Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 162

  1 [ग]
      एवम उक्त्वा ततस तूर्णं जगामॊर्ध्वम अनिन्दिता
      स तु राजा पुनर भूमौ तत्रैव निपपात ह
  2 अमात्यः सानुयात्रस तु तं ददर्श महावने
      कषितौ निपतितं काले शक्रध्वजम इवॊच्छ्रितम
  3 तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं कषितौ
      बभूव सॊ ऽसय सचिवः संप्रदीप्त इवाग्निना
  4 तवरया चॊपसंगम्य सनेहाद आगतसंभ्रमः
      तं समुत्थापयाम आस नृपतिं काममॊहितम
  5 भूतलाद भूमिपालेशं पितेव पतितं सुतम
      परज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च
  6 अमात्यस तं समुत्थाप्य बभूव विगतज्वरः
      उवाच चैनं कल्याण्या वाचा मधुरयॊत्थितम
      मा भैर मनुजशार्दूल भद्रं चास्तु तवानघ
  7 कषुत्पिपासापरिश्रान्तं तर्कयाम आस तं नृपम
      पतितं पातनं संख्ये शात्रवाणां महीतले
  8 वारिणाथ सुशीतेन शिरस तस्याभ्यषेचयत
      अस्पृशन मुकुटं राज्ञः पुण्डरीकसुगन्धिना
  9 ततः परत्यागतप्राणस तद बलं बलवान नृपः
      सर्वं विसर्जयाम आस तम एकं सचिवं विना
  10 ततस तस्याज्ञया राज्ञॊ विप्रतस्थे महद बलम
     स तु राजा गिरिप्रस्थे तस्मिन पुनर उपाविशत
 11 ततस तस्मिन गिरिवरे शुचिर भूत्वा कृताञ्जलिः
     आरिराधयिषुः सूर्यं तस्थाव ऊर्ध्वभुजः कषितौ
 12 जगाम मनसा चैव वसिष्ठम ऋषिसत्तमम
     पुरॊहितम अमित्रघ्नस तदा संवरणॊ नृपः
 13 नक्तं दिनम अथैकस्थे सथिते तस्मिञ जनाधिपे
     अथाजगाम विप्रर्षिस तदा दवादशमे ऽहनि
 14 स विदित्वैव नृपतिं तपत्या हृतमानसम
     दिव्येन विधिना जञात्वा भावितात्मा महान ऋषिः
 15 तथा तु नियतात्मानं स तं नृपतिसत्तमम
     आबभाषे स धर्मात्मा तस्यैवार्थ चिकीर्षया
 16 स तस्य मनुजेन्द्रस्य पश्यतॊ भगवान ऋषिः
     ऊर्ध्वम आचक्रमे दरष्टुं भास्करं भास्करद्युतिः
 17 सहस्रांशुं ततॊ विप्रः कृताञ्जलिर उपस्थितः
     वसिष्ठॊ ऽहम इति परीत्या स चात्मानं नयवेदयत
 18 तम उवाच महातेजा विवस्वान मुनिसत्तमम
     महर्षे सवागतं ते ऽसतु कथयस्व यथेच्छसि
  1 [g]
      evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
      sa tu rājā punar bhūmau tatraiva nipapāta ha
  2 amātyaḥ sānuyātras tu taṃ dadarśa mahāvane
      kṣitau nipatitaṃ kāle śakradhvajam ivocchritam
  3 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau
      babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
  4 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
      taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
  5 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam
      prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
  6 amātyas taṃ samutthāpya babhūva vigatajvaraḥ
      uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
      mā bhair manujaśārdūla bhadraṃ cāstu tavānagha
  7 kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam
      patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale
  8 vāriṇātha suśītena śiras tasyābhyaṣecayat
      aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
  9 tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
      sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
  10 tatas tasyājñayā rājño vipratasthe mahad balam
     sa tu rājā giriprasthe tasmin punar upāviśat
 11 tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ
     ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
 12 jagāma manasā caiva vasiṣṭham ṛṣisattamam
     purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
 13 naktaṃ dinam athaikasthe sthite tasmiñ janādhipe
     athājagāma viprarṣis tadā dvādaśame 'hani
 14 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
     divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
 15 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
     ābabhāṣe sa dharmātmā tasyaivārtha cikīrṣayā
 16 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ
     ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
 17 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
     vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
 18 tam uvāca mahātejā vivasvān munisattamam
     maharṣe svāgataṃ te 'stu kathayasva yathecchasi


Next: Chapter 163