Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 80

 1 śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā
  āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram
 2 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ
  kathayām āsa dharmātmā prajāpatisutasya vai
 3 sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ
  uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva
 4 somasyāhaṃ sudayitaḥ sutaḥ surucirānane
  bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā
 5 tasya tadvacanaṃ śrutvā śūnye svajanavarjitā
  ilā suruciraprakhyaṃ pratyuvāca mahāgraham
 6 ahaṃ kāmakarī saumya tavāsmi vaśavartinī
  praśādhi māṃ somasuta yathecchasi tathā kuru
 7 tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ
  sa vai kāmī saha tayā reme candramasaḥ sutaḥ
 8 budhasya mādhavo māsas tām ilāṃ rucirānanām
  gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ
 9 atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ
  prajāpatisutaḥ śrīmāñ śayane pratyabudhyata
 10 so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye
   ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata
11 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ
   na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ
12 tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam
   pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā
13 aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ
   tvaṃ cāśramapade supto vātavarṣabhayārditaḥ
14 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ
   phalamūlāśano vīra vasa ceha yathāsukham
15 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ
   pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt
16 tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ
   vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi
17 suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ
   śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate
18 na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān
   prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ
19 tathā bruvati rājendre budhaḥ paramam adbhutam
   sāntvapūrvam athovāca vāsas ta iha rocatām
20 na saṃtāpas tvayā kāryaḥ kārdameya mahābala
   saṃvatsaroṣitasyeha kārayiṣyāmi te hitam
21 tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ
   vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
22 māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā
   māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ
23 tataḥ sa navame māsi ilā somasutātmajam
   janayām āsa suśroṇī purūravasam ātmajam
24 jātamātraṃ tu suśroṇī pitur haste nyaveśayat
   budhasya samavarṇābham ilāputraṃ mahābalam
25 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam
   kathābhī ramayām āsa dharmayuktābhir ātmavān
 1 शरुत्वा किम्पुरुषॊत्पत्तिं लक्ष्मणॊ भरतस तदा
  आश्चर्यम इति चाब्रूताम उभौ रामं जनेश्वरम
 2 अथ रामः कथाम एतां भूय एव महायशाः
  कथयाम आस धर्मात्मा परजापतिसुतस्य वै
 3 सर्वास ता विद्रुता दृष्ट्वा किंनरीर ऋषिसत्तमः
  उवाच रूपसंपन्नां तां सत्रियं परहसन्न इव
 4 सॊमस्याहं सुदयितः सुतः सुरुचिरानने
  भजस्व मां वरारॊहे भक्त्या सनिग्धेन चक्षुषा
 5 तस्य तद्वचनं शरुत्वा शून्ये सवजनवर्जिता
  इला सुरुचिरप्रख्यं परत्युवाच महाग्रहम
 6 अहं कामकरी सौम्य तवास्मि वशवर्तिनी
  परशाधि मां सॊमसुत यथेच्छसि तथा कुरु
 7 तस्यास तद अद्भुतप्रख्यं शरुत्वा हर्षसमन्वितः
  स वै कामी सह तया रेमे चन्द्रमसः सुतः
 8 बुधस्य माधवॊ मासस ताम इलां रुचिराननाम
  गतॊ रमयतॊ ऽतयर्थं कषणवत तस्य कामिनः
 9 अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः
  परजापतिसुतः शरीमाञ शयने परत्यबुध्यत
 10 सॊ ऽपश्यत सॊमजं तत्र तप्यन्तं सलिलाशये
   ऊर्ध्वबाहुं निरालम्बं तं राजा परत्यभाषत
11 भगवन पर्वतं दुर्गं परविष्टॊ ऽसमि सहानुगः
   न च पश्यामि तत सैन्यं कव नु ते मामका गताः
12 तच छरुत्वा तस्य राजर्षेर नष्टसंज्ञस्य भाषितम
   परत्युवाच शुभं वाक्यं सान्त्वयन परया गिरा
13 अश्मवर्षेण महता भृत्यास ते विनिपातिताः
   तवं चाश्रमपदे सुप्तॊ वातवर्षभयार्दितः
14 समाश्वसिहि भद्रं ते निर्भयॊ विगतज्वरः
   फलमूलाशनॊ वीर वस चेह यथासुखम
15 स राजा तेन वाक्येन परत्याश्वस्तॊ महायशाः
   परत्युवाच शुभं वाक्यं दीनॊ भृत्यजनक्षयात
16 तयक्ष्याम्य अहं सवकं राज्यं नाहं भृत्यैर विना कृतः
   वर्तयेयं कषणं बरह्मन समनुज्ञातुम अर्हसि
17 सुतॊ धर्मपरॊ बरह्मञ जयेष्ठॊ मम महायशाः
   शशबिन्दुर इति खयातः स मे राज्यं परपत्स्यते
18 न हि शक्ष्याम्य अहं गत्वा भृत्यदारान सुखान्वितान
   परतिवक्तुं महातेजः किं चिद अप्य अशुभं वचः
19 तथा बरुवति राजेन्द्रे बुधः परमम अद्भुतम
   सान्त्वपूर्वम अथॊवाच वासस त इह रॊचताम
20 न संतापस तवया कार्यः कार्दमेय महाबल
   संवत्सरॊषितस्येह कारयिष्यामि ते हितम
21 तस्य तद्वचनं शरुत्वा बुधस्याक्लिष्टकर्मणः
   वासाय विदधे बुद्धिं यद उक्तं बरह्मवादिना
22 मासं स सत्री तदा भूत्वा रमयत्य अनिशं शुभा
   मासं पुरुषभावेन धर्मबुद्धिं चकार सः
23 ततः स नवमे मासि इला सॊमसुतात्मजम
   जनयाम आस सुश्रॊणी पुरूरवसम आत्मजम
24 जातमात्रं तु सुश्रॊणी पितुर हस्ते नयवेशयत
   बुधस्य समवर्णाभम इलापुत्रं महाबलम
25 बुधॊ ऽपि पुरुषीभूतं समाश्वास्य नराधिपम
   कथाभी रमयाम आस धर्मयुक्ताभिर आत्मवान


Next: Chapter 81