Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 20

 1 tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
  āsasāda ghane tasmin nāradaṃ munisattamam
 2 nāradas tu mahātejā devarṣir amitaprabhaḥ
  abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam
 3 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
  prīto 'smy abhijanopeta vikramair ūrjitais tava
 4 viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
  tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ
 5 kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
  śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava
 6 kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
  hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ
 7 paśya tāvan mahābāho rākṣaseśvaramānuṣam
  lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ
 8 kva cid vāditranṛttāni sevyante muditair janaiḥ
  rudyate cāparai rātrair dhārāśrunayanānanaiḥ
 9 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
  mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate
 10 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
   jita eva tvayā saumya martyaloko na saṃśayaḥ
11 evaṃ kutas tu laṅkeśo dīpyamāna ivaujasā
   abravīn nāradaṃ tatra saṃprahasyābhivādya ca
12 maharṣe devagandharvavihāra samarapriya
   ahaṃ khalūdyato gantuṃ vijayārthī rasātalam
13 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
   samudram amṛtārthaṃ vai mathiṣyāmi rasātalam
14 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
   kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate
15 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
   mārgo gacchati durdharṣo yamasyāmitrakarśana
16 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
   uvāca kṛtam ity eva vacanaṃ cedam abravīt
17 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
   gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ
18 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
   avajeṣyāmi caturo lokapālān iti prabho
19 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
   prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā
20 evam uktvā daśagrīvo muniṃ tam abhivādya ca
   prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ
21 nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
   cintayām āsa viprendro vidhūma iva pāvakaḥ
22 yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
   kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham
23 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
   taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati
24 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
   trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati
25 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
   kautūhalasamutpanno yāsyāmi yamasādanam
 1 ततॊ वित्रासयन मर्त्यान पृथिव्यां राक्षसाधिपः
  आससाद घने तस्मिन नारदं मुनिसत्तमम
 2 नारदस तु महातेजा देवर्षिर अमितप्रभः
  अब्रवीन मेघपृष्ठस्थॊ रावणं पुष्पके सथितम
 3 राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत
  परीतॊ ऽसम्य अभिजनॊपेत विक्रमैर ऊर्जितैस तव
 4 विष्णुना दैत्यघातैश च तार्क्ष्यस्यॊरगधर्षणैः
  तवया समरमर्दैश च भृशं हि परितॊषितः
 5 किं चिद वक्ष्यामि तावत ते शरॊतव्यं शरॊष्यसे यदि
  शरुत्वा चानन्तरं कार्यं तवया राक्षसपुंगव
 6 किम अयं वध्यते लॊकस तवयावध्येन दैवतैः
  हत एव हय अयं लॊकॊ यदा मृत्युवशं गतः
 7 पश्य तावन महाबाहॊ राक्षसेश्वरमानुषम
  लॊकम एनं विचित्रार्थं यस्य न जञायते गतिः
 8 कव चिद वादित्रनृत्तानि सेव्यन्ते मुदितैर जनैः
  रुद्यते चापरै रात्रैर धाराश्रुनयनाननैः
 9 माता पितृसुतस्नेहैर भार्या बन्धुमनॊरमैः
  मॊहेनायं जनॊ धवस्तः कलेशं सवं नावबुध्यते
 10 तत किम एवं परिक्लिश्य लॊकं मॊहनिराकृतम
   जित एव तवया सौम्य मर्त्यलॊकॊ न संशयः
11 एवं कुतस तु लङ्केशॊ दीप्यमान इवौजसा
   अब्रवीन नारदं तत्र संप्रहस्याभिवाद्य च
12 महर्षे देवगन्धर्वविहार समरप्रिय
   अहं खलूद्यतॊ गन्तुं विजयार्थी रसातलम
13 ततॊ लॊकत्रयं जित्वा सथाप्य नागान सुरान वशे
   समुद्रम अमृतार्थं वै मथिष्यामि रसातलम
14 अथाब्रवीद दशग्रीवं नारदॊ भगवान ऋषिः
   कव खल्व इदानीं मार्गेण तवयानेन गमिष्यते
15 अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं परति
   मार्गॊ गच्छति दुर्धर्षॊ यमस्यामित्रकर्शन
16 स तु शारदमेघाभं मुक्त्वा हासं दशाननः
   उवाच कृतम इत्य एव वचनं चेदम अब्रवीत
17 तस्माद एष महाब्रह्मन वैवस्वतवधॊद्यतः
   गच्छामि दक्षिणाम आशां यत्र सूर्यात्मजॊ नृपः
18 मया हि भगवन करॊधात परतिज्ञातं रणार्थिना
   अवजेष्यामि चतुरॊ लॊकपालान इति परभॊ
19 तेनैष परस्थितॊ ऽहं वै पितृराजपुरं परति
   पराणिसंक्लेशकर्तारं यॊजयिष्यामि मृत्युना
20 एवम उक्त्वा दशग्रीवॊ मुनिं तम अभिवाद्य च
   परययौ दक्षिणाम आशां परहृष्टैः सह मन्त्रिभिः
21 नारदस तु महातेजा मुहूर्तं धयानम आस्थितः
   चिन्तयाम आस विप्रेन्द्रॊ विधूम इव पावकः
22 येन लॊकास तरयः सेन्द्राः कलिश्यन्ते सचराचराः
   कषीणे चायुषि धर्मे च स कालॊ हिंस्यते कथम
23 यस्य नित्यं तरयॊ लॊका विद्रवन्ति भयार्दिताः
   तं कथं राक्षसेन्द्रॊ ऽसौ सवयम एवाभिगच्छति
24 यॊ विधाता च धाता च सुकृते दुष्कृते यथा
   तरैलॊक्यं विजितं येन तं कथं नु विजेष्यति
25 अपरं किं नु कृत्वैवं विधानं संविधास्यति
   कौतूहलसमुत्पन्नॊ यास्यामि यमसादनम


Next: Chapter 21