Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 102

 1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
  rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām
 2 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
  tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi
 3 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
  maithilī vijayaṃ śrutvā tava harṣam upāgamat
 4 pūrvakāt pratyayāc cāham ukto viśvastayā tayā
  bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam
 5 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
  agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ
 6 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
  uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam
 7 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
  iha sītāṃ śiraḥsnātām upasthāpaya māciram
 8 evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
  praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat
 9 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
  yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati
 10 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
   asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa
11 tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
   yathāhaṃ rāmo bhartā te tat tathā kartum arhasi
12 tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā
   bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata
13 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
   mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm
14 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
   rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ
15 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
   praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat
16 tām āgatām upaśrutya rakṣogṛhaciroṣitām
   harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat
17 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
   vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt
18 rākṣasādhipate saumya nityaṃ madvijaye rata
   vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu
19 sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ
   tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ
20 kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
   utsārayantaḥ puruṣāḥ samantāt paricakramuḥ
21 ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
   vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ
22 teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
   vāyunodvartamānasya sāgarasyeva nisvanaḥ
23 utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
   dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ
24 saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
   vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ
25 kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
   nivartayainam udyogaṃ jano 'yaṃ svajano mama
26 na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
   nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ
27 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare
   na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ
28 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
   darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ
29 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
   sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam
30 evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
   rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat
31 tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
   niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam
32 kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
   aprītam iva sītāyāṃ tarkayanti sma rāghavam
33 lajjayā tv avalīyantī sveṣu gātreṣu maithilī
   vibhīṣaṇenānugatā bhartāraṃ sābhyavartata
34 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
   rurodāsādya bhartāram āryaputreti bhāṣiṇī
35 vismayāc ca praharṣāc ca snehāc ca paridevatā
   udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā
36 atha samapanudan manaḥklamaṃ sā; suciram adṛṣṭam udīkṣya vai priyasya
   vadanam uditapūrṇacandrakāntaṃ; vimalaśaśāṅkanibhānanā tadāsīt
 1 स उवाच महाप्रज्ञम अभिगम्य पलवंगमः
  रामं वचनम अर्थज्ञॊ वरं सर्वधनुष्मताम
 2 यन्निमित्तॊ ऽयम आरम्भः कर्मणां च फलॊदयः
  तां देवीं शॊकसंतप्तां मैथिलीं दरष्टुम अर्हसि
 3 सा हि शॊकसमाविष्टा बाष्पपर्याकुलेक्षणा
  मैथिली विजयं शरुत्वा तव हर्षम उपागमत
 4 पूर्वकात परत्ययाच चाहम उक्तॊ विश्वस्तया तया
  भर्तारं दरष्टुम इच्छामि कृतार्थं सहलक्ष्मणम
 5 एवम उक्तॊ हनुमता रामॊ धर्मभृतां वरः
  अगच्छत सहसा धयानम आसीद बाष्पपरिप्लुतः
 6 दीर्घम उष्णं च निश्वस्य मेदिनीम अवलॊकयन
  उवाच मेघसंकाशं विभीषणम उपस्थितम
 7 दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम
  इह सीतां शिरःस्नाताम उपस्थापय माचिरम
 8 एवम उक्तस तु रामेण तवरमाणॊ विभीषणः
  परविश्यान्तःपुरं सीतां सत्रीभिः सवाभिर अचॊदयत
 9 दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता
  यानम आरॊह भद्रं ते भर्ता तवां दरष्टुम इच्छति
 10 एवम उक्ता तु वैदेही परत्युवाच विभीषणम
   अस्नाता दरष्टुम इच्छामि भर्तारं राक्षसाधिप
11 तस्यास तद्वचनं शरुत्वा परत्युवाच विभीषणः
   यथाहं रामॊ भर्ता ते तत तथा कर्तुम अर्हसि
12 तस्य तद्वचनं शरुत्वा मैथिली भरातृदेवता
   भर्तृभक्तिव्रता साध्वी तथेति परत्यभाषत
13 ततः सीतां शिरःस्नातां युवतीभिर अलंकृताम
   महार्हाभरणॊपेतां महार्हाम्बरधारिणीम
14 आरॊप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम
   रक्षॊभिर बहुभिर गुप्ताम आजहार विभीषणः
15 सॊ ऽभिगम्य महात्मानं जञात्वाभिध्यानम आस्थितम
   परणतश च परहृष्टश च पराप्तां सीतां नयवेदयत
16 ताम आगताम उपश्रुत्य रक्षॊगृहचिरॊषिताम
   हर्षॊ दैन्यं च रॊषश च तरयं राघवम आविशत
17 ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन
   विभीषणम इदं वाक्यम अहृष्टॊ राघवॊ ऽबरवीत
18 राक्षसाधिपते सौम्य नित्यं मद्विजये रत
   वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु
19 स तद्वचनम आज्ञाय राघवस्य विभीषणः
   तूर्णम उत्सारणे यत्नं कारयाम आस सर्वतः
20 कञ्चुकॊष्णीषिणस तत्र वेत्रझर्झरपाणयः
   उत्सारयन्तः पुरुषाः समन्तात परिचक्रमुः
21 ऋक्षाणां वानराणां च राक्षसानां च सर्वतः
   वृन्दान्य उत्सार्यमाणानि दूरम उत्ससृजुस ततः
22 तेषाम उत्सार्यमाणानां सर्वेषां धवनिर उत्थितः
   वायुनॊद्वर्तमानस्य सागरस्येव निस्वनः
23 उत्सार्यमाणांस तान दृष्ट्वा समन्ताज जातसंभ्रमान
   दाक्षिण्यात तदमर्षाच च वारयाम आस राघवः
24 संरब्धश चाब्रवीद रामश चक्षुषा परदहन्न इव
   विभीषणं महाप्राज्ञं सॊपालम्भम इदं वचः
25 किमर्थं माम अनादृत्य कृश्यते ऽयं तवया जनः
   निवर्तयैनम उद्यॊगं जनॊ ऽयं सवजनॊ मम
26 न गृहाणि न वस्त्राणि न पराकारास तिरस्क्रियाः
   नेदृशा राजसत्कारा वृत्तम आवरणं सत्रियः
27 वयसनेषु न कृच्छ्रेषु न युद्धे न सवयं वरे
   न करतौ नॊ विवाहे च दर्शनं दुष्यते सत्रियः
28 सैषा युद्धगता चैव कृच्छ्रे महति च सथिता
   दर्शने ऽसया न दॊषः सयान मत्समीपे विशेषतः
29 तद आनय समीपं मे शीघ्रम एनां विभीषण
   सीता पश्यतु माम एषा सुहृद्गणवृतं सथितम
30 एवम उक्तस तु रामेण सविमर्शॊ विभीषणः
   रामस्यॊपानयत सीतां संनिकर्षं विनीतवत
31 ततॊ लक्ष्मणसुग्रीवौ हनूमांश च पलवंगमः
   निशम्य वाक्यं रामस्य बभूवुर वयथिता भृशम
32 कलत्रनिरपेक्षैश च इङ्गितैर अस्य दारुणैः
   अप्रीतम इव सीतायां तर्कयन्ति सम राघवम
33 लज्जया तव अवलीयन्ती सवेषु गात्रेषु मैथिली
   विभीषणेनानुगता भर्तारं साभ्यवर्तत
34 सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि
   रुरॊदासाद्य भर्तारम आर्यपुत्रेति भाषिणी
35 विस्मयाच च परहर्षाच च सनेहाच च परिदेवता
   उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना
36 अथ समपनुदन मनःक्लमं सा; सुचिरम अदृष्टम उदीक्ष्य वै परियस्य
   वदनम उदितपूर्णचन्द्रकान्तं; विमलशशाङ्कनिभानना तदासीत


Next: Chapter 103