Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 47

 1 lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
  paraṃ viṣādam āgamya vaidehī nipapāta ha
 2 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
  lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā
 3 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
  dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate
 4 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
  yāhaṃ śuddha samācārā tyaktā nṛpatinā satī
 5 purāham āśrame vāsaṃ rāmapādānuvartinī
  anurudhyāpi saumitre duḥkhe viparivartinī
 6 sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
  ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā
 7 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
  kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā
 8 na khalv adyaiva saumitre jīvitaṃ jāhnavī jale
  tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate
 9 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
  nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama
 10 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
   śirasā vandya caraṇau kuśalaṃ brūhi pārthivam
11 yathā bhrātṛṣu vartethās tathā paureṣu nityadā
   paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā
12 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
   ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
   yathāpavādaṃ paurāṇāṃ tathaiva raghunandana
13 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
   śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha
14 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
   āruroha punar nāvaṃ nāvikaṃ cābhyacodayat
15 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
   saṃmūḍha iva duḥkhena ratham adhyāruhad drutam
16 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
   veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha
17 dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
   nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat
18 sā duḥkhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī
   ruroda sā barhiṇanādite vane; mahāsvanaṃ duḥkhaparāyaṇā satī
 1 लक्ष्मणस्य वचः शरुत्वा दारुणं जनकात्मजा
  परं विषादम आगम्य वैदेही निपपात ह
 2 सा मुहूर्तम इवासंज्ञा बाष्पव्याकुलितेक्षणा
  लक्ष्मणं दीनया वाचा उवाच जनकात्मजा
 3 मामिकेयं तनुर नूनं सृष्टा दुःखाय लक्ष्मण
  धात्रा यस्यास तथा मे ऽदय दुःखमूर्तिः परदृश्यते
 4 किं नु पापं कृतं पूर्वं कॊ वा दारैर वियॊजितः
  याहं शुद्ध समाचारा तयक्ता नृपतिना सती
 5 पुराहम आश्रमे वासं रामपादानुवर्तिनी
  अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी
 6 सा कथं हय आश्रमे सौम्य वत्स्यामि विजनीकृता
  आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा
 7 किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे
  कस्मिन वा कारणे तयक्ता राघवेण महात्मना
 8 न खल्व अद्यैव सौमित्रे जीवितं जाह्नवी जले
  तयजेयं राजवंशस तु भर्तुर मे परिहास्यते
 9 यथाज्ञां कुरु सौमित्रे तयज मां दुःखभागिनीम
  निदेशे सथीयतां राज्ञः शृणु चेदं वचॊ मम
 10 शवश्रूणाम अविशेषेण पराञ्जलिः परग्रहेण च
   शिरसा वन्द्य चरणौ कुशलं बरूहि पार्थिवम
11 यथा भरातृषु वर्तेथास तथा पौरेषु नित्यदा
   परमॊ हय एष धर्मः सयाद एषा कीर्तिर अनुत्तमा
12 यत तवं पौरजनं राजन धर्मेण समवाप्नुयाः
   अहं तु नानुशॊचामि सवशरीरं नरर्षभ
   यथापवादं पौराणां तथैव रघुनन्दन
13 एवं बरुवन्त्यां सीतायां लक्ष्मणॊ दीनचेतनः
   शिरसा धरणीं गत्वा वयाहर्तुं न शशाक ह
14 परदक्षिणं च कृत्वा स रुदन्न एव महास्वनम
   आरुरॊह पुनर नावं नाविकं चाभ्यचॊदयत
15 स गत्वा चॊत्तरं कूलं शॊकभारसमन्वितः
   संमूढ इव दुःखेन रथम अध्यारुहद दरुतम
16 मुहुर मुहुर अपावृत्य दृष्ट्वा सीताम अनाथवत
   वेष्टन्तीं परतीरस्थां लक्ष्मणः परययाव अथ
17 दूरस्थं रथम आलॊक्य लक्ष्मणं च मुहुर मुहुः
   निरीक्षमाणाम उद्विग्नां सीतां शॊकः समाविशत
18 सा दुःखभारावनता तपस्विनी; यशॊधरा नाथम अपश्यती सती
   रुरॊद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती


Next: Chapter 48