Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 48

 1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
  prādravan yatra bhagavān āste vālmīkir agryadhīḥ
 2 abhivādya muneḥ pādau muniputrā maharṣaye
  sarve nivedayām āsus tasyās tu ruditasvanam
 3 adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
  patnī śrīr iva saṃmohād virauti vikṛtasvarā
 4 bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
  na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām
 5 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
  tapasā labdhacakṣuṣmān prādravad yatra maithilī
 6 taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
  arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ
  dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat
 7 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
  uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā
 8 snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī
  janakasya sutā rājñaḥ svāgataṃ te pativrate
 9 āyānty evāsi vijñātā mayā dharmasamādhinā
  kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam
 10 apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā
   viśuddhabhāvā vaidehi sāmprataṃ mayi vartase
11 āśramasyāvidūre me tāpasyas tapasi sthitāḥ
   tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ
12 idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
   yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ
13 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
   śirasā vandya caraṇau tathety āha kṛtāñjaliḥ
14 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
   anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ
15 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
   upājagmur mudā yuktā vacanaṃ caidam abruvan
16 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
   abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe
17 tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
   sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ
18 snuṣā daśaradhasyaiṣā janakasya sutā satī
   apāpā patinā tyaktā paripālyā mayā sadā
19 imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
   gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ
20 muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
   svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ
 1 सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
  पराद्रवन यत्र भगवान आस्ते वाल्मीकिर अग्र्यधीः
 2 अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये
  सर्वे निवेदयाम आसुस तस्यास तु रुदितस्वनम
 3 अदृष्टपूर्वा भगवन कस्याप्य एषा महात्मनः
  पत्नी शरीर इव संमॊहाद विरौति विकृतस्वरा
 4 भगवन साधु पश्येमां देवताम इव खाच चयुताम
  न हय एनां मानुषीं विद्मः सत्क्रियास्याः परयुज्यताम
 5 तेषां तद वचनं शरुत्वा बुद्ध्या निश्चित्य धर्मवित
  तपसा लब्धचक्षुष्मान पराद्रवद यत्र मैथिली
 6 तं तु देशम अभिप्रेत्य किं चित पद्भ्यां महामुनिः
  अर्घ्यम आदाय रुचिरं जाह्वनी तीरम आश्रितः
  ददर्श राघवस्येष्टां पत्नीं सीताम अनाथवत
 7 तां सितां शॊकभारार्तां वाल्मीकिर मुनिपुंगवः
  उवाच मधुरां वाणीं हलादयन्न इव तेजसा
 8 सनुषा दशराथस्य तवं रामस्य महिषी सती
  जनकस्य सुता राज्ञः सवागतं ते पतिव्रते
 9 आयान्त्य एवासि विज्ञाता मया धर्मसमाधिना
  कारणं चैव सर्वं मे हृदयेनॊपलक्षितम
 10 अपापां वेद्मि सीते तवां तपॊ लब्धेन चक्षुषा
   विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे
11 आश्रमस्याविदूरे मे तापस्यस तपसि सथिताः
   तास तवां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः
12 इदम अर्घ्यं परतीच्छ तवं विस्रब्धा विगतज्वरा
   यथा सवगृहम अभ्येत्य विषादं चैव मा कृथाः
13 शरुत्वा तु भाषितं सीता मुनेः परमम अद्भुतम
   शिरसा वन्द्य चरणौ तथेत्य आह कृताञ्जलिः
14 तं परयान्तं मुनिं सीता पराञ्जलिः पृष्ठतॊ ऽनवगात
   अन्वयाद यत्र तापस्यॊ धर्मनित्याः समाहिताः
15 तं दृष्ट्वा मुनिम आयान्तं वैदेह्यानुगतं तदा
   उपाजग्मुर मुदा युक्ता वचनं चैदम अब्रुवन
16 सवागतं ते मुनिश्रेष्ठ चिरस्यागमनं परभॊ
   अभिवादयामः सर्वास तवाम उच्यतां किं च कुर्महे
17 तासां तद वचनं शरुत्वा वाल्मीकिर इदम अब्रवीत
   सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः
18 सनुषा दशरधस्यैषा जनकस्य सुता सती
   अपापा पतिना तयक्ता परिपाल्या मया सदा
19 इमां भवत्यः पश्यन्तु सनेहेन परमेण ह
   गौरवान मम वाक्यस्य पूज्या वॊ ऽसतु विशेषतः
20 मुहुर मुहुश च वैदेहीं परिसान्त्व्य महायशाः
   सवम आश्रमं शिष्य वृतः पुनर आयान महातपाः


Next: Chapter 49