Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 43

 1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
  samīpe dvāḥstham āsīnam idaṃ vacanam abravīt
 2 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
  bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam
 3 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
  lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ
 4 uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
  draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram
 5 bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam
  prādravad ratham āruhya rāghavasya niveśanam
 6 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
  uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati
 7 bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
  utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat
 8 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
  śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha
 9 ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
  gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ
 10 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
   śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ
11 kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
   avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt
12 praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
   eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ
13 ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
   prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ
14 te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
   saṃdhyāgatam ivādityaṃ prabhayā parivarjitam
15 bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ
   hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
16 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
   tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat
17 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
   āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha
18 bhavanto mama sarvasvaṃ bhavanto mama jīvitam
   bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
19 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
   saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ
 1 विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः
  समीपे दवाःस्थम आसीनम इदं वचनम अब्रवीत
 2 शीघ्रम आनय सौमित्रिं लक्ष्मणं शुभलक्षणम
  भरतं च महाबाहुं शत्रुघ्नं चापराजितम
 3 रामस्य भाषितं शरुत्वा दवाःस्थॊ मूर्ध्नि कृताञ्जलिः
  लक्ष्मणस्य गृहं गत्व परविवेशानिवारितः
 4 उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः
  दरष्टुम इच्छसि राजा तवां गम्यतां तत्र माचिरम
 5 बाढम इत्य एव सौमित्रिः शरुत्वा राघव शासनम
  पराद्रवद रथम आरुह्य राघवस्य निवेशनम
 6 परयान्तं लक्ष्मणं दृष्ट्वा दवाःस्थॊ भरतम अन्तिकात
  उवाच पराञ्जलिर वाक्यं राजा तवां दरष्टुम इच्छति
 7 भरतस तु वचः शरुत्वा दवाःस्थाद रामसमीरितम
  उत्पपातासनात तूर्णं पद्भ्याम एव ततॊ ऽगमत
 8 दृष्ट्वा परयान्तं भरतं तवरमाणः कृताञ्जलिः
  शत्रुघ्नभवनं गत्वा ततॊ वाक्यं जगाद ह
 9 एह्य आगच्छ रघुश्रेष्ठ राजा तवां दरष्टुम इच्छति
  गतॊ हि लक्ष्मणः पूर्वं भरतश च महायशाः
 10 शरुत्वा तु वचनं तस्य शत्रुघ्नॊ रामशासनम
   शिरसा वन्द्य धरणीं परययौ यत्र राघवः
11 कुमारान आगताञ शरुत्वा चिन्ताव्याकुलितेन्द्रियः
   अवाक्शिरा दीनमना दवाःस्थं वचनम अब्रवीत
12 परवेशय कुमारांस तवं मत्समीपं तवरान्वितः
   एतेषु जीवितं मह्यम एते पराणा बहिश्चराः
13 आज्ञप्तास तु नरेन्द्रेण कुमाराः शुक्लवाससः
   परह्वाः पराञ्जलयॊ भूत्वा विविशुस ते समाहिताः
14 ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा
   संध्यागतम इवादित्यं परभया परिवर्जितम
15 बाष्पपूर्णे च नयने दृष्ट्व रामस्य धीमतः
   हतशॊभां यथा पद्मं मुखं वीक्ष्य च तस्य ते
16 ततॊ ऽभिवाद्य तवरिताः पादौ रामस्य मूर्धभिः
   तस्थुः समाहिताः सर्वे रामश चाश्रूण्य अवर्तयत
17 तान परिष्वज्य बाहुभ्याम उत्थाप्य च महाभुजः
   आसनेष्व आध्वम इत्य उक्त्वा ततॊ वाक्यं जगाद ह
18 भवन्तॊ मम सर्वस्वं भवन्तॊ मम जीवितम
   भवद्भिश च कृतं राज्यं पालयामि नरेश्वराः
19 भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः
   संभूय च मदर्थॊ ऽयम अन्वेष्टव्यॊ नरेश्वराः


Next: Chapter 44