Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 21

 1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
  ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati
 2 apaśyat sa yamaṃ tatra devam agnipuraskṛtam
  vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam
 3 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
  abravīt sukham āsīnam arghyam āvedya dharmataḥ
 4 kac cit kṣemaṃ nu devarṣe kac cid dharmo na naśyati
  kim āgamanakṛtyaṃ te devagandharvasevita
 5 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
  śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām
 6 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
  upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam
 7 etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
  daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati
 8 etasminn antare dūrād aṃśumantam ivoditam
  dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ
 9 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
  kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata
 10 sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
   prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam
11 tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
   rāvaṇo mocayām āsa vikrameṇa balād balī
12 preteṣu mucyamāneṣu rākṣasena balīyasā
   pretagopāḥ susaṃrabdhā rākṣasendram abhidravan
13 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
   puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ
14 tasyāsanāni prāsādān vedikāstaraṇāni ca
   puṣpakasya babhañjus te śīghraṃ madhukarā iva
15 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
   bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā
16 tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
   ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ
17 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
   amātyā rākṣasendrasya cakrur āyodhanaṃ mahat
18 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
   yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ
19 amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
   tam eva samadhāvanta śūlavarṣair daśānanam
20 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
   vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau
21 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
   musalāni śilāvṛkṣān mumocāstrabalād balī
22 tāṃs tu sarvān samākṣipya tad astram apahatya ca
   jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ
23 parivārya ca taṃ sarve śailaṃ meghotkarā iva
   bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
24 vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
   sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata
25 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
   labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ
26 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
   tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata
27 jvālāmālī sa tu śaraḥ kravyādānugato raṇe
   mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati
28 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
   raṇe tasmin nipatitā dāvadagdhā nagā iva
29 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
   nanāda sumahānādaṃ kampayann iva medinīm
 1 एवं संचिन्त्य विप्रेन्द्रॊ जगाम लघुविक्रमः
  आख्यातुं तद यथावृत्तं यमस्य सदनं परति
 2 अपश्यत स यमं तत्र देवम अग्निपुरस्कृतम
  विधानम उपतिष्ठन्तं पराणिनॊ यस्य यादृशम
 3 स तु दृष्ट्वा यमः पराप्तं महर्षिं तत्र नारदम
  अब्रवीत सुखम आसीनम अर्घ्यम आवेद्य धर्मतः
 4 कच चित कषेमं नु देवर्षे कच चिद धर्मॊ न नश्यति
  किम आगमनकृत्यं ते देवगन्धर्वसेवित
 5 अब्रवीत तु तदा वाक्यं नारदॊ भगवान ऋषिः
  शरूयताम अभिधास्यामि विधानं च विधीयताम
 6 एष नाम्ना दशग्रीवः पितृराज निशाचरः
  उपयाति वशं नेतुं विक्रमैस तवां सुदुर्जयम
 7 एतेन कारणेनाहं तवरितॊ ऽसम्य आगतः परभॊ
  दण्डप्रहरणस्याद्य तव किं नु करिष्यति
 8 एतस्मिन्न अन्तरे दूराद अंशुमन्तम इवॊदितम
  ददृशे दिव्यम आयान्तं विमानं तस्य रक्षसः
 9 तं देशं परभया तस्य पुष्पकस्य महाबलः
  कृत्वा वितिमिरं सर्वं समीपं समवर्तत
 10 स तव अपश्यन महाबाहुर दशग्रीवस ततस ततः
   पराणिनः सुकृतं कर्म भुञ्जानांश चैव दुष्कृतम
11 ततस तान वध्यमानांस तु कर्मभिर दुष्कृतैः सवकैः
   रावणॊ मॊचयाम आस विक्रमेण बलाद बली
12 परेतेषु मुच्यमानेषु राक्षसेन बलीयसा
   परेतगॊपाः सुसंरब्धा राक्षसेन्द्रम अभिद्रवन
13 ते परासैः परिघैः शूलैर मुद्गरैः शक्तितॊमरैः
   पुष्पकं समवर्षन्त शूराः शतसहस्रशः
14 तस्यासनानि परासादान वेदिकास्तरणानि च
   पुष्पकस्य बभञ्जुस ते शीघ्रं मधुकरा इव
15 देवनिष्ठानभूतं तद विमानं पुष्पकं मृधे
   भज्यमानं तथैवासीद अक्षयं बरह्मतेजसा
16 ततस ते रावणामात्या यथाकामं यथाबलम
   अयुध्यन्त महावीर्याः स च राजा दशाननः
17 ते तु शॊणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः
   अमात्या राक्षसेन्द्रस्य चक्रुर आयॊधनं महत
18 अन्यॊन्यं च महाभागा जघ्नुः परहरणैर युधि
   यमस्य च महत सैन्यं राक्षसस्य च मन्त्रिणः
19 अमात्यांस तांस तु संत्यज्य राक्षसस्य महौजसः
   तम एव समधावन्त शूलवर्षैर दशाननम
20 ततः शॊणितदिग्धाङ्गः परहारैर जर्जरीकृतः
   विमाने राक्षसश्रेष्ठः फुल्लाशॊक इवाबभौ
21 स शूलानि गदाः परासाञ शक्तितॊमरसायकान
   मुसलानि शिलावृक्षान मुमॊचास्त्रबलाद बली
22 तांस तु सर्वान समाक्षिप्य तद अस्त्रम अपहत्य च
   जघ्नुस ते राक्षसं घॊरम एकं शतसहस्रकः
23 परिवार्य च तं सर्वे शैलं मेघॊत्करा इव
   भिन्दिपालैश च शूलैश च निरुच्छ्वासम अकारयन
24 विमुक्तकवचः करुद्धॊ सिक्तः शॊणितविस्रवैः
   स पुष्पकं परित्यज्य पृथिव्याम अवतिष्ठत
25 ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः
   लब्धसंज्ञॊ मुहूर्तेन करुद्धस तस्थौ यथान्तकः
26 ततः पाशुपतं दिव्यम अस्त्रं संधाय कार्मुके
   तिष्ठ तिष्ठेति तान उक्त्वा तच चापं वयपकर्षत
27 जवालामाली स तु शरः करव्यादानुगतॊ रणे
   मुक्तॊ गुल्मान दरुमांश चैव भस्मकृत्वा परधावति
28 ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु
   रणे तस्मिन निपतिता दावदग्धा नगा इव
29 ततः स सचिवैः सार्धं राक्षसॊ भीमविक्रमः
   ननाद सुमहानादं कम्पयन्न इव मेदिनीम


Next: Chapter 22