Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 96

 1 tau tathā yudhyamānau tu samare rāmarāvaṇau
  dadṛśuḥ sarvabhūtāni vismitenāntarātmanā
 2 ardayantau tu samare tayos tau syandanottamau
  parasparavadhe yuktau ghorarūpau babhūvatuḥ
 3 maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
  darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim
 4 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
  gativegaṃ samāpannau pravartana nivartane
 5 kṣipatoḥ śarajālāni tayos tau syandanottamau
  ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva
 6 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
  parasparasyābhimukhau punar eva ca tasthatuḥ
 7 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
  patākāś ca patākābhiḥ sameyuḥ sthitayos tadā
 8 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
  caturbhiś caturo dīptān hayān pratyapasarpayat
 9 sa krodhavaśam āpanno hayānām apasarpaṇe
  mumoca niśitān bāṇān rāghavāya niśācaraḥ
 10 so 'tividdho balavatā daśagrīveṇa rāghavaḥ
   jagāma na vikāraṃ ca na cāpi vyathito 'bhavat
11 cikṣepa ca punar bāṇān vajrapātasamasvanān
   sārathiṃ vajrahastasya samuddiśya niśācaraḥ
12 mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
   na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi
13 tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
   cakāra śarajālena rāghavo vimukhaṃ ripum
14 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
   mumoca rāghavo vīraḥ sāyakān syandane ripoḥ
15 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
   śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ
16 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
   vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ
17 cakampe medinī kṛtsnā saśailavanakānanā
   bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ
18 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   cintām āpedire sarve sakiṃnaramahoragāḥ
19 svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
   jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram
20 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
   saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
   rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam
21 tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
   tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ
22 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
   dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ
23 chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
   tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ
24 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
   na caiva rāvaṇasyānto dṛśyate jīvitakṣaye
25 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
   mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ
26 mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
   krañcāraṇye virādhas tu kabandho daṇḍakā vane
27 ta ime sāyakāḥ sarve yuddhe pratyayikā mama
   kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ
28 iti cintāparaś cāsīd apramattaś ca saṃyuge
   vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi
29 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
   gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe
30 devadānavayakṣāṇāṃ piśācoragarakṣasām
   paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata
31 naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
   rāmarāvaṇayor yuddhaṃ virāmam upagacchati
 1 तौ तथा युध्यमानौ तु समरे रामरावणौ
  ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना
 2 अर्दयन्तौ तु समरे तयॊस तौ सयन्दनॊत्तमौ
  परस्परवधे युक्तौ घॊररूपौ बभूवतुः
 3 मण्डलानि च वीथीश च गतप्रत्यागतानि च
  दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम
 4 अर्दयन रावणं रामॊ राघवं चापि रावणः
  गतिवेगं समापन्नौ परवर्तन निवर्तने
 5 कषिपतॊः शरजालानि तयॊस तौ सयन्दनॊत्तमौ
  चेरतुः संयुगमहीं सासारौ जलदाव इव
 6 दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे
  परस्परस्याभिमुखौ पुनर एव च तस्थतुः
 7 धुरं धुरेण रथयॊर वक्त्रं वक्त्रेण वाजिनाम
  पताकाश च पताकाभिः समेयुः सथितयॊस तदा
 8 रावणस्य ततॊ रामॊ धनुर्मुक्तैः शितैः शरैः
  चतुर्भिश चतुरॊ दीप्तान हयान परत्यपसर्पयत
 9 स करॊधवशम आपन्नॊ हयानाम अपसर्पणे
  मुमॊच निशितान बाणान राघवाय निशाचरः
 10 सॊ ऽतिविद्धॊ बलवता दशग्रीवेण राघवः
   जगाम न विकारं च न चापि वयथितॊ ऽभवत
11 चिक्षेप च पुनर बाणान वज्रपातसमस्वनान
   सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः
12 मातलेस तु महावेगाः शरीरे पतिताः शराः
   न सूक्ष्मम अपि संमॊहं वयथां वा परददुर युधि
13 तया धर्षणया करॊद्धॊ मातलेर न तथात्मनः
   चकार शरजालेन राघवॊ विमुखं रिपुम
14 विंशतिं तरिंशतं षष्टिं शतशॊ ऽथ सहस्रशः
   मुमॊच राघवॊ वीरः सायकान सयन्दने रिपॊः
15 गदानां मुसलानां च परिघाणां च निस्वनैः
   शराणां पुङ्खवातैश च कषुभिताः सप्तसागराः
16 कषुब्धानां सागराणां च पातालतलवासिनः
   वयथिताः पन्नगाः सर्वे दानवाश च सहस्रशः
17 चकम्पे मेदिनी कृत्स्ना सशैलवनकानना
   भास्करॊ निष्प्रभश चाभून न ववौ चापि मारुतः
18 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   चिन्ताम आपेदिरे सर्वे सकिंनरमहॊरगाः
19 सवस्ति गॊब्राह्मणेभ्यॊ ऽसतु लॊकास तिष्ठन्तु शाश्वताः
   जयतां राघवः संख्ये रावणं राक्षसेश्वरम
20 ततः करुद्धॊ महाबाहू रघूणां कीर्तिवर्धनः
   संधाय धनुषा रामः कषुरम आशीविषॊपमम
   रावणस्य शिरॊ ऽचछिन्दच छरीमज जवलितकुण्डलम
21 तच छिरः पतितं भूमौ दृष्टं लॊकैस तरिभिस तदा
   तस्यैव सदृशं चान्यद रावणस्यॊत्थितं शिरः
22 तत कषिप्रं कषिप्रहस्तेन रामेण कषिप्रकारिणा
   दवितीयं रावणशिरश छिन्नं संयति सायकैः
23 छिन्नमात्रं च तच छीर्षं पुनर अन्यत सम दृश्यते
   तद अप्य अशनिसंकाशैश छिन्नं रामेण सायकैः
24 एवम एव शतं छिन्नं शिरसां तुल्यवर्चसाम
   न चैव रावणस्यान्तॊ दृश्यते जीवितक्षये
25 ततः सर्वास्त्रविद वीरः कौसल्यानन्दिवर्धनः
   मार्गणैर बहुभिर युक्तश चिन्तयाम आस राघवः
26 मारीचॊ निहतॊ यैस तु खरॊ यैस तु सुदूषणः
   करञ्चारण्ये विराधस तु कबन्धॊ दण्डका वने
27 त इमे सायकाः सर्वे युद्धे परत्ययिका मम
   किं नु तत कारणं येन रावणे मन्दतेजसः
28 इति चिन्तापरश चासीद अप्रमत्तश च संयुगे
   ववर्ष शरवर्षाणि राघवॊ रावणॊरसि
29 रावणॊ ऽपि ततः करुद्धॊ रथस्थॊ राक्षसेश्वरः
   गदामुसलवर्षेण रामं परत्यर्दयद रणे
30 देवदानवयक्षाणां पिशाचॊरगरक्षसाम
   पश्यतां तन महद युद्धं सर्वरात्रम अवर्तत
31 नैव रत्रिं न दिवसं न मुहूर्तं न चक्षणम
   रामरावणयॊर युद्धं विरामम उपगच्छति


Next: Chapter 97