Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 103

 1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
  hṛdayāntargatakrodho vyāhartum upacakrame
 2 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
  pauruṣād yad anuṣṭheyaṃ tad etad upapāditam
 3 gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
  avamānaś ca śatruś ca mayā yugapad uddhṛtau
 4 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
  adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ
 5 yā tvaṃ virahitā nītā calacittena rakṣasā
  daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ
 6 saṃprāptam avamānaṃ yas tejasā na pramārjati
  kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ
 7 laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
  saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ
 8 yuddhe vikramataś caiva hitaṃ mantrayataś ca me
  sugrīvasya sasainyasya saphalo 'dya pariśramaḥ
 9 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
  vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ
 10 ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ
   mṛgīvotphullanayanā babhūvāśrupariplutā
11 paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
   prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ
12 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
   abravīt paruṣaṃ sītāṃ madhye vānararakṣasām
13 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
   tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt
14 nirjitā jīvalokasya tapasā bhāvitātmanā
   agastyena durādharṣā muninā dakṣiṇeva dik
15 viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
   sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ
16 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
   prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā
17 prāptacāritrasaṃdehā mama pratimukhe sthitā
   dīpo netrāturasyeva pratikūlāsi me dṛḍham
18 tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
   etā daśa diśo bhadre kāryam asti na me tvayā
19 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
   tejasvi punar ādadyāt suhṛllekhena cetasā
20 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
   kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat
21 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
   nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ
22 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
   lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham
23 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
   niveśaya manaḥ śīte yathā vā sukham ātmanaḥ
24 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
   marṣayate ciraṃ sīte svagṛhe parivartinīm
25 tataḥ priyārhaśvaraṇā tad apriyaṃ; priyād upaśrutya cirasya maithilī
   mumoca bāṣpaṃ subhṛśaṃ pravepitā; gajendrahastābhihateva vallarī
 1 तां तु पार्श्वे सथितां परह्वां रामः संप्रेक्ष्य मैथिलीम
  हृदयान्तर्गतक्रॊधॊ वयाहर्तुम उपचक्रमे
 2 एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे
  पौरुषाद यद अनुष्ठेयं तद एतद उपपादितम
 3 गतॊ ऽसम्य अन्तम अमर्षस्य धर्षणा संप्रमार्जिता
  अवमानश च शत्रुश च मया युगपद उद्धृतौ
 4 अद्य मे पौरुषं दृष्टम अद्य मे सफलः शरमः
  अद्य तीर्णप्रतिज्ञत्वात परभवामीह चात्मनः
 5 या तवं विरहिता नीता चलचित्तेन रक्षसा
  दैवसंपादितॊ दॊषॊ मानुषेण मया जितः
 6 संप्राप्तम अवमानं यस तेजसा न परमार्जति
  कस तस्य पुरुषार्थॊ ऽसति पुरुषस्याल्पतेजसः
 7 लङ्घनं च समुद्रस्य लङ्कायाश चावमर्दनम
  सफलं तस्य तच छलाघ्यम अद्य कर्म हनूमतः
 8 युद्धे विक्रमतश चैव हितं मन्त्रयतश च मे
  सुग्रीवस्य ससैन्यस्य सफलॊ ऽदय परिश्रमः
 9 निर्गुणं भरातरं तयक्त्वा यॊ मां सवयम उपस्थितः
  विभीषणस्य भक्तस्य सफलॊ ऽदय परिश्रमः
 10 इत्य एवं बरुवतस तस्य सीता रामस्य तद्वचः
   मृगीवॊत्फुल्लनयना बभूवाश्रुपरिप्लुता
11 पश्यतस तां तु रामस्य भूयः करॊधॊ ऽभयवर्तत
   परभूताज्यावसिक्तस्य पावकस्येव दीप्यतः
12 स बद्ध्वा भरुकुटिं वक्त्रे तिर्यक्प्रेक्षितलॊचनः
   अब्रवीत परुषं सीतां मध्ये वानररक्षसाम
13 यत कर्तव्यं मनुष्येण धर्षणां परिमार्जता
   तत कृतं सकलं सीते शत्रुहस्ताद अमर्षणात
14 निर्जिता जीवलॊकस्य तपसा भावितात्मना
   अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक
15 विदितश चास्तु भद्रं ते यॊ ऽयं रणपरिश्रमः
   स तीर्णः सुहृदां वीर्यान न तवदर्थं मया कृतः
16 रक्षता तु मया वृत्तम अपवादं च सर्वशः
   परख्यातस्यात्मवंशस्य नयङ्गं च परिमार्जता
17 पराप्तचारित्रसंदेहा मम परतिमुखे सथिता
   दीपॊ नेत्रातुरस्येव परतिकूलासि मे दृढम
18 तद गच्छ हय अभ्यनुज्ञाता यतेष्टं जनकात्मजे
   एता दश दिशॊ भद्रे कार्यम अस्ति न मे तवया
19 कः पुमान हि कुले जातः सत्रियं परगृहॊषिताम
   तेजस्वि पुनर आदद्यात सुहृल्लेखेन चेतसा
20 रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा
   कथं तवां पुनरादद्यां कुलं वयपदिशन महत
21 तदर्थं निर्जिता मे तवं यशः परत्याहृतं मया
   नास्ति मे तवय्य अभिष्वङ्गॊ यथेष्टं गम्यताम इतः
22 इति परव्याहृतं भद्रे मयैतत कृतबुद्धिना
   लक्ष्मणे भरते वा तवं कुरु बुद्धिं यथासुखम
23 सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे
   निवेशय मनः शीते यथा वा सुखम आत्मनः
24 न हि तवां रावणॊ दृष्ट्वा दिव्यरूपां मनॊरमाम
   मर्षयते चिरं सीते सवगृहे परिवर्तिनीम
25 ततः परियार्हश्वरणा तद अप्रियं; परियाद उपश्रुत्य चिरस्य मैथिली
   मुमॊच बाष्पं सुभृशं परवेपिता; गजेन्द्रहस्ताभिहतेव वल्लरी


Next: Chapter 104