Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 96

  1 [व]
      हते चित्राङ्गदे भीष्मॊ बाले भरातरि चानघ
      पालयाम आस तद राज्यं सत्यवत्या मते सथितः
  2 संप्राप्तयौवनं पश्यन भरातरं धीमतां वरम
      भीष्मॊ विचित्रवीर्यस्य विवाहायाकरॊन मतिम
  3 अथ काशिपतेर भीष्मः कन्यास तिस्रॊ ऽपसरः समाः
      शुश्राव सहिता राजन वृण्वतीर वै सवयंवरम
  4 ततः स रथिनां शरेष्ठॊ रथेनैकेन वर्म भृत
      जगामानुमते मातुः पुरीं वाराणसीं परति
  5 तत्र राज्ञः समुदितान सर्वतः समुपागतान
      ददर्श कन्यास ताश चैव भीष्मः शंतनुनन्दनः
  6 कीर्त्यमानेषु राज्ञां तु नामस्व अथ सहस्रशः
      भीष्मः सवयं तदा राजन वरयाम आस ताः परभुः
  7 उवाच च महीपालान राजञ जलदनिःस्वनः
      रथम आरॊप्य ताः कन्या भीष्मः परहरतां वरः
  8 आहूय दानं कन्यानां गुणवद्भ्यः समृतं बुधैः
      अलंकृत्य यथाशक्ति परदाय च धनान्य अपि
  9 परयच्छन्त्य अपरे कन्यां मिथुनेन गवाम अपि
      वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च
  10 परमत्ताम उपयान्त्य अन्ये सवयम अन्ये च विन्दते
     अष्टमं तम अथॊ वित्तविवाहं कविभिः समृतम
 11 सवयंवरं तु राजन्याः परशंसन्त्य उपयान्ति च
     परमथ्य तु हृताम आहुर जयायसीं धर्मवादिनः
 12 ता इमाः पृथिवीपाला जिहीर्षामि बलाद इतः
     ते यतध्वं परं शक्त्या विजयायेतराय वा
     सथितॊ ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः
 13 एवम उक्त्वा महीपालान काशिराजं च वीर्यवान
     सर्वाः कन्याः स कौरव्यॊ रथम आरॊपयत सवकम
     आमन्त्र्य च स तान परायाच छीघ्रं कन्याः परगृह्य ताः
 14 ततस ते पार्थिवाः सर्वे समुत्पेतुर अमर्षिताः
     संस्पृशन्तः सवकान बाहून दशन्तॊ दशनच छदान
 15 तेषाम आभरणान्य आशु तवरितानां विमुञ्चताम
     आमुञ्चतां च वर्माणि संभ्रमः सुमहान अभूत
 16 ताराणाम इव संपातॊ बभूव जनमेजय
     भूषणानां च शुभ्राणां कवचानां च सर्वशः
 17 सवर्मभिर भूषणैस ते दराग भराजद्भिर इतस ततः
     सक्रॊधामर्ष जिह्मभ्रू सकषाय दृशस तथा
 18 सूतॊपकॢप्तान रुचिरान सदश्वॊद्यत धूर गतान
     रथान आस्थाय ते वीराः सर्वप्रहरणान्विताः
     परयान्तम एकं कौरव्यम अनुसस्रुर उदायुधाः
 19 ततः समभवद युद्धं तेषां तस्य च भारत
     एकस्य च बहूनां च तुमुलं लॊमहर्षणम
 20 ते तव इषून दशसाहस्रांस तस्मै युगपद आक्षिपन
     अप्राप्तांश चैव तान आशु भीष्मः सर्वांस तदाच्छिनत
 21 ततस ते पार्थिवाः सर्वे सर्वतः परिवारयन
     ववर्षुः शरवर्षेण वर्षेणेवाद्रिम अम्बुदाः
 22 स तद बाणमयं वर्षं शरैर आवार्य सर्वतः
     ततः सर्वान महीपालान परत्यविध्यत तरिभिस तरिभिः
 23 तस्याति पुरुषान अन्याँल लाघवं रथचारिणः
     रक्षणं चात्मनः संख्ये शत्रवॊ ऽपय अभ्यपूजयन
 24 तान विनिर्जित्य तु रणे सर्वशास्त्रविशारदः
     कन्याभिः सहितः परायाद भारतॊ भारतान परति
 25 ततस तं पृष्ठतॊ राजञ शाल्वराजॊ महारथः
     अभ्याहनद अमेयात्मा भीष्मं शांतनवं रणे
 26 वारणं जघने निघ्नन दन्ताभ्याम अपरॊ यथा
     वाशिताम अनुसंप्राप्तॊ यूथपॊ बलिनां वरः
 27 सत्री कामतिष्ठ तिष्ठेति भीष्मम आह स पार्थिवः
     शाल्वराजॊ महाबाहुर अमर्षेणाभिचॊदितः
 28 ततः स पुरुषव्याघ्रॊ भीष्मः परबलार्दनः
     तद वाक्याकुलितः करॊधाद विधूमॊ ऽगनिर इव जवलन
 29 कषत्रधर्मं समास्थाय वयपेतभयसंभ्रमः
     निवर्तयाम आस रथं शाल्वं परति महारथः
 30 निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते
     परेक्षकाः समपद्यन्त भीष्म शाल्व समागमे
 31 तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे
     अन्यॊन्यम अभिवर्तेतां बलविक्रम शालिनौ
 32 ततॊ भीष्मं शांतनवं शरैः शतसहस्रशः
     शाल्वराजॊ नरश्रेष्ठः समवाकिरद आशुगैः
 33 पूर्वम अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः
     विस्मिताः समपद्यन्त साधु साध्व इति चाभ्रुवन
 34 लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः
     अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः
 35 कषत्रियाणां तदा वाचः शरुत्वा परपुरंजयः
     करुद्धः शांतनवॊ भीष्मस तिष्ठ तिष्ठेत्य अभाषत
 36 सारथिं चाब्रवीत करुद्धॊ याहि यत्रैष पार्थिवः
     यावद एनं निहन्म्य अद्य भुजंगम इव पक्षिराट
 37 ततॊ ऽसत्रं वारुणं सम्यग यॊजयाम आस कौरवः
     तेनाश्वांश चतुरॊ ऽमृद्नाच छाल्व राज्ञॊ नराधिप
 38 अस्त्रैर अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः
     भीष्मॊ नृपतिशार्दूल नयवधीत तस्य सारथिम
     अस्त्रेण चाप्य अथैकेन नयवधीत तुरगॊत्तमान
 39 कन्या हेतॊर नरश्रेष्ठ भीष्मः शांतनवस तदा
     जित्वा विसर्जयाम आस जीवन्तं नृपसत्तमम
     ततः शाल्वः सवनगरं परययौ भरतर्षभ
 40 राजानॊ ये च तत्रासन सवयंवरदिदृक्षवः
     सवान्य एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय
 41 एवं विजित्य ताः कन्या भीष्मः परहरतां वरः
     परययौ हास्तिनपुरं यत्र राजा स कौरवः
 42 सॊ ऽचिरेणैव कालेन अत्यक्रामन नराधिप
     वनानि सरितश चैव शैलांश च विविधद्रुमान
 43 अक्षतः कषपयित्वारीन संख्ये ऽसंख्येयविक्रमः
     आनयाम आस काश्यस्य सुताः सागरगासुतः
 44 सनुषा इव स धर्मात्मा भगिन्य इव चानुजाः
     यथा दुहितरश चैव परतिगृह्य ययौ कुरून
 45 ताः सर्वा गुणसंपन्ना भराता भरात्रे यवीयसे
     भीष्मॊ विचित्रवीर्याय परददौ विक्रमाहृताः
 46 सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम
     भरातुर विचित्रवीर्यस्य विवाहायॊपचक्रमे
     सत्यवत्या सह मिथः कृत्वा निश्चयम आत्मवान
 47 विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता
     जयेष्ठा तासाम इदं वाक्यम अब्रवीद धि सती तदा
 48 मया सौभपतिः पूर्वं मनसाभिवृतः पतिः
     तेन चास्मि वृता पूर्वम एष कामश च मे पितुः
 49 मया वरयितव्यॊ ऽभूच छाल्वस तस्मिन सवयंवरे
     एतद विज्ञाय धर्मज्ञ ततस तवं धर्मम आचर
 50 एवम उक्तस तया भीष्मः कन्यया विप्र संसदि
     चिन्ताम अभ्यगमद वीरॊ युक्तां तस्यैव कर्मणः
 51 स विनिश्चित्य धर्मज्ञॊ बराह्मणैर वेदपारगैः
     अनुजज्ञे तदा जयेष्टाम अम्बां काशिपतेः सुताम
 52 अम्बिकाम्बालिके भार्ये परादाद भरात्रे यवीयसे
     भीष्मॊ विचित्रवीर्याय विधिदृष्टेन कर्मणा
 53 तयॊः पाणिं गृहीत्वा स रूपयौवन दर्पितः
     विचित्रवीर्यॊ धर्मात्मा कामात्मा समपद्यत
 54 ते चापि बृहती शयामे नीलकुञ्चित मूर्धजे
     रक्ततुङ्ग नखॊपेते पीनश्रेणि पयॊधरे
 55 आत्मनः परतिरूपॊ ऽसौ लब्धः पतिर इति सथिते
     विचित्रवीर्यं कल्याणं पूजयाम आसतुस तु ते
 56 स चाश्वि रूपसदृशॊ देव सत्त्वपराक्रमः
     सर्वासाम एव नारीणां चित्तप्रमथनॊ ऽभवत
 57 ताभ्यां सह समाः सप्त विहरन पृथिवीपतिः
     विचित्रवीर्यस तरुणॊ यक्ष्माणं समपद्यत
 58 सुहृदां यतमानानाम आप्तैः सह चिकित्सकैः
     जगामास्तम इवादित्यः कौरव्यॊ यमसादनम
 59 परेतकार्याणि सर्वाणि तस्य सम्यग अकारयत
     राज्ञॊ विचित्रवीर्यस्य सत्यवत्या मते सथितः
     ऋत्विग्भिः सहितॊ भीष्मः सर्वैश च कुरुपुंगवैः
  1 [v]
      hate citrāṅgade bhīṣmo bāle bhrātari cānagha
      pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
  2 saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam
      bhīṣmo vicitravīryasya vivāhāyākaron matim
  3 atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥ samāḥ
      śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram
  4 tataḥ sa rathināṃ śreṣṭho rathenaikena varma bhṛt
      jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
  5 tatra rājñaḥ samuditān sarvataḥ samupāgatān
      dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ
  6 kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ
      bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
  7 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
      ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
  8 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
      alaṃkṛtya yathāśakti pradāya ca dhanāny api
  9 prayacchanty apare kanyāṃ mithunena gavām api
      vittena kathitenānye balenānye 'numānya ca
  10 pramattām upayānty anye svayam anye ca vindate
     aṣṭamaṃ tam atho vittavivāhaṃ kavibhiḥ smṛtam
 11 svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca
     pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
 12 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
     te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā
     sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ
 13 evam uktvā mahīpālān kāśirājaṃ ca vīryavān
     sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
     āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
 14 tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
     saṃspṛśantaḥ svakān bāhūn daśanto daśanac chadān
 15 teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām
     āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
 16 tārāṇām iva saṃpāto babhūva janamejaya
     bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ
 17 savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
     sakrodhāmarṣa jihmabhrū sakaṣāya dṛśas tathā
 18 sūtopakḷptān rucirān sadaśvodyata dhūr gatān
     rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
     prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
 19 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
     ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
 20 te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan
     aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat
 21 tatas te pārthivāḥ sarve sarvataḥ parivārayan
     vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ
 22 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ
     tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
 23 tasyāti puruṣān anyāṁl lāghavaṃ rathacāriṇaḥ
     rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan
 24 tān vinirjitya tu raṇe sarvaśāstraviśāradaḥ
     kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
 25 tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ
     abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe
 26 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
     vāśitām anusaṃprāpto yūthapo balināṃ varaḥ
 27 strī kāmatiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
     śālvarājo mahābāhur amarṣeṇābhicoditaḥ
 28 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
     tad vākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
 29 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
     nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ
 30 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
     prekṣakāḥ samapadyanta bhīṣma śālva samāgame
 31 tau vṛṣāv iva nardantau balinau vāśitāntare
     anyonyam abhivartetāṃ balavikrama śālinau
 32 tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ
     śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ
 33 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ
     vismitāḥ samapadyanta sādhu sādhv iti cābhruvan
 34 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
     apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ
 35 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ
     kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
 36 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
     yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
 37 tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
     tenāśvāṃś caturo 'mṛdnāc chālva rājño narādhipa
 38 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ
     bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim
     astreṇa cāpy athaikena nyavadhīt turagottamān
 39 kanyā hetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā
     jitvā visarjayām āsa jīvantaṃ nṛpasattamam
     tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha
 40 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
     svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
 41 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
     prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
 42 so 'cireṇaiva kālena atyakrāman narādhipa
     vanāni saritaś caiva śailāṃś ca vividhadrumān
 43 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
     ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ
 44 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
     yathā duhitaraś caiva pratigṛhya yayau kurūn
 45 tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
     bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
 46 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
     bhrātur vicitravīryasya vivāhāyopacakrame
     satyavatyā saha mithaḥ kṛtvā niścayam ātmavān
 47 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā
     jyeṣṭhā tāsām idaṃ vākyam abravīd dhi satī tadā
 48 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
     tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ
 49 mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
     etad vijñāya dharmajña tatas tvaṃ dharmam ācara
 50 evam uktas tayā bhīṣmaḥ kanyayā vipra saṃsadi
     cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
 51 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ
     anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām
 52 ambikāmbālike bhārye prādād bhrātre yavīyase
     bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
 53 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvana darpitaḥ
     vicitravīryo dharmātmā kāmātmā samapadyata
 54 te cāpi bṛhatī śyāme nīlakuñcita mūrdhaje
     raktatuṅga nakhopete pīnaśreṇi payodhare
 55 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
     vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
 56 sa cāśvi rūpasadṛśo deva sattvaparākramaḥ
     sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
 57 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
     vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
 58 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
     jagāmāstam ivādityaḥ kauravyo yamasādanam
 59 pretakāryāṇi sarvāṇi tasya samyag akārayat
     rājño vicitravīryasya satyavatyā mate sthitaḥ
     ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ


Next: Chapter 97