Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 97

  1 [व]
      ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
      पुत्रस्य कृत्वा कार्याणि सनुषाभ्यां सह भारत
  2 धर्मं च पितृवंशं च मातृवंशं च मानिनी
      परसमीक्ष्य महाभागा गाङ्गेयं वाक्यम अब्रवीत
  3 शंतनॊर धर्मनित्यस्य कौरव्यस्य यशस्विनः
      तवयि पिण्डश च कीर्तिश च संतानं च परतिष्ठितम
  4 यथा कर्म शुभं कृत्वा सवर्गॊपगमनं धरुवम
      यथा चायुर धरुवं सत्ये तवयि धर्मस तथा धरुवः
  5 वेत्थ धर्मांश च धर्मज्ञ समासेनेतरेण च
      विविधास तवं शरुतीर वेत्थ वेत्थ वेदांश च सर्वशः
  6 वयवस्थानं च ते धर्मे कुलाचारं च लक्षये
      परतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयॊर इव
  7 तस्मात सुभृशम आश्वस्य तवयि धर्मभृतां वर
      कार्ये तवां विनियॊक्ष्यामि तच छरुत्वा कर्तुम अर्हसि
  8 मम पुत्रस तव भराता वीर्यवान सुप्रियश च ते
      बाल एव गतः सवर्गम अपुत्रः पुरुषर्षभ
  9 इमे महिष्यौ भरातुस ते काशिराजसुते शुभे
      रूपयौवन संपन्ने पुत्र कामे च भारत
  10 तयॊर उत्पादयापत्यं संतानाय कुलस्य नः
     मन्नियॊगान महाभाग धर्मं कर्तुम इहार्हसि
 11 राज्ये चैवाभिषिच्यस्व भारतान अनुशाधि च
     दारांश च कुरु धर्मेण मा निमज्जीः पितामहान
 12 तथॊच्यमानॊ मात्रा च सुहृद्भिश च परंतपः
     परत्युवाच स धर्मात्मा धर्म्यम एवॊत्तरं वचः
 13 असंशयं परॊ धर्मस तवया मातर उदाहृतः
     तवम अपत्यं परति च मे परतिज्ञां वेत्थ वै पराम
 14 जानासि च यथावृत्थं शुल्क हेतॊस तवद अन्तरे
     स सत्यवति सत्यं ते परतिजानाम्य अहं पुनः
 15 परित्यजेयं तरैलॊक्यं राज्यं देवेषु वा पुनः
     यद वाप्य अधिकम एताभ्यां न तु सत्यं कथं चन
 16 तयजेच च पृथिवी गन्धम आपश च रसम आत्मनः
     जयॊतिस तथा तयजेद रूपं वायुः सपर्शगुणं तयजेत
 17 परभां समुत्सृजेद अर्कॊ धूमकेतुस तथॊष्णताम
     तयजेच छब्दम अथाकाशः सॊमः शीतांशुतां तयजेत
 18 विक्रमं वृत्रहा जह्याद धर्मं जह्याच च धर्मराट
     न तव अहं सत्यम उत्स्रष्टुं वयवसेयं कथं चन
 19 एवम उक्ता तु पुत्रेण भूरि दरविण तेजसा
     माता सत्यवती भीष्मम उवाच तदनन्तरम
 20 जानामि ते सथितिं सत्ये परां सत्यपराक्रम
     इच्छन सृजेथास तरीँल लॊकान अन्यांस तवं सवेन तेजसा
 21 जानामि चैव सत्यं तन मदर्थं यद अभाषथाः
     आपद धर्मम अवेक्षस्व वह पैतामहीं धुरम
 22 यथा ते कुलतन्तुश च धर्मश च न पराभवेत
     सुहृदश च परहृष्येरंस तथा कुरु परंतप
 23 लालप्यमानां ताम एवं कृपणां पुत्रगृद्धिनीम
     धर्माद अपेतं बरुवतीं भीष्मॊ भूयॊ ऽबरवीद इदम
 24 राज्ञि धर्मान अवेक्षस्व मा नः सर्वान वयनीनशः
     सत्याच चयुतिः कषत्रियस्य न धर्मेषु परशस्यते
 25 शंतनॊर अपि संतानं यथा सयाद अक्षयं भुवि
     तत ते धर्मं परवक्ष्यामि कषात्रं राज्ञि सनातनम
 26 शरुत्वा तं परतिपद्येथाः पराज्ञैः सह पुरॊहितैः
     आपद धर्मार्थकुशलैर लॊकतन्त्रम अवेक्ष्य च
  1 [v]
      tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
      putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
  2 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī
      prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
  3 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ
      tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam
  4 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam
      yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
  5 vettha dharmāṃś ca dharmajña samāsenetareṇa ca
      vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ
  6 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
      pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva
  7 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara
      kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
  8 mama putras tava bhrātā vīryavān supriyaś ca te
      bāla eva gataḥ svargam aputraḥ puruṣarṣabha
  9 ime mahiṣyau bhrātus te kāśirājasute śubhe
      rūpayauvana saṃpanne putra kāme ca bhārata
  10 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
     manniyogān mahābhāga dharmaṃ kartum ihārhasi
 11 rājye caivābhiṣicyasva bhāratān anuśādhi ca
     dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān
 12 tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ
     pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
 13 asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ
     tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
 14 jānāsi ca yathāvṛtthaṃ śulka hetos tvad antare
     sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
 15 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
     yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
 16 tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ
     jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
 17 prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
     tyajec chabdam athākāśaḥ somaḥ śītāṃśutāṃ tyajet
 18 vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
     na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
 19 evam uktā tu putreṇa bhūri draviṇa tejasā
     mātā satyavatī bhīṣmam uvāca tadanantaram
 20 jānāmi te sthitiṃ satye parāṃ satyaparākrama
     icchan sṛjethās trīṁl lokān anyāṃs tvaṃ svena tejasā
 21 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
     āpad dharmam avekṣasva vaha paitāmahīṃ dhuram
 22 yathā te kulatantuś ca dharmaś ca na parābhavet
     suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa
 23 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
     dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
 24 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ
     satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate
 25 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
     tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
 26 śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ
     āpad dharmārthakuśalair lokatantram avekṣya ca


Next: Chapter 98