Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 97

 1 atha saṃsmārayām āsa rāghavaṃ mātalis tadā
  ajānann iva kiṃ vīra tvam enam anuvartase
 2 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
  vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate
 3 tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
  jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam
 4 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
  brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān
 5 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
  dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ
 6 yasya vājeṣu pavanaḥ phale pāvakabhāskarau
  śarīram ākāśamayaṃ gaurave merumandarau
 7 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
  tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ
 8 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
  rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam
 9 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
  nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam
 10 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
   sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam
11 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
   nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham
12 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
   vājitaṃ vividhair vājaiś cārucitrair garutmataḥ
13 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
   dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ
14 abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
   vedaproktena vidhinā saṃdadhe kārmuke balī
15 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
   cikṣepa param āyattas taṃ śaraṃ marmaghātinam
16 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
   kṛtānta iva cāvāryo nyapatad rāvaṇorasi
17 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
   bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ
18 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
   rāvaṇasya haran prāṇān viveśa dharaṇītalam
19 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
   kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat
20 tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
   nipapāta saha prāṇair bhraśyamānasya jīvitāt
21 gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
   papāta syandanād bhūmau vṛtro vajrahato yathā
22 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
   hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ
23 nardantaś cābhipetus tān vānarā drumayodhinaḥ
   daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca
24 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
   hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ
25 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
   vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham
26 athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
   divyagandhavahas tatra mārutaḥ susukho vavau
27 nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
   kirantī rāghavarathaṃ duravāpā manoharāḥ
28 rāghavas tava saṃyuktā gagane ca viśuśruve
   sādhu sādhv iti vāg agryā devatānāṃ mahātmanām
29 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
   rāvaṇe nihate raudre sarvalokabhayaṃkare
30 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
   cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam
31 tataḥ prajagmuḥ praśamaṃ marudgaṇā; diśaḥ prasedur vimalaṃ nabho 'bhavat
   mahī cakampe na ca mārutā vavuḥ; sthiraprabhaś cāpy abhavad divākaraḥ
32 tatas tu sugrīvavibhīṣaṇādayaḥ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā
   sametya hṛṣṭā vijayena rāghavaṃ; raṇe 'bhirāmaṃ vidhinābhyapūjayan
33 sa tu nihataripuḥ sthirapratijñaḥ; svajanabalābhivṛto raṇe rarāja
   raghukulanṛpanandano mahaujās; tridaśagaṇair abhisaṃvṛto yathendraḥ
 1 अथ संस्मारयाम आस राघवं मातलिस तदा
  अजानन्न इव किं वीर तवम एनम अनुवर्तसे
 2 विसृजास्मै वधाय तवम अस्त्रं पैतामहं परभॊ
  विनाशकालः कथितॊ यः सुरैः सॊ ऽदय वर्तते
 3 ततः संस्मारितॊ रामस तेन वाक्येन मातलेः
  जग्राह स शरं दीप्तं निश्वसन्तम इवॊरगम
 4 यम अस्मै परथमं परादाद अगस्त्यॊ भगवान ऋषिः
  बरह्मदत्तं महद बाणम अमॊघं युधि वीर्यवान
 5 बरह्मणा निर्मितं पूर्वम इन्द्रार्थम अमितौजसा
  दत्तं सुरपतेः पूर्वं तरिलॊकजयकाङ्क्षिणः
 6 यस्य वाजेषु पवनः फले पावकभास्करौ
  शरीरम आकाशमयं गौरवे मेरुमन्दरौ
 7 जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम
  तेजसा सर्वभूतानां कृतं भास्करवर्चसं
 8 सधूमम इव कालाग्निं दीप्तम आशीविषं यथा
  रथनागाश्ववृन्दानां भेदनं कषिप्रकारिणम
 9 दवाराणां परिघाणां च गिरीणाम अपि भेदनम
  नानारुधिरसिक्ताङ्गं मेदॊदिग्धं सुदारुणम
 10 वज्रसारं महानादं नानासमितिदारुणम
   सर्ववित्रासनं भीमं शवसन्तम इव पन्नगम
11 कङ्कगृध्रबलानां च गॊमायुगणरक्षसाम
   नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम
12 नन्दनं वानरेन्द्राणां रक्षसाम अवसादनम
   वाजितं विविधैर वाजैश चारुचित्रैर गरुत्मतः
13 तम उत्तमेषुं लॊकानाम इक्ष्वाकुभयनाशनम
   दविषतां कीर्तिहरणं परहर्षकरम आत्मनः
14 अभिमन्त्र्य ततॊ रामस तं महेषुं महाबलः
   वेदप्रॊक्तेन विधिना संदधे कार्मुके बली
15 स रावणाय संक्रुद्धॊ भृशम आयम्य कार्मुकम
   चिक्षेप परम आयत्तस तं शरं मर्मघातिनम
16 स वज्र इव दुर्धर्षॊ वज्रबाहुविसर्जितः
   कृतान्त इव चावार्यॊ नयपतद रावणॊरसि
17 स विसृष्टॊ महावेगः शरीरान्तकरः शरः
   बिभेद हृदयं तस्य रावणस्य दुरात्मनः
18 रुधिराक्तः स वेगेन जीवितान्तकरः शरः
   रावणस्य हरन पराणान विवेश धरणीतलम
19 स शरॊ रावणं हत्वा रुधिरार्द्रकृतच्छविः
   कृतकर्मा निभृतवत सवतूणीं पुनर आविशत
20 तस्य हस्ताद धतस्याशु कार्मुकं तत ससायकम
   निपपात सह पराणैर भरश्यमानस्य जीवितात
21 गतासुर भीमवेगस तु नैरृतेन्द्रॊ महाद्युतिः
   पपात सयन्दनाद भूमौ वृत्रॊ वज्रहतॊ यथा
22 तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः
   हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः
23 नर्दन्तश चाभिपेतुस तान वानरा दरुमयॊधिनः
   दशग्रीववधं दृष्ट्वा विजयं राघवस्य च
24 अर्दिता वानरैर हृष्टैर लङ्काम अभ्यपतन भयात
   हताश्रयत्वात करुणैर बाष्पप्रस्रवणैर मुखैः
25 ततॊ विनेदुः संहृष्टा वानरा जितकाशिनः
   वदन्तॊ राघवजयं रावणस्य च तं वधम
26 अथान्तरिक्षे वयनदत सौम्यस तरिदशदुन्दुभिः
   दिव्यगन्धवहस तत्र मारुतः सुसुखॊ ववौ
27 निपपातान्तरिक्षाच च पुष्पवृष्टिस तदा भुवि
   किरन्ती राघवरथं दुरवापा मनॊहराः
28 राघवस तव संयुक्ता गगने च विशुश्रुवे
   साधु साध्व इति वाग अग्र्या देवतानां महात्मनाम
29 आविवेश महान हर्षॊ देवानां चारणैः सह
   रावणे निहते रौद्रे सर्वलॊकभयंकरे
30 ततः सकामं सुग्रीवम अङ्गदं च महाबलम
   चकार राघवः परीतॊ हत्वा राक्षसपुंगवम
31 ततः परजग्मुः परशमं मरुद्गणा; दिशः परसेदुर विमलं नभॊ ऽभवत
   मही चकम्पे न च मारुता ववुः; सथिरप्रभश चाप्य अभवद दिवाकरः
32 ततस तु सुग्रीवविभीषणादयः; सुहृद्विशेषाः सहलक्ष्मणास तदा
   समेत्य हृष्टा विजयेन राघवं; रणे ऽभिरामं विधिनाभ्यपूजयन
33 स तु निहतरिपुः सथिरप्रतिज्ञः; सवजनबलाभिवृतॊ रणे रराज
   रघुकुलनृपनन्दनॊ महौजास; तरिदशगणैर अभिसंवृतॊ यथेन्द्रः


Next: Chapter 98