Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 161

  1 [ग]
      अथ तस्याम अदृश्यायां नृपतिः काममॊहितः
      पातनं शत्रुसंघानां पपात धरणीतले
  2 तस्मिन निपतिते भूमाव अथ सा चारुहासिनी
      पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम
  3 अथावभाषे कल्याणी वाचा मधुरया नृपम
      तं कुरूणां कुलकरं कामाभिहत चेतसम
  4 उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम
      मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ
  5 एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा
      ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम
  6 अथ ताम असितापाङ्गीम आबभाषे नराधिपः
      मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा
  7 साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि
      भजस्व भजमानं मां पराणा हि परजहन्ति माम
  8 तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः
      कामः कमलगर्भाभे परतिविध्यन न शाम्यति
  9 गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना
      सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने
  10 तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि
     चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने
 11 न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना
     तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने
 12 भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि
     तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि
 13 गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
     विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते
 14 [तपती]
     नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम
     मयि चेद अस्ति ते परीतिर याचस्व पितरं मम
 15 यथा हि ते मया पराणाः संगृहीता नरेश्वर
     दर्शनाद एव भूयस तवं तथा पराणान ममाहरः
 16 न चाहम ईशा देहस्य तस्मान नृपतिसत्तम
     समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः
 17 का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम
     कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम
 18 तस्माद एवंगते काले याचस्व पितरं मम
     आदित्यं परणिपातेन तपसा नियमेन च
 19 स चेत कामयते दातुं तव माम अरिमर्दन
     भविष्याम्य अथ ते राजन सततं वशवर्तिनी
 20 अहं हि तपती नाम सावित्र्य अवरजा सुता
     अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ
  1 [g]
      atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ
      pātanaṃ śatrusaṃghānāṃ papāta dharaṇītale
  2 tasmin nipatite bhūmāv atha sā cāruhāsinī
      punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam
  3 athāvabhāṣe kalyāṇī vācā madhurayā nṛpam
      taṃ kurūṇāṃ kulakaraṃ kāmābhihata cetasam
  4 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
      mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau
  5 evam ukto 'tha nṛpatir vācā madhurayā tadā
      dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām
  6 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
      manmathāgniparītātmā saṃdigdhākṣarayā girā
  7 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini
      bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
  8 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ
      kāmaḥ kamalagarbhābhe pratividhyan na śāmyati
  9 grastam evam anākrande bhadre kāmamahāhinā
      sā tvaṃ pīnāyataśroṇiparyāpnuhi śubhānane
  10 tvayy adhīnā hi me prāṇā kiṃnarodgīta bhāṣiṇi
     cāru sarvānavadyāṅgi padmendu sadṛśānane
 11 na hy ahaṃ tvadṛte bhīru śakṣye jīvitum ātmanā
     tasmāt kuru viśālākṣi mayy anukrośam aṅgane
 12 bhaktaṃ mām asitāpāṅge na parityaktum arhasi
     tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
 13 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
     vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
 14 [tapatī]
     nāham īśātmano rājan kanyāpitṛmatī hy aham
     mayi ced asti te prītir yācasva pitaraṃ mama
 15 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara
     darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
 16 na cāham īśā dehasya tasmān nṛpatisattama
     samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
 17 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam
     kanyā nābhilaṣen nāthaṃ bhartāraṃ bhakta vatsalam
 18 tasmād evaṃgate kāle yācasva pitaraṃ mama
     ādityaṃ praṇipātena tapasā niyamena ca
 19 sa cet kāmayate dātuṃ tava mām arimardana
     bhaviṣyāmy atha te rājan satataṃ vaśavartinī
 20 ahaṃ hi tapatī nāma sāvitry avarajā sutā
     asya lokapradīpasya savituḥ kṣatriyarṣabha


Next: Chapter 162