Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 88

 1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
  krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram
 2 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
  utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame
 3 tataḥ śūlāni niścerur gadāś ca musalāni ca
  kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ
 4 kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
  niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye
 5 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
  jaghāna paramāstreṇa gandharveṇa mahādyutiḥ
 6 tasmin pratihate 'stre tu rāghaveṇa mahātmanā
  rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat
 7 tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
  kārmukād bhīmavegasya daśagrīvasya dhīmataḥ
 8 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
  patadbhiś ca diśo dīptaiś candrasūryagrahair iva
 9 tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
  āyudhāni vicitrāṇi rāvaṇasya camūmukhe
 10 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
   vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu
11 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
   rāvaṇena mahātejā na prākampata rāghavaḥ
12 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
   rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ
13 etasminn antare kruddho rāghavasyānujo balī
   lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā
14 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
   dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā
15 sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
   jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ
16 tasya bāṇaiś ca ciccheda dhanur gajakaropamam
   lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ
17 nīlameghanibhāṃś cāsya sadaśvān parvatopamān
   jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ
18 hatāśvād vegavān vegād avaplutya mahārathāt
   krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ
19 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
   vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān
20 aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
   athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe
21 sa papāta tridhā chinnā śaktiḥ kāñcanamālinī
   savisphuliṅgā jvalitā maholkeva divaś cyutā
22 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
   jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā
23 sā veginā balavatā rāvaṇena durātmanā
   jajvāla sumahāghorā śakrāśanisamaprabhā
24 etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
   prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata
25 taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
   rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat
26 kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā
   na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ
27 mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
   lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt
28 mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
   vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate
29 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
   madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati
30 ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
   mayena māyāvihitām amoghāṃ śatrughātinīm
31 lakṣmaṇāya samuddiśya jvalantīm iva tejasā
   rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca
32 sā kṣiptā bhīmavegena śakrāśanisamasvanā
   śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani
33 tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
   svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā
34 nyapatat sā mahāvegā lakṣmaṇasya mahorasi
   jihvevoragarājasya dīpyamānā mahādyutiḥ
35 tato rāvaṇavegena sudūram avagāḍhayā
   śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ
36 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
   bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat
37 sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
   babhūva saṃrabdhataro yugānta iva pāvakaḥ
38 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
   cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ
39 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
   lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam
40 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
   yatnatas te hariśreṣṭhā na śekur avamarditum
   arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā
41 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
   tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
   babhañja samare kruddho balavad vicakarṣa ca
42 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
   śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ
43 acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam
   abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
   lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ
44 parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
   pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
   kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam
45 asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
   arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ
46 rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
   vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam
47 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
   adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe
48 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
   sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe
49 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
   so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ
50 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
   dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ
51 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
   āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca
52 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
   trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ
53 adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
   sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
54 evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
   ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ
55 atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
   abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ
56 rāmarāvaṇamuktānām anyonyam abhinighnatām
   śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ
57 te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
   antarikṣāt pradīptāgrā nipetur dharaṇītale
58 tayor jyātalanirghoṣo rāmarāvaṇayor mahān
   trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ
59 sa kīryamāṇaḥ śarajālavṛṣṭibhir; mahātmanā dīptadhanuṣmatārditaḥ
   bhayāt pradudrāva sametya rāvaṇo; yathānilenābhihato balāhakaḥ
 1 तस्मिन परतिहते ऽसत्रे तु रावणॊ राक्षसाधिपः
  करॊधं च दविगुणं चक्रे करॊधाच चास्त्रम अनन्तरम
 2 मयेन विहितं रौद्रम अन्यद अस्त्रं महाद्युतिः
  उत्स्रष्टुं रावणॊ घॊरं राघवाय परचक्रमे
 3 ततः शूलानि निश्चेरुर गदाश च मुसलानि च
  कार्मुकाद दीप्यमानानि वज्रसाराणि सर्वशः
 4 कूटमुद्गरपाशाश च दीप्ताश चाशनयस तथा
  निष्पेतुर विविधास तीक्ष्णा वाता इव युगक्षये
 5 तद अस्त्रं राघवः शरीमान उत्तमास्त्रविदां वरः
  जघान परमास्त्रेण गन्धर्वेण महाद्युतिः
 6 तस्मिन परतिहते ऽसत्रे तु राघवेण महात्मना
  रावणः करॊधताम्राक्षः सौरम अस्त्रम उदीरयत
 7 ततश चक्राणि निष्पेतुर भास्वराणि महान्ति च
  कार्मुकाद भीमवेगस्य दशग्रीवस्य धीमतः
 8 तैर आसीद गगनं दीप्तं संपतद्भिर इतस ततः
  पतद्भिश च दिशॊ दीप्तैश चन्द्रसूर्यग्रहैर इव
 9 तानि चिच्छेद बाणौघैश चक्राणि तु स राघवः
  आयुधानि विचित्राणि रावणस्य चमूमुखे
 10 तद अस्त्रं तु हतं दृष्ट्वा रावणॊ राक्षसाधिपः
   विव्याध दशभिर बाणै रामं सर्वेषु मर्मसु
11 स विद्धॊ दशभिर बाणैर महाकार्मुकनिःसृतैः
   रावणेन महातेजा न पराकम्पत राघवः
12 ततॊ विव्याध गात्रेषु सर्वेषु समितिंजयः
   राघवस तु सुसंक्रुद्धॊ रावणं बहुभिः शरैः
13 एतस्मिन्न अन्तरे करुद्धॊ राघवस्यानुजॊ बली
   लक्ष्मणः सायकान सप्त जग्राह परवीरहा
14 तैः सायकैर महावेगै रावणस्य महाद्युतिः
   धवजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा
15 सारथेश चापि बाणेन शिरॊ जवलितकुण्डलम
   जहार लक्ष्मणः शरीमान नैरृतस्य महाबलः
16 तस्य बाणैश च चिच्छेद धनुर गजकरॊपमम
   लक्ष्मणॊ राक्षसेन्द्रस्य पञ्चभिर निशितैः शरैः
17 नीलमेघनिभांश चास्य सदश्वान पर्वतॊपमान
   जघानाप्लुत्य गदया रावणस्य विभीषणः
18 हताश्वाद वेगवान वेगाद अवप्लुत्य महारथात
   करॊधम आहारयत तीव्रं भरातरं परति रावणः
19 ततः शक्तिं महाशक्तिर दीप्तां दीप्ताशनीम इव
   विभीषणाय चिक्षेप राक्षसेन्द्रः परतापवान
20 अप्राप्ताम एव तां बाणैस तरिभिश चिच्छेद लक्ष्मणः
   अथॊदतिष्ठत संनादॊ वानराणां तदा रणे
21 स पपात तरिधा छिन्ना शक्तिः काञ्चनमालिनी
   सविस्फुलिङ्गा जवलिता महॊल्केव दिवश चयुता
22 ततः संभाविततरां कालेनापि दुरासदाम
   जग्राह विपुलां शक्तिं दीप्यमानां सवतेजसा
23 सा वेगिना बलवता रावणेन दुरात्मना
   जज्वाल सुमहाघॊरा शक्राशनिसमप्रभा
24 एतस्मिन्न अन्तरे वीरॊ लक्ष्मणस तं विभीषणम
   पराणसंशयम आपन्नं तूर्णम एवाभ्यपद्यत
25 तं विमॊक्षयितुं वीरश चापम आयम्य लक्ष्मणः
   रावणं शक्तिहस्तं तं शरवर्षैर अवाकिरत
26 कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना
   न परहर्तुं मनश चक्रे विमुखीकृतविक्रमः
27 मॊक्षितं भरातरं दृष्ट्वा लक्ष्मणेन स रावणः
   लक्ष्मणाभिमुखस तिष्ठन्न इदं वचनम अब्रवीत
28 मॊक्षितस ते बलश्लाघिन यस्माद एवं विभीषणः
   विमुच्य राक्षसं शक्तिस तवयीयं विनिपात्यते
29 एषा ते हृदयं भित्त्वा शक्तिर लॊहितलक्षणा
   मद्बाहुपरिघॊत्सृष्टा पराणान आदाय यास्यति
30 इत्य एवम उक्त्वा तां शक्तिम अष्टघण्टां महास्वनाम
   मयेन मायाविहिताम अमॊघां शत्रुघातिनीम
31 लक्ष्मणाय समुद्दिश्य जवलन्तीम इव तेजसा
   रावणः परमक्रुद्धश चिक्षेप च ननाद च
32 सा कषिप्ता भीमवेगेन शक्राशनिसमस्वना
   शक्तिर अभ्यपतद वेगाल लक्ष्मणं रणमूर्धनि
33 ताम अनुव्याहरच छक्तिम आपतन्तीं स राघवः
   सवस्त्यस तु लक्ष्मणायेति मॊघा भव हतॊद्यमा
34 नयपतत सा महावेगा लक्ष्मणस्य महॊरसि
   जिह्वेवॊरगराजस्य दीप्यमाना महाद्युतिः
35 ततॊ रावणवेगेन सुदूरम अवगाढया
   शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः
36 तदवस्थं समीपस्थॊ लक्ष्मणं परेक्ष्य राघवः
   भरातृस्नेहान महातेजा विषण्णहृदयॊ ऽभवत
37 स मुहूर्तम अनुध्याय बाष्पव्याकुललॊचनः
   बभूव संरब्धतरॊ युगान्त इव पावकः
38 न विषादस्य कालॊ ऽयम इति संचिन्त्य राघवः
   चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः
39 स ददर्श ततॊ रामः शक्त्या भिन्नं महाहवे
   लक्ष्मणं रुधिरादिग्धं सपन्नगम इवाचलम
40 ताम अपि परहितां शक्तिं रावणेन बलीयसा
   यत्नतस ते हरिश्रेष्ठा न शेकुर अवमर्दितुम
   अर्दिताश चैव बाणौघैः कषिप्रहस्तेन रक्षसा
41 सौमित्रिं सा विनिर्भिद्य परविष्टा धरणीतलम
   तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम
   बभञ्ज समरे करुद्धॊ बलवद विचकर्ष च
42 तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा
   शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः
43 अचिन्तयित्वा तान बाणान समाश्लिष्या च लक्ष्मणम
   अब्रवीच च हनूमन्तं सुग्रीवं चैव राघवः
   लक्ष्मणं परिवार्येह तिष्ठध्वं वानरॊत्तमाः
44 पराक्रमस्य कालॊ ऽयं संप्राप्तॊ मे चिरेप्सितः
   पापात्मायं दशग्रीवॊ वध्यतां पापनिश्चयः
   काङ्क्षितः सतॊककस्येव घर्मान्ते मेघदर्शनम
45 अस्मिन मुहूर्ते नचिरात सत्यं परतिशृणॊमि वः
   अरावणम अरामं वा जगद दरक्ष्यथ वानराः
46 राज्यनाशं वने वासं दण्डके परिधावनम
   वैदेह्याश च परामर्शं रक्षॊभिश च समागमम
47 पराप्तं दुःखं महद घॊरं कलेशं च निरयॊपमम
   अद्य सर्वम अहं तयक्ष्ये हत्वा तं रावणं रणे
48 यदर्थं वानरं सैन्यं समानीतम इदं मया
   सुग्रीवश च कृतॊ राज्ये निहत्वा वालिनं रणे
49 यदर्थं सागरः करान्तः सेतुर बद्धश च सागरे
   सॊ ऽयम अद्य रणे पापश चक्षुर्विषयम आगतः
50 चक्षुर्विषयम आगम्य नायं जीवितुम अर्हति
   दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः
51 सवस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः
   आसीनाः पर्वताग्रेषु ममेदं रावणस्य च
52 अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे
   तरयॊ लॊकाः सगन्धर्वाः सदेवाः सर्षिचारणाः
53 अद्य कर्म करिष्यामि यल लॊकाः सचराचराः
   सदेवाः कथयिष्यन्ति यावद भूमिर धरिष्यति
54 एवम उक्त्वा शितैर बाणैस तप्तकाञ्चनभूषणैः
   आजघान दशग्रीवं रणे रामः समाहितः
55 अथ परदीप्तैर नाराचैर मुसलैश चापि रावणः
   अभ्यवर्षत तदा रामं धाराभिर इव तॊयदः
56 रामरावणमुक्तानाम अन्यॊन्यम अभिनिघ्नताम
   शराणां च शराणां च बभूव तुमुलः सवनः
57 ते भिन्नाश च विकीर्णाश च रामरावणयॊः शराः
   अन्तरिक्षात परदीप्ताग्रा निपेतुर धरणीतले
58 तयॊर जयातलनिर्घॊषॊ रामरावणयॊर महान
   तरासनः सर्वबूतानां स बभूवाद्भुतॊपमः
59 स कीर्यमाणः शरजालवृष्टिभिर; महात्मना दीप्तधनुष्मतार्दितः
   भयात परदुद्राव समेत्य रावणॊ; यथानिलेनाभिहतॊ बलाहकः


Next: Chapter 89