Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 44

 1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
  uvāca vākyaṃ kākutstho mukhena pariśuṣyatā
 2 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
  paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
 3 paurāpavādaḥ sumahāṃs tathā janapadasya ca
  vartate mayi bībhatsaḥ sa me marmāṇi kṛntati
 4 ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām
  sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure
 5 jānāsi hi yathā saumya daṇḍake vijane vane
  rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā
 6 pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ
  apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ
 7 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
  ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām
 8 evaṃ śuddha samācārā devagandharvasaṃnidhau
  laṅkādvīpe mahendreṇa mama haste niveśitā
 9 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
  tato gṛhītvā vaidehīm ayodhyām aham āgataḥ
 10 ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
   paurāpavādaḥ sumahāṃs tathā janapadasya ca
11 akīrtir yasya gīyeta loke bhūtasya kasya cit
   pataty evādhamāṁl lokān yāvac chabdaḥ sa kīrtyate
12 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
   kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām
13 apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
   apavādabhayād bhītāḥ kiṃ punar janakātmajām
14 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
   na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam
15 śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
   āruhya sītām āropya viṣayānte samutsṛja
16 gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
   āśramo divyasaṃkāśas tamasātīram āśritaḥ
17 tatraināṃ vijane kakṣe visṛjya raghunandana
   śīghram āgaccha saumitre kuruṣva vacanaṃ mama
18 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
   aprītiḥ paramā mahyaṃ bhavet tu prativārite
19 śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
   ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana
20 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
   ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama
21 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
   paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam
22 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
   praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ
 1 तेषां समुपविष्टानां सर्वेषां दीनचेतसाम
  उवाच वाक्यं काकुत्स्थॊ मुखेन परिशुष्यता
 2 सर्वे शृणुत भद्रं वॊ मा कुरुध्वं मनॊ ऽनयथा
  पौराणां मम सीतायां यादृशी वर्तते कथा
 3 पौरापवादः सुमहांस तथा जनपदस्य च
  वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति
 4 अहं किल कुले जत इक्ष्वाकूणां महात्मनाम
  सीतां पापसमाचाराम आनयेयं कथं पुरे
 5 जानासि हि यथा सौम्य दण्डके विजने वने
  रावणेन हृता सीता स च विध्वंसितॊ मया
 6 परत्यक्षं तव सौमित्रे देवनां हव्यवाहनः
  अपापां मैथिलीम आह वायुश चाकाशगॊचरः
 7 चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा
  ऋषीणां चैव सर्वेषाम अपापां जनकात्मजाम
 8 एवं शुद्ध समाचारा देवगन्धर्वसंनिधौ
  लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता
 9 अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम
  ततॊ गृहीत्वा वैदेहीम अयॊध्याम अहम आगतः
 10 अयं तु मे महान वादः शॊकश च हृदि वर्तते
   पौरापवादः सुमहांस तथा जनपदस्य च
11 अकीर्तिर यस्य गीयेत लॊके भूतस्य कस्य चित
   पतत्य एवाधमाँल लॊकान यावच छब्दः स कीर्त्यते
12 अकीर्तिर निन्द्यते दैवैः कीर्तिर देवेषु पूज्यते
   कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम
13 अप्य अहं जीवितं जह्यां युष्मान वा पुरुषर्षभाः
   अपवादभयाद भीताः किं पुनर जनकात्मजाम
14 तस्माद भवन्तः पश्यन्तु पतितं शॊकसागरे
   न हि पश्याम्य अहं भूयः किं चिद दुःखम अतॊ ऽधिकम
15 शवस तवं परभाते सौमित्रे सुमन्त्राधिष्ठितं रथम
   आरुह्य सीताम आरॊप्य विषयान्ते समुत्सृज
16 गङ्गायास तु परे पारे वाल्मीकेः सुमहात्मनः
   आश्रमॊ दिव्यसंकाशस तमसातीरम आश्रितः
17 तत्रैनां विजने कक्षे विसृज्य रघुनन्दन
   शीघ्रम आगच्छ सौमित्रे कुरुष्व वचनं मम
18 न चास्मि परतिवक्तव्यः सीतां परति कथं चन
   अप्रीतिः परमा मह्यं भवेत तु परतिवारिते
19 शापिताश च मया यूयं भुजाभ्यां जीवितेन च
   ये मां वाक्यान्तरे बरूयुर अनुनेतुं कथं चन
20 मानयन्तु भवन्तॊ मां यदि मच्छासने सथिताः
   इतॊ ऽदय नीयतां सीता कुरुष्व वचनं मम
21 पूर्वम उक्तॊ ऽहम अनया गङ्गातीरे महाश्रमान
   पश्येयम इति तस्याश च कामः संवर्त्यताम अयम
22 एवम उक्त्वा तु काकुत्स्थॊ बाष्पेण पिहितेक्षणः
   परविवेश स धर्मात्मा भरातृभिः परिवारितः


Next: Chapter 45