Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 43

 1 viśeṣeṇa tu sugrīvo hanumatyartham uktavān
  sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane
 2 na bhūmau nāntarikṣe vā nāmbare nāmarālaye
  nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava
 3 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ
  viditāḥ sarvalokās te sasāgaradharādharāḥ
 4 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape
  pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ
 5 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate
  tad yathā labhyate sītā tattvam evopapādaya
 6 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ
  deśakālānuvṛttaś ca nayaś ca nayapaṇḍita
 7 tataḥ kāryasamāsaṃgam avagamya hanūmati
  viditvā hanumantaṃ ca cintayām āsa rāghavaḥ
 8 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ
  niścitārthataraś cāpi hanūmān kāryasādhane
 9 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ
  bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ
 10 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim
   kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ
11 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam
   aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ
12 anena tvāṃ hariśreṣṭha cihnena janakātmajā
   matsakāśād anuprāptam anudvignānupaśyati
13 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ
   sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me
14 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ
   vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ
15 sa tat prakarṣan hariṇāṃ balaṃ mahad; babhūva vīraḥ pavanātmajaḥ kapi
   gatāmbude vyomni viśuddhamaṇḍalaḥ; śaśīva nakṣatragaṇopaśobhitaḥ
16 atibalabalam āśritas tavāhaṃ; harivaravikramavikramair analpaiḥ
   pavanasuta yathābhigamyate sā; janakasutā hanumaṃs tathā kuruṣva
 1 विशेषेण तु सुग्रीवॊ हनुमत्यर्थम उक्तवान
  स हि तस्मिन हरिश्रेष्ठे निश्चितार्थॊ ऽरथसाधने
 2 न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये
  नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव
 3 सासुराः सहगन्धर्वाः सनागनरदेवताः
  विदिताः सर्वलॊकास ते ससागरधराधराः
 4 गतिर वेगश च तेजश च लाघवं च महाकपे
  पितुस ते सदृशं वीर मारुतस्य महौजसः
 5 तेजसा वापि ते भूतं समं भुवि न विद्यते
  तद यथा लभ्यते सीता तत्त्वम एवॊपपादय
 6 तवय्य एव हनुमन्न अस्ति बलं बुद्धिः पराक्रमः
  देशकालानुवृत्तश च नयश च नयपण्डित
 7 ततः कार्यसमासंगम अवगम्य हनूमति
  विदित्वा हनुमन्तं च चिन्तयाम आस राघवः
 8 सर्वथा निश्चितार्थॊ ऽयं हनूमति हरीश्वरः
  निश्चितार्थतरश चापि हनूमान कार्यसाधने
 9 तद एवं परस्थितस्यास्य परिज्ञातस्य कर्मभिः
  भर्त्रा परिगृहीतस्य धरुवः कार्यफलॊदयः
 10 तं समीक्ष्य महातेजा वयवसायॊत्तरं हरिम
   कृतार्थ इव संवृत्तः परहृष्टेन्द्रियमानसः
11 ददौ तस्य ततः परीतः सवनामाङ्कॊपशॊभितम
   अङ्गुलीयम अभिज्ञानं राजपुत्र्याः परंतपः
12 अनेन तवां हरिश्रेष्ठ चिह्नेन जनकात्मजा
   मत्सकाशाद अनुप्राप्तम अनुद्विग्नानुपश्यति
13 वयवसायश च ते वीर सत्त्वयुक्तश च विक्रमः
   सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे
14 स तद गृह्य हरिश्रेष्ठः सथाप्य मूर्ध्नि कृताञ्जलिः
   वन्दित्वा चरणौ चैव परस्थितः पलवगॊत्तमः
15 स तत परकर्षन हरिणां बलं महद; बभूव वीरः पवनात्मजः कपि
   गताम्बुदे वयॊम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणॊपशॊभितः
16 अतिबलबलम आश्रितस तवाहं; हरिवरविक्रमविक्रमैर अनल्पैः
   पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस तथा कुरुष्व


Next: Chapter 44