Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 43

  1 [स]
      वासुकिस तव अब्रवीद वाक्यं जरत्कारुम ऋषिं तदा
      सनामा तव कन्येयं सवसा मे तपसान्विता
  2 भरिष्यामि च ते भार्यां परतीच्छेमां दविजॊत्तम
      रक्षणं च करिष्ये ऽसयाः सर्वशक्त्या तपॊधन
  3 परतिश्रुते तु नागेन भरिष्ये भगिनीम इति
      जरत्कारुस तदा वेश्म भुजगस्य जगाम ह
  4 तत्र मन्त्रविदां शरेष्ठस तपॊवृद्धॊ महाव्रतः
      जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम
  5 ततॊ वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम
      जगाम भार्याम आदाय सतूयमानॊ महर्षिभिः
  6 शयनं तत्र वै कॢप्तं सपर्ध्यास्तरण संवृतम
      तत्र भार्या सहायः स जरत्कारुर उवास ह
  7 स तत्र समयं चक्रे भार्यया सह सत्तमः
      विप्रियं मे न कर्तव्यं न च वाच्यं कदा चन
  8 तयजेयम अप्रिये हि तवां कृते वासं च ते गृहे
      एतद गृहाण वचनं मया यत समुदीरितम
  9 ततः परमसंविग्ना सवसा नागपतेस तु सा
      अतिदुःखान्विता वाचं तम उवाचैवम अस्त्व इति
  10 तथैव सा च भर्तारं दुःखशीलम उपाचरत
     उपायैः शवेतकाकीयैः परियकामा यशस्विनी
 11 ऋतुकाले ततः सनाता कदा चिद वासुकेः सवसा
     भर्तारं तं यथान्यायम उपतस्थे महामुनिम
 12 तत्र तस्याः समभवद गर्भॊ जवलनसंनिभः
     अतीव तपसा युक्तॊ वैश्वानरसमद्युतिः
     शुक्लपक्षे यथा सॊमॊ वयवर्धत तथैव सः
 13 ततः कतिपयाहस्य जरत्कारुर महातपाः
     उत्सङ्गे ऽसयाः शिरः कृत्वा सुष्वाप परिखिन्नवत
 14 तस्मिंश च सुप्ते विप्रेन्द्रे सवितास्तम इयाद गिरिम
     अह्नः परिक्षये बरह्मंस ततः साचिन्तयत तदा
     वासुकेर भगिनी भीता धर्मलॊपान मनस्विनी
 15 किं नु मे सुकृतं भूयाद भर्तुर उत्थापनं न वा
     दुःखशीलॊ हि धर्मात्मा कथं नास्यापराध्नुयाम
 16 कॊपॊ वा धर्मशीलस्य धर्मलॊपॊ ऽथ वा पुनः
     धर्मलॊपॊ गरीयान वै सयाद अत्रेत्य अकरॊन मनः
 17 उत्थापयिष्ये यद्य एनं धरुवं कॊपं करिष्यति
     धर्मलॊपॊ भवेद अस्य संध्यातिक्रमणे धरुवम
 18 इति निश्चित्य मनसा जरत्कारुर भुजंगमा
     तम ऋषिं दीप्ततपसं शयानम अनलॊपमम
     उवाचेदं वचः शलक्ष्णं ततॊ मधुरभाषिणी
 19 उत्तिष्ठ तवं महाभाग सूर्यॊ ऽसतम उपगच्छति
     संध्याम उपास्स्व भगवन्न अपः सपृष्ट्वा यतव्रतः
 20 परादुष्कृताग्निहॊत्रॊ ऽयं मुहूर्तॊ रम्यदारुणः
     संध्या परवर्तते चेयं पश्चिमायां दिशि परभॊ
 21 एवम उक्तः स भगवाञ जरत्कारुर महातपाः
     भार्यां परस्फुरमाणौष्ठ इदं वचनम अब्रवीत
 22 अवमानः परयुक्तॊ ऽयं तवया मम भुजंगमे
     समीपे ते न वत्स्यामि गमिष्यामि यथागतम
 23 न हि तेजॊ ऽसति वामॊरु मयि सुप्ते विभावसॊः
     अस्तं गन्तुं यथाकालम इति मे हृदि वर्तते
 24 न चाप्य अवमतस्येह वस्तुं रॊचेत कस्य चित
     किं पुनर धर्मशीलस्य मम वा मद्विधस्य वा
 25 एवम उक्ता जरत्कारुर भर्त्रा हृदयकम्पनम
     अब्रवीद भगिनी तत्र वासुकेः संनिवेशने
 26 नावमानात कृतवती तवाहं परतिबॊधनम
     धर्मलॊपॊ न ते विप्र सयाद इत्य एतत कृतं मया
 27 उवाच भार्याम इत्य उक्तॊ जरत्कारुर महातपाः
     ऋषिः कॊपसमाविष्टस तयक्तुकामॊ भुजंगमाम
 28 न मे वाग अनृतं पराह गमिष्ये ऽहं भुजंगमे
     समयॊ हय एष मे पूर्वं तवया सह मिथः कृतः
 29 सुखम अस्म्य उषितॊ भद्रे बरूयास तवं भरातरं शुभे
     इतॊ मयि गते भीरु गतः स भगवान इति
     तवं चापि मयि निष्क्रान्ते न शॊकं कर्तुम अर्हसि
 30 इत्य उक्ता सानवद्याङ्गी परत्युवाच पतिं तदा
     जरत्कारुं जरत्कारुश चिन्ताशॊकपरायणा
 31 बाष्पगद्गदया वाचा मुखेन परिशुष्यता
     कृताञ्जलिर वरारॊहा पर्यश्रुनयना ततः
     धैर्यम आलम्ब्य वामॊरुर हृदयेन परवेपता
 32 न माम अर्हसि धर्मज्ञ परित्यक्तुम अनागसम
     धर्मे सथितां सथितॊ धर्मे सदा परियहिते रताम
 33 परदाने कारणं यच च मम तुभ्यं दविजॊत्तम
     तद अलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः
 34 मातृशापाभिभूतानां जञातीनां मम सत्तम
     अपत्यम ईप्षितं तवत्तस तच च तावन न दृश्यते
 35 तवत्तॊ हय अपत्यलाभेन जञातीनां मे शिवं भवेत
     संप्रयॊगॊ भवेन नायं मम मॊघस तवया दविज
 36 जञातीनां हितम इच्छन्ती भगवंस तवां परसादये
     इमम अव्यक्तरूपं मे गर्भम आधाय सत्तम
     कथं तयक्त्वा महात्मा सन गन्तुम इच्छस्य अनागसम
 37 एवम उक्तस तु स मुनिर भार्यां वचनम अब्रवीत
     यद्य उक्तम अनुरूपं च जरत्कारुस तपॊधनः
 38 अस्त्य एष गर्भः सुभगे तव वैश्वानरॊपमः
     ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः
 39 एवम उक्त्वा स धर्मात्मा जरत्कारुर महान ऋषिः
     उग्राय तपसे भूयॊ जगाम कृतनिश्चयः
  1 [s]
      vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
      sanāmā tava kanyeyaṃ svasā me tapasānvitā
  2 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
      rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana
  3 pratiśrute tu nāgena bhariṣye bhaginīm iti
      jaratkārus tadā veśma bhujagasya jagāma ha
  4 tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ
      jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
  5 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam
      jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
  6 śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇa saṃvṛtam
      tatra bhāryā sahāyaḥ sa jaratkārur uvāsa ha
  7 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
      vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
  8 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
      etad gṛhāṇa vacanaṃ mayā yat samudīritam
  9 tataḥ paramasaṃvignā svasā nāgapates tu sā
      atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
  10 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat
     upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
 11 ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
     bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
 12 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
     atīva tapasā yukto vaiśvānarasamadyutiḥ
     śuklapakṣe yathā somo vyavardhata tathaiva saḥ
 13 tataḥ katipayāhasya jaratkārur mahātapāḥ
     utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
 14 tasmiṃś ca supte viprendre savitāstam iyād girim
     ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
     vāsuker bhaginī bhītā dharmalopān manasvinī
 15 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
     duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
 16 kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ
     dharmalopo garīyān vai syād atrety akaron manaḥ
 17 utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
     dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
 18 iti niścitya manasā jaratkārur bhujaṃgamā
     tam ṛṣiṃ dīptatapasaṃ śayānam analopamam
     uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī
 19 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
     saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
 20 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
     saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho
 21 evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
     bhāryāṃ prasphuramāṇauṣṭha idaṃ vacanam abravīt
 22 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
     samīpe te na vatsyāmi gamiṣyāmi yathāgatam
 23 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
     astaṃ gantuṃ yathākālam iti me hṛdi vartate
 24 na cāpy avamatasyeha vastuṃ roceta kasya cit
     kiṃ punar dharmaśīlasya mama vā madvidhasya vā
 25 evam uktā jaratkārur bhartrā hṛdayakampanam
     abravīd bhaginī tatra vāsukeḥ saṃniveśane
 26 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
     dharmalopo na te vipra syād ity etat kṛtaṃ mayā
 27 uvāca bhāryām ity ukto jaratkārur mahātapāḥ
     ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
 28 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
     samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
 29 sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe
     ito mayi gate bhīru gataḥ sa bhagavān iti
     tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi
 30 ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
     jaratkāruṃ jaratkāruś cintāśokaparāyaṇā
 31 bāṣpagadgadayā vācā mukhena pariśuṣyatā
     kṛtāñjalir varārohā paryaśrunayanā tataḥ
     dhairyam ālambya vāmorur hṛdayena pravepatā
 32 na mām arhasi dharmajña parityaktum anāgasam
     dharme sthitāṃ sthito dharme sadā priyahite ratām
 33 pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
     tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
 34 mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama
     apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate
 35 tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet
     saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
 36 jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
     imam avyaktarūpaṃ me garbham ādhāya sattama
     kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
 37 evam uktas tu sa munir bhāryāṃ vacanam abravīt
     yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
 38 asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ
     ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
 39 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ
     ugrāya tapase bhūyo jagāma kṛtaniścayaḥ


Next: Chapter 44