Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 42

  1 [स]
      एतच छरुत्वा जरत्कारुर दुःखशॊकपरायणः
      उवाच सवान पितॄन दुःखाद बाष्पसंदिग्धया गिरा
  2 अहम एव जरत्कारुः किल्बिषी भवतां सुतः
      तद दण्डं धारयत मे दुष्कृतेर अकृतात्मनः
  3 [पितरह]
      पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया
      किमर्थं च तवया बरह्मन न कृतॊ दारसंग्रहः
  4 [ज]
      ममायं पितरॊ नित्यं हृद्य अर्थः परिवर्तते
      ऊर्ध्वरेताः शरीरं वै परापयेयम अमुत्र वै
  5 एवं दृष्ट्वा तु भवतः शकुन्तान इव लम्बतः
      मया निवर्तिता बुद्धिर बरह्मचर्यात पितामहाः
  6 करिष्ये वः परियं कामं निवेक्ष्ये नात्र संशयः
      सनाम्नीं यद्य अहं कन्याम उपलप्स्ये कदा चन
  7 भविष्यति च या का चिद भैक्षवत सवयम उद्यता
      परतिग्रहीता ताम अस्मि न भरेयं च याम अहम
  8 एवंविधम अहं कुर्यां निवेशं पराप्नुयां यदि
      अन्यथा न करिष्ये तु सत्यम एतत पितामहाः
  9 [स]
      एवम उक्त्वा तु स पितॄंश चचार पृथिवीं मुनिः
      न च सम लभते भार्यां वृद्धॊ ऽयम इति शौनक
  10 यदा निर्वेदम आपन्नः पितृभिश चॊदितस तथा
     तदारण्यं स गत्वॊच्चैश चुक्रॊश भृशदुःखितः
 11 यानि भूतानि सन्तीह सथावराणि चराणि च
     अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः
 12 उग्रे तपसि वर्तन्तं पितरश चॊदयन्ति माम
     निविशस्वेति दुःखार्तास तेषां परियचिकीर्षया
 13 निवेशार्थ्य अखिलां भूमिं कन्या भैक्षं चरामि भॊः
     दरिद्रॊ दुःखशीलश च पितृभिः संनियॊजितः
 14 यस्य कन्यास्ति भूतस्य ये मयेह परकीर्तिताः
     ते मे कन्यां परयच्छन्तु चरतः सर्वतॊदिशम
 15 मम कन्या सनाम्नी या भैक्षवच चॊद्यता भवेत
     भरेयं चैव यां नाहं तां मे कन्यां परयच्छत
 16 ततस ते पन्नगा ये वै जरत्कारौ समाहिताः
     ताम आदाय परवृत्तिं ते वासुकेः परत्यवेदयन
 17 तेषां शरुत्वा स नागेन्द्रः कन्यां तां समलंकृताम
     परगृह्यारण्यम अगमत समीपं तस्य पन्नगः
 18 तत्र तां भैक्षवत कन्यां परादात तस्मै महात्मने
     नागेन्द्रॊ वासुकिर बरह्मन न स तां परत्यगृह्णत
 19 असनामेति वै मत्वा भरणे चाविचारिते
     मॊक्षभावे सथितश चापि दवन्द्वी भूतः परिग्रहे
 20 ततॊ नाम स कन्यायाः पप्रच्छ भृगुनङ्गन
     वासुके भरणं चास्या न कुर्याम इत्य उवाच ह
  1 [s]
      etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ
      uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
  2 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
      tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
  3 [pitarah]
      putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā
      kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
  4 [j]
      mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
      ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai
  5 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ
      mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
  6 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ
      sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
  7 bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
      pratigrahītā tām asmi na bhareyaṃ ca yām aham
  8 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi
      anyathā na kariṣye tu satyam etat pitāmahāḥ
  9 [s]
      evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ
      na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka
  10 yadā nirvedam āpannaḥ pitṛbhiś coditas tathā
     tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ
 11 yāni bhūtāni santīha sthāvarāṇi carāṇi ca
     antarhitāni vā yāni tāni śṛṇvantu me vacaḥ
 12 ugre tapasi vartantaṃ pitaraś codayanti mām
     niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā
 13 niveśārthy akhilāṃ bhūmiṃ kanyā bhaikṣaṃ carāmi bhoḥ
     daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ
 14 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
     te me kanyāṃ prayacchantu carataḥ sarvatodiśam
 15 mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
     bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
 16 tatas te pannagā ye vai jaratkārau samāhitāḥ
     tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
 17 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
     pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
 18 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
     nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
 19 asanāmeti vai matvā bharaṇe cāvicārite
     mokṣabhāve sthitaś cāpi dvandvī bhūtaḥ parigrahe
 20 tato nāma sa kanyāyāḥ papraccha bhṛgunaṅgana
     vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha


Next: Chapter 43