Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 81

 1 tathoktavati rāme tu tasya janma tad adbhutam
  uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ
 2 sā priyā somaputrasya saṃvatsaram athoṣitā
  akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi
 3 tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ
  rāmaḥ punar uvācemāṃ prajāpatisute kathām
 4 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān
  saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ
 5 cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam
  pramodanaṃ modakaraṃ tato durvāsasaṃ munim
 6 etān sarvān samānīya vākyajñas tattvadarśinaḥ
  uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ
 7 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ
  jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām
 8 teṣāṃ saṃvadatām eva tam āśramam upāgamat
  kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ
 9 pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca
  oṃkāraś ca mahātejās tam āśramam upāgaman
 10 te sarve hṛṣṭamanasaḥ parasparasamāgame
   hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan
11 kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam
   dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi
12 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam
   nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ
13 tasmād yajāmahe sarve pārthivārthe durāsadam
   kardamenaivam uktās tu sarva eva dvijarṣabhāḥ
   rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati
14 saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ
   marutta iti vikhyatas taṃ yajñaṃ samupāharat
15 tato yajño mahān āsīd budhāśramasamīpataḥ
   rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ
16 atha yajñasamāptau tu prītaḥ paramayā mudā
   umāpatir dvijān sarvān uvācedam ilāṃ prati
17 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ
   asya bāhlipateś caiva kiṃ karomi priyaṃ śubham
18 tathā vadati deveśe dvijās te susamāhitāḥ
   prasādayanti deveśaṃ yathā syāt puruṣas tv ilā
19 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ
   ilāyai sumahātejā dattvā cāntaradhīyata
20 nivṛtte hayamedhe tu gate cādarśanaṃ hare
   yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ
21 rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam
   niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram
22 śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ
   pratiṣṭhāna ilo rājā prajāpatisuto balī
23 sa kāle prāptavāṁl lokam ilo brāhmam anuttamam
   ailaḥ purūravā rājā pratiṣṭhānam avāptavān
24 īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau
   strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham
 1 तथॊक्तवति रामे तु तस्य जन्म तद अद्भुतम
  उवाच लक्ष्मणॊ भूयॊ भरतश च महायशाः
 2 सा परिया सॊमपुत्रस्य संवत्सरम अथॊषिता
  अकरॊत किं नरश्रेष्ठ तत तवं शंसितुम अर्हसि
 3 तयॊस तद वाक्यमाधुर्यं निशम्य परिपृच्छतॊः
  रामः पुनर उवाचेमां परजापतिसुते कथाम
 4 पुरुषत्वं गते शूरे बुधः परमबुद्धिमान
  संवर्तं परमॊदारम आजुहाव महायशाः
 5 चयवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम
  परमॊदनं मॊदकरं ततॊ दुर्वाससं मुनिम
 6 एतान सर्वान समानीय वाक्यज्ञस तत्त्वदर्शिनः
  उवाच सर्वान सुहृदॊ धैर्येण सुसमाहितः
 7 अयं राजा महाबाहुः कर्दमस्य इलः सुतः
  जानीतैनं यथा भूतं शरेयॊ हय अस्य विधीयताम
 8 तेषां संवदताम एव तम आश्रमम उपागमत
  कर्दमः सुमहातेजा दविजैः सह महात्मभिः
 9 पुलस्त्यश च करतुश चैव वषट्कारस तथैव च
  ओंकारश च महातेजास तम आश्रमम उपागमन
 10 ते सर्वे हृष्टमनसः परस्परसमागमे
   हितैषिणॊ बाह्लि पतेः पृथग वाक्यम अथाब्रुवन
11 कर्दमस तव अब्रवीद वाक्यं सुतार्थं परमं हितम
   दविजाः शृणुत मद्वाक्यं यच छरेयः पार्थिवस्य हि
12 नान्यं पश्यामि भैषज्यम अन्तरेण वृषध्वजम
   नाश्वमेधात परॊ यज्ञः परियश चैव महात्मनः
13 तस्माद यजामहे सर्वे पार्थिवार्थे दुरासदम
   कर्दमेनैवम उक्तास तु सर्व एव दविजर्षभाः
   रॊचयन्ति सम तं यज्ञं रुद्रस्याराधनं परति
14 संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः
   मरुत्त इति विख्यतस तं यज्ञं समुपाहरत
15 ततॊ यज्ञॊ महान आसीद बुधाश्रमसमीपतः
   रुद्रश च परमं तॊषम आजगाम महायशाः
16 अथ यज्ञसमाप्तौ तु परीतः परमया मुदा
   उमापतिर दविजान सर्वान उवाचेदम इलां परति
17 परीतॊ ऽसमि हयमेधेन भक्त्या च दविजसत्तमाः
   अस्य बाह्लिपतेश चैव किं करॊमि परियं शुभम
18 तथा वदति देवेशे दविजास ते सुसमाहिताः
   परसादयन्ति देवेशं यथा सयात पुरुषस तव इला
19 ततः परीतमना रुद्रः पुरुषत्वं ददौ पुनः
   इलायै सुमहातेजा दत्त्वा चान्तरधीयत
20 निवृत्ते हयमेधे तु गते चादर्शनं हरे
   यथागतं दविजाः सर्वे अगच्छन दीर्घदर्शिनः
21 राजा तु बाह्लिम उत्सृज्य मध्यदेशे हय अनुत्तमम
   निवेशयाम आस पुरं परतिष्ठानं यशस्करम
22 शशबिन्दुस तु राजासीद बाह्ल्यां परपुरंजयः
   परतिष्ठान इलॊ राजा परजापतिसुतॊ बली
23 स काले पराप्तवाँल लॊकम इलॊ बराह्मम अनुत्तमम
   ऐलः पुरूरवा राजा परतिष्ठानम अवाप्तवान
24 ईदृशॊ हय अश्वमेधस्य परभावः पुरुषर्षभौ
   सत्रीभूतः पौरुषं लेभे यच चान्यद अपि दुर्लभम


Next: Chapter 82