Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 95

  1 [व]
      ततॊ विवाहे निर्वृत्ते स राजा शंतनुर नृपः
      तां कन्यां रूपसंपन्नां सवगृहे संन्यवेशयत
  2 ततः शांतनवॊ धीमान सत्यवत्याम अजायत
      वीरश चित्राङ्गदॊ नाम वीर्येण मनुजान अति
  3 अथापरं महेष्वासं सत्यवत्यां पुनः परभुः
      विचित्रवीर्यं राजानं जनयाम आस वीर्यवान
  4 अप्राप्तवति तस्मिंश च यौवनं भरतर्षभ
      स राजा शंतनुर धीमान कालधर्मम उपेयिवान
  5 सवर्गते शंतनौ भीष्मश चित्राङ्गदम अरिंदमम
      सथापयाम आस वै राज्ये सत्यवत्या मते सथितः
  6 स तु चित्राङ्गदः शौर्यात सर्वांश चिक्षेप पार्थिवान
      मनुष्यं न हि मेने स कं चित सदृशम आत्मनः
  7 तं कषिपन्तं सुरांश चैव मनुष्यान असुरांस तथा
      गन्धर्वराजॊ बलवांस तुल्यनामाभ्ययात तदा
      तेनास्य सुमहद युद्धं कुरुक्षेत्रे बभूव ह
  8 तयॊर बलवतॊस तत्र गन्धर्वकुरुमुख्ययॊः
      नद्यास तीरे हिरण्वत्याः समास तिस्रॊ ऽभवद रणः
  9 तस्मिन विमर्दे तुमुले शस्त्रवृष्टिं समाकुले
      मायाधिकॊ ऽवधीद वीरं गन्धर्वः कुरुसत्तमम
  10 चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम
     अन्ताय कृत्वा गन्धर्वॊ दिवम आचक्रमे ततः
 11 तस्मिन नृपतिशार्दूले निहते भूरि वर्चसि
     भीष्मः शांतनवॊ राजन परेतकार्याण्य अकारयत
 12 विचित्रवीर्यं च तदा बालम अप्राप्तयौवनम
     कुरुराज्ये महाबाहुर अभ्यषिञ्चद अनन्तरम
 13 विचित्रवीर्यस तु तदा भीष्मस्य वचने सथितः
     अन्वशासन महाराज पितृपैतामहं पदम
 14 स धर्मशास्त्रकुशलॊ भीष्मं शांतनवं नृपः
     पूजयाम आस धर्मेण स चैनं परत्यपालयत
  1 [v]
      tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ
      tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat
  2 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata
      vīraś citrāṅgado nāma vīryeṇa manujān ati
  3 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
      vicitravīryaṃ rājānaṃ janayām āsa vīryavān
  4 aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha
      sa rājā śaṃtanur dhīmān kāladharmam upeyivān
  5 svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam
      sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
  6 sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān
      manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ
  7 taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā
      gandharvarājo balavāṃs tulyanāmābhyayāt tadā
      tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
  8 tayor balavatos tatra gandharvakurumukhyayoḥ
      nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
  9 tasmin vimarde tumule śastravṛṣṭiṃ samākule
      māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
  10 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam
     antāya kṛtvā gandharvo divam ācakrame tataḥ
 11 tasmin nṛpatiśārdūle nihate bhūri varcasi
     bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat
 12 vicitravīryaṃ ca tadā bālam aprāptayauvanam
     kururājye mahābāhur abhyaṣiñcad anantaram
 13 vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
     anvaśāsan mahārāja pitṛpaitāmahaṃ padam
 14 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ
     pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat


Next: Chapter 96