Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 41

  1 [स]
      एतस्मिन्न एव काले तु जरत्कारुर महातपाः
      चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः
  2 चरन दीक्षां महातेजा दुश्चराम अकृतात्मभिः
      तीर्थेष्व आप्लवनं कुर्वन पुण्येषु विचचार ह
  3 वायुभक्षॊ निराहारः शुष्यन्न अहर अहर मुनिः
      स ददर्श पितॄन गर्ते लम्बमानान अधॊमुखान
  4 एकतन्त्व अवशिष्टं वै वीरणस्तम्बम आश्रितान
      तं च तन्तुं शनैर आखुम आददानं बिलाश्रयम
  5 निराहारान कृशान दीनान गर्ते ऽऽरतांस तराणम इच्छतः
      उपसृत्य स तान दीनान दीनरूपॊ ऽभयभाषत
  6 के भवन्तॊ ऽवलम्बन्ते वीरणस्तम्बम आश्रिताः
      दुर्बलं खादितैर मूलैर आखुना बिलवासिना
  7 वीरणस्तम्बके मूलं यद अप्य एकम इह सथितम
      तद अप्य अयं शनैर आखुर आदत्ते दशनैः शितैः
  8 छेत्स्यते ऽलपावशिष्टत्वाद एतद अप्य अचिराद इव
      ततः सथ पतितारॊ ऽतर गर्ते अस्मिन्न अधॊमुखाः
  9 ततॊ मे दुःखम उत्पन्नं दृष्ट्वा युष्मान अधॊमुखान
      कृच्छ्राम आपदम आपन्नान परियं किं करवाणि वः
  10 तपसॊ ऽसय चतुर्थेन तृतीयेनापि वा पुनः
     अर्धेन वापि निस्तर्तुम आपदं बरूत माचिरम
 11 अथ वापि समग्रेण तरन्तु तपसा मम
     भवन्तः सर्व एवास्मात कामम एवं विधीयताम
 12 [पितरह]
     ऋद्धॊ भवान बरह्म चारी यॊ नस तरातुम इहेच्छति
     न तु विप्राग्र्य तपसा शक्यम एतद वयपॊहितुम
 13 अस्ति नस तात तपसः फलं परवदतां वर
     संतानप्रक्षयाद बरह्मन पतामॊ निरये ऽशुचौ
 14 लम्बताम इह नस तात न जञानं परतिभाति वै
     येन तवां नाभिजानीमॊ लॊके विख्यातपौरुषम
 15 ऋद्धॊ भवान महाभागॊ यॊ नः शॊच्यान सुदुःखितान
     शॊचस्य उपेत्य कारुण्याच छृणु ये वै वयं दविज
 16 यायावरा नाम वयम ऋषयः संशितव्रताः
     लॊकात पुण्याद इह भरष्टाः संतानप्रक्षयाद विभॊ
 17 परनष्टं नस तपः पुण्यं न हि नस तन्तुर अस्ति वै
     अस्ति तव एकॊ ऽदय नस तन्तुः सॊ ऽपि नास्ति यथातथा
 18 मन्दभाग्यॊ ऽलपभाग्यानां बन्धुः स खिल नः कुले
     जरत्कारुर इति खयातॊ वेदवेदाङ्गपारगः
     नियतात्मा महात्मा च सुव्रतः सुमहातपाः
 19 तेन सम तपसॊ लॊभात कृच्छ्रम आपादिता वयम
     न तस्य भार्या पुत्रॊ वा बान्धवॊ वास्ति कश चन
 20 तस्माल लम्बामहे गर्ते नष्टसंज्ञा हय अनाथवत
     स वक्तव्यस तवया दृष्ट्वा अस्माकं नाथवत्तया
 21 पितरस ते ऽवलम्बन्ते गर्ते दीना अधॊमुखाः
     साधु दारान कुरुष्वेति परजायस्वेति चाभिभॊ
     कुलतन्तुर हि नः शिष्टस तवम एवैकस तपॊधन
 22 यत तु पश्यसि नॊ बरह्मन वीरणस्तम्बम आश्रितान
     एषॊ ऽसमाकं कुलस्तम्ब आसीत सवकुलवर्धनः
 23 यानि पश्यसि वै बरह्मन मूलानीहास्य वीरुधः
     एते नस्तन्तवस तात कालेन परिभक्षिताः
 24 यत तव एतत पश्यसि बरह्मन मूलम अस्यार्धभक्षितम
     तत्र लम्बामहे सर्वे सॊ ऽपय एकस तप आस्थितः
 25 यम आखुं पश्यसि बरह्मन काल एष महाबलः
     स तं तपॊ रतं मन्दं शनैः कषपयते तुदन
     जरत्कारुं तपॊ लुब्धं मन्दात्मानम अचेतसम
 26 न हि नस तत तपस तस्य तारयिष्यति सत्तम
     छिन्नमूलान परिभ्रष्टान कालॊपहतचेतसः
     नरकप्रतिष्ठान पश्यास्मान यथा दुष्कृतिनस तथा
 27 अस्मासु पतितेष्व अत्र सह पूर्वैः पितामहैः
     छिन्नः कालेन सॊ ऽपय अत्र गन्ता वै नरकं ततः
 28 तपॊ वाप्य अथ वा यज्ञॊ यच चान्यत पावनं महत
     तत सर्वं न समं तात संतत्येति सतां मतम
 29 स तात दृष्ट्वा बरूयास तवं जरत्कारुं तपस्विनम
     यथादृष्टम इदं चास्मै तवयाख्येयम अशेषतः
 30 यथा दारान परकुर्यात सपुत्रांश चॊत्पादयेद यथा
     तथा बरह्मंस तवया वाच्यः सॊ ऽसमाकं नाथवत्तया
  1 [s]
      etasminn eva kāle tu jaratkārur mahātapāḥ
      cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃ gṛho muniḥ
  2 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
      tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
  3 vāyubhakṣo nirāhāraḥ śuṣyann ahar ahar muniḥ
      sa dadarśa pitṝn garte lambamānān adhomukhān
  4 ekatantv avaśiṣṭaṃ vai vīraṇastambam āśritān
      taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam
  5 nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ
      upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
  6 ke bhavanto 'valambante vīraṇastambam āśritāḥ
      durbalaṃ khāditair mūlair ākhunā bilavāsinā
  7 vīraṇastambake mūlaṃ yad apy ekam iha sthitam
      tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ
  8 chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva
      tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
  9 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
      kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
  10 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
     ardhena vāpi nistartum āpadaṃ brūta māciram
 11 atha vāpi samagreṇa tarantu tapasā mama
     bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
 12 [pitarah]
     ṛddho bhavān brahma cārī yo nas trātum ihecchati
     na tu viprāgrya tapasā śakyam etad vyapohitum
 13 asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
     saṃtānaprakṣayād brahman patāmo niraye 'śucau
 14 lambatām iha nas tāta na jñānaṃ pratibhāti vai
     yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
 15 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān
     śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
 16 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
     lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
 17 pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
     asti tv eko 'dya nas tantuḥ so 'pi nāsti yathātathā
 18 mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa khila naḥ kule
     jaratkārur iti khyāto vedavedāṅgapāragaḥ
     niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
 19 tena sma tapaso lobhāt kṛcchram āpāditā vayam
     na tasya bhāryā putro vā bāndhavo vāsti kaś cana
 20 tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
     sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
 21 pitaras te 'valambante garte dīnā adhomukhāḥ
     sādhu dārān kuruṣveti prajāyasveti cābhibho
     kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana
 22 yat tu paśyasi no brahman vīraṇastambam āśritān
     eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
 23 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ
     ete nastantavas tāta kālena paribhakṣitāḥ
 24 yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam
     tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
 25 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ
     sa taṃ tapo rataṃ mandaṃ śanaiḥ kṣapayate tudan
     jaratkāruṃ tapo lubdhaṃ mandātmānam acetasam
 26 na hi nas tat tapas tasya tārayiṣyati sattama
     chinnamūlān paribhraṣṭān kālopahatacetasaḥ
     narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā
 27 asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
     chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
 28 tapo vāpy atha vā yajño yac cānyat pāvanaṃ mahat
     tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
 29 sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
     yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ
 30 yathā dārān prakuryāt saputrāṃś cotpādayed yathā
     tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā


Next: Chapter 42