Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 163

  1 [वसिस्ठ]
      यैषां ते तपती नाम सावित्र्य अवरजा सुता
      तां तवां संवरणस्यार्थे वरयामि विभावसॊ
  2 स हि राजा बृहत कीर्तिर धर्मार्थविद उदारधीः
      युक्तः संवरणॊ भर्ता दुहितुस ते विहंगम
  3 [गन्धर्व]
      इत्य उक्तः सविता तेन ददानीत्य एव निश्चितः
      परत्यभाषत तं विप्रं परतिनन्द्य दिवाकरः
  4 वरः संवरणॊ राज्ञां तवम ऋषीणां वरॊ मुने
      तपती यॊषितां शरेष्ठा किम अन्यत्रापवर्जनात
  5 ततः सर्वानवद्याग्नीं तपतीं तपनः सवयम
      ददौ संवरणस्यार्थे वषिष्ठाय महात्मने
      परतिजग्राह तां कन्यां महर्षिस तपतीं तदा
  6 वसिष्ठॊ ऽथ विसृष्टश च पुनर एवाजगाम ह
      यत्र विख्यत कीर्तिः स कुरूणाम ऋषभॊ ऽभवत
  7 स राजा मन्मथाविष्टस तद्गतेनान्तरात्मना
      दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम
      वसिष्ठेन सहायान्तीं संहृष्टॊ ऽभयधिकं बभौ
  8 कृच्छ्रे दवादश रात्रे तु तस्य राज्ञः समापिते
      आजगाम विशुद्धात्मा वसिष्ठॊ भगवान ऋषिः
  9 तपसाराध्य वरदं देवं गॊपतिम ईश्वरम
      लेभे संवरणॊ भार्यां वसिष्ठस्यैव तेजसा
  10 ततस तस्मिन गिरिश्रेष्ठे देवगन्धर्वसेविते
     जग्राह विधिवत पाणिं तपत्याः स नरर्षभः
 11 वसिष्ठेनाभ्यनुज्ञातस तस्मिन्न एव धराधरे
     सॊ ऽकामयत राजर्षिर विहर्तुं सह भार्यया
 12 ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च
     आदिदेश महीपालस तम एव सचिवं तदा
 13 नृपतिं तव अभ्यनुज्ञाय वसिष्ठॊ ऽथापचक्रमे
     सॊ ऽपि राजा गिरौ तस्मिन विजहारामरॊपमः
 14 ततॊ दवादश वर्षाणि काननेषु जलेषु च
     रेमे तस्मिन गिरौ राजा तयैव सह भार्यया
 15 तस्य राज्ञः पुरे तस्मिन समा दवादश सर्वशः
     न ववर्ष सहस्राक्षॊ राष्ट्रे चैवास्य सर्वशः
 16 तत कषुधार्तैर निरानन्दैः शवभूतैस तदा नरैः
     अभवत परेतराजस्य पुरं परेतैर इवावृतम
 17 ततस तत तादृशं दृष्ट्वा स एव भगवान ऋषिः
     अभ्यपद्यत धर्मात्मा वसिष्ठॊ राजसत्तमम
 18 तं च पार्थिवशार्दूलम आनयाम आस तत पुरम
     तपत्या सहितं राजन्न उषितं दवादशीः समाः
 19 ततः परवृष्टस तत्रासीद यथापूर्वं सुरारिहा
     तस्मिन नृपतिशार्दूल परविष्टे नगरं पुनः
 20 ततः सराष्ट्रं मुमुदे तत पुरं परया मुदा
     तेन पार्थिव मुख्येन भावितं भावितात्मना
 21 ततॊ दवादश वर्षाणि पुनर ईजे नराधिपः
     पत्न्या तपत्या सहितॊ यथा शक्रॊ मरुत्पतिः
 22 एवम आसीन महाभागा तपती नाम पौर्विकी
     तव वैवस्वती पार्थ तापत्यस तवं यया मतः
 23 तस्यां संजनयाम आस कुरुं संवरणॊ नृपः
     तपत्यां तपतां शरेष्ठ तापत्यस तवं ततॊ ऽरजुन
  1 [vasisṭha]
      yaiṣāṃ te tapatī nāma sāvitry avarajā sutā
      tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
  2 sa hi rājā bṛhat kīrtir dharmārthavid udāradhīḥ
      yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
  3 [gandharva]
      ity uktaḥ savitā tena dadānīty eva niścitaḥ
      pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
  4 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
      tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt
  5 tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
      dadau saṃvaraṇasyārthe vaṣiṣṭhāya mahātmane
      pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
  6 vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha
      yatra vikhyata kīrtiḥ sa kurūṇām ṛṣabho 'bhavat
  7 sa rājā manmathāviṣṭas tadgatenāntarātmanā
      dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
      vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
  8 kṛcchre dvādaśa rātre tu tasya rājñaḥ samāpite
      ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ
  9 tapasārādhya varadaṃ devaṃ gopatim īśvaram
      lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
  10 tatas tasmin giriśreṣṭhe devagandharvasevite
     jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
 11 vasiṣṭhenābhyanujñātas tasminn eva dharādhare
     so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
 12 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
     ādideśa mahīpālas tam eva sacivaṃ tadā
 13 nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
     so 'pi rājā girau tasmin vijahārāmaropamaḥ
 14 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca
     reme tasmin girau rājā tayaiva saha bhāryayā
 15 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ
     na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ
 16 tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ
     abhavat pretarājasya puraṃ pretair ivāvṛtam
 17 tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
     abhyapadyata dharmātmā vasiṣṭho rājasattamam
 18 taṃ ca pārthivaśārdūlam ānayām āsa tat puram
     tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ
 19 tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
     tasmin nṛpatiśārdūla praviṣṭe nagaraṃ punaḥ
 20 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
     tena pārthiva mukhyena bhāvitaṃ bhāvitātmanā
 21 tato dvādaśa varṣāṇi punar īje narādhipaḥ
     patnyā tapatyā sahito yathā śakro marutpatiḥ
 22 evam āsīn mahābhāgā tapatī nāma paurvikī
     tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
 23 tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ
     tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna


Next: Chapter 164