भवन्तॊ गमिष्यन्ति उतॊ वागच्छतेति ह
  4 [य]
      आगतान एकचक्रायाः सॊदर्यान देव दर्शिनः
      भवन्तॊ हि विजानन्तु सहितान मातृचारिणः
  5 [बराह्मणाह]
      गच्छताद्यैव पाञ्चालान दरुपदस्य निवेशनम
      सवयंवरॊ महांस तत्र भविता सुमहाधनः
  6 एकसार्थं परयाताः समॊ वयम अप्य अत्र गामिनः
      तत्र हय अद्भुतसंकाशॊ भविता सुमहॊत्सवः
  7 यज्ञसेनस्य दुहिता दरुपदस्य महात्मनः
      वेदीमध्यात समुत्पन्ना पद्मपत्र निभेक्षणा
  8 दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
      धृष्टद्युम्नस्य भगिनी दरॊण शत्रॊः परतापिनः
  9 यॊ जातः कवची खड्गी सशरः सशरासनः
      सुसमिद्धे महाबाहुः पावके पावकप्रभः
  10 सवसा तस्यानवद्याङ्गी दरौपदी तनुमध्यमा
     नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति
 11 तां यज्ञसेनस्य सुतां सवयंवरकृतक्षणाम
     गच्छामहे वयं दरष्टुं तं च देवमहॊत्सवम
 12 राजानॊ राजपुत्राश च यज्वानॊ भूरिदक्षिणाः
     सवाध्यायवन्तः शुचयॊ महात्मानॊ यतव्रताः
 13 तरुणा दर्शनीयाश च नानादेशसमागताः
     महारथाः कृतास्त्राश च समुपैष्यन्ति भूमिपाः
 14 ते तत्र विविधान दायान विजयार्थं नरेश्वराः
     परदास्यन्ति धनं गाश च भक्ष्यं भॊज्यं च सर्वशः
 15 परतिगृह्य च तत सर्वं दृष्ट्वा चैव सवयंवरम
     अनुभूयॊत्सवं चैव गमिष्यामॊ यथेप्सितम
 16 नटा वैतालिकाश चैव नर्तकाः सूतमागधाः
     नियॊधकाश च देशेभ्यः समेष्यन्ति महाबलाः
 17 एवं कौतूहलं कृत्वा दृष्ट्वा च परतिगृह्य च
     सहास्माभिर महात्मानः पुनः परतिनिवर्त्स्यथ
 18 दर्शनीयांश च वः सर्वान देवरूपान अवस्थितान
     समीक्ष्य कृष्णा वरयेत संगत्यान्यतमं वरम
 19 अयं भराता तव शरीमान दर्शनीयॊ महाभुजः
     नियुध्यमानॊ विजयेत संगत्या दरविणं बहु
 20 [य]
     परमं भॊ गमिष्यामॊ दरष्टुं देवमहॊत्सवम
     भवद्भिः सहिताः सर्वे कन्यायास तं सवयंवरम
  1 [vai]
      tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ
      prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
  2 te prayātā naravyāghrā mātrā saha paraṃtapāḥ
      brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn
  3 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
      kva bhavanto gamiṣyanti uto vāgacchateti ha
  4 [y]
      āgatān ekacakrāyāḥ sodaryān deva darśinaḥ
      bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
  5 [brāhmaṇāh]
      gacchatādyaiva pāñcālān drupadasya niveśanam
      svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
  6 ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
      tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ
  7 yajñasenasya duhitā drupadasya mahātmanaḥ
      vedīmadhyāt samutpannā padmapatra nibhekṣaṇā
  8 darśanīyānavadyāṅgī sukumārī manasvinī
      dhṛṣṭadyumnasya bhaginī droṇa śatroḥ pratāpinaḥ
  9 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
      susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
  10 svasā tasyānavadyāṅgī draupadī tanumadhyamā
     nīlotpalasamo gandho yasyāḥ krośāt pravāyati
 11 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
     gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
 12 rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
     svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ
 13 taruṇā darśanīyāś ca nānādeśasamāgatāḥ
     mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ
 14 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ
     pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
 15 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
     anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
 16 naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
     niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
 17 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
     sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
 18 darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān
     samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
 19 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ
     niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
 20 [y]
     paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam
     bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram


Next: Chapter 176