Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 89

 1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
  visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt
 2 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
  sarpavad veṣṭate vīro mama śokam udīrayan
 3 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
  paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ
 4 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
  yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā
 5 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
  sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
  cintā me vardhate tīvrā mumūrṣā copajāyate
 6 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
  paraṃ viṣādam āpanno vilalāpākulendriyaḥ
 7 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
  bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu
 8 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
  yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ
 9 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
  na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ
 10 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
   suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate
11 padmaraktatalau hastau suprasanne ca locane
   evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
   māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama
12 ākhyāsyate prasuptasya srastagātrasya bhūtale
   socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ
13 evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
   samīpastham uvācedaṃ hanūmantam abhitvaran
14 saumya śīghram ito gatvā śailam oṣadhiparvatam
   pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ
15 dakṣiṇe śikhare tasya jātām oṣadhim ānaya
   viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām
16 sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
   saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
   saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ
17 ity evam ukto hanumān gatvā cauṣadhiparvatam
   cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ
18 tasya buddhiḥ samutpannā māruter amitaujasaḥ
   idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ
19 agṛhya yadi gacchāmi viśalyakaraṇīm aham
   kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet
20 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
   utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ
21 oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
   tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā
22 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
   suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ
23 tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
   lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ
24 saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
   viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt
25 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
   sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan
26 ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
   sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ
27 abravīc ca pariṣvajya saumitriṃ rāghavas tadā
   diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam
28 na hi me jīvitenārthaḥ sītayā ca jayena vā
   ko hi me jīvitenārthas tvayi pañcatvam āgate
29 ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
   khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt
30 tāṃ pratijñāṃ pratijñāya purā satyaparākrama
   laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi
31 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
   lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam
32 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
   vadhena rāvaṇasyādya pratijñām anupālaya
33 na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
   nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ
34 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
   yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ
 1 स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः
  विसृजन एव बाणौघान सुषेणं वाक्यम अब्रवीत
 2 एष रावणवेगेन लक्ष्मणः पतितः कषितौ
  सर्पवद वेष्टते वीरॊ मम शॊकम उदीरयन
 3 शॊणितार्द्रम इमं वीरं पराणैर इष्टतरं मम
  पश्यतॊ मम का शक्तिर यॊद्धुं पर्याकुलात्मनः
 4 अयं स समरश्लाघी भराता मे शुभलक्षणः
  यदि पञ्चत्वम आपन्नः पराणैर मे किं सुखेन वा
 5 लज्जतीव हि मे वीर्यं भरश्यतीव कराद धनुः
  सायका वयवसीदन्ति दृष्टिर बाष्पवशं गता
  चिन्ता मे वर्धते तीव्रा मुमूर्षा चॊपजायते
 6 भरातरं निहतं दृष्ट्वा रावणेन दुरात्मना
  परं विषादम आपन्नॊ विललापाकुलेन्द्रियः
 7 न हि युद्धेन मे कार्यं नैव पराणैर न सीतया
  भरातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु
 8 किं मे राज्येन किं पराणैर युद्धे कार्यं न विद्यते
  यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः
 9 रामम आश्वासयन वीरः सुषेणॊ वाक्यम अब्रवीत
  न मृतॊ ऽयं महाबाहुर लक्ष्मणॊ लक्ष्मिवर्धनः
 10 न चास्य विकृतं वक्त्रं नापि शयामं न निष्प्रभम
   सुप्रभं च परसन्नं च मुखम अस्याभिलक्ष्यते
11 पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लॊचने
   एवं न विद्यते रूपं गतासूनां विशां पते
   मां विषादं कृत्वा वीर सप्राणॊ ऽयम अरिंदम
12 आख्यास्यते परसुप्तस्य सरस्तगात्रस्य भूतले
   सॊच्छ्वासं हृदयं वीर कम्पमानं मुहुर मुहुः
13 एवम उक्त्वा तु वाक्यज्ञः सुषेणॊ राघवं वचः
   समीपस्थम उवाचेदं हनूमन्तम अभित्वरन
14 सौम्य शीघ्रम इतॊ गत्वा शैलम ओषधिपर्वतम
   पूर्वं हि कथितॊ यॊ ऽसौ वीर जाम्बवता शुभः
15 दक्षिणे शिखरे तस्य जाताम ओषधिम आनय
   विशल्यकरणी नाम विशल्यकरणीं शुभाम
16 सौवर्णकरणीं चापि तथा संजीवनीम अपि
   संधानकरणीं चापि गत्वा शीघ्रम इहानय
   संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः
17 इत्य एवम उक्तॊ हनुमान गत्वा चौषधिपर्वतम
   चिन्ताम अभ्यगमच छरीमान अजानंस ता महौषधीः
18 तस्य बुद्धिः समुत्पन्ना मारुतेर अमितौजसः
   इदम एव गमिष्यामि गृहीत्वा शिखरं गिरेः
19 अगृह्य यदि गच्छामि विशल्यकरणीम अहम
   कालात्ययेन दॊषः सयाद वैक्लव्यं च महद भवेत
20 इति संचिन्त्य हनुमान गत्वा कषिप्रं महाबलः
   उत्पपात गृहीत्वा तु हनूमाञ शिखरं गिरेः
21 ओषधीर नावगछामि ता अहं हरिपुंगव
   तद इदं शिखरं कृत्स्नं गिरेस तस्याहृतं मया
22 एवं कथयमानं तं परशस्य पवनात्मजम
   सुषेणॊ वानरश्रेष्ठॊ जग्राहॊत्पाट्य चौषधीः
23 ततः संक्षॊदयित्वा ताम ओषधिं वानरॊत्तमः
   लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः
24 सशल्यः स समाघ्राय लक्ष्मणः परवीरहा
   विशल्यॊ विरुजः शीघ्रम उदतिष्ठन महीतलात
25 समुत्थितं ते हरयॊ भूतलात परेक्ष्य लक्ष्मणम
   साधु साध्व इति सुप्रीताः सुषेणं परत्यपूजयन
26 एह्य एहीत्य अब्रवीद रामॊ लक्ष्मणं परवीरहा
   सस्वजे सनेहगाढं च बाष्पपर्याकुलेक्षणः
27 अब्रवीच च परिष्वज्य सौमित्रिं राघवस तदा
   दिष्ट्या तवां वीर पश्यामि मरणात पुनर आगतम
28 न हि मे जीवितेनार्थः सीतया च जयेन वा
   कॊ हि मे जीवितेनार्थस तवयि पञ्चत्वम आगते
29 इत्य एवं वदतस तस्य राघवस्य महात्मनः
   खिन्नः शिथिलया वाचा लक्ष्मणॊ वाक्यम अब्रवीत
30 तां परतिज्ञां परतिज्ञाय पुरा सत्यपराक्रम
   लघुः कश चिद इवासत्त्वॊ नैवं वक्तुम इहार्हसि
31 न परतिज्ञां हि कुर्वन्ति वितथां साधवॊ ऽनघ
   लक्ष्मणं हि महत तव अस्य परतिज्ञापरिपालनम
32 नैराश्यम उपगन्तुं ते तद अलं मत्कृते ऽनघ
   वधेन रावणस्याद्य परतिज्ञाम अनुपालय
33 न जीवन यास्यते शत्रुस तव बाणपथं गतः
   नर्दतस तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः
34 अहं तु वधम इच्छामि शीघ्रम अस्य दुरात्मनः
   यावद अस्तं न यात्य एष कृतकर्मा दिवाकरः


Next: Chapter 90