Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 42

 1 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
  vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ
 2 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
  vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā
 3 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
  vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ
 4 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām
  sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām
 5 asmin kārye vinivṛtte kṛte dāśaratheḥ priye
  ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ
 6 kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā
  tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet
 7 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
  tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ
 8 ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ
  asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ
 9 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
  bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā
 10 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca
   prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ
11 kāmbojān yavanāṃś caiva śakān āraṭṭakān api
   bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān
12 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ
   anviṣya daradāṃś caiva himavantaṃ vicinvatha
13 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
   rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ
14 tataḥ somāśramaṃ gatvā devagandharvasevitam
   kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha
15 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
   vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm
16 tam atikramya śailendraṃ hemavargaṃ mahāgirim
   tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha
17 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
18 tam atikramya cākāśaṃ sarvataḥ śatayojanam
   aparvatanadī vṛkṣaṃ sarvasattvavivarjitam
19 taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam
   kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha
20 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
   kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā
21 viśālā nalinī yatra prabhūtakamalotpalā
   haṃsakāraṇḍavākīrṇā apsarogaṇasevitā
22 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
   dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ
23 tasya candranikaśeṣu parvateṣu guhāsu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
24 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam
   apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam
25 vasanti hi mahātmānas tatra sūryasamaprabhāḥ
   devair apy arcitāḥ samyag devarūpā maharṣayaḥ
26 krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca
   nirdarāś ca nitambāś ca vicetavyās tatas tataḥ
27 krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ
   avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam
28 na gatis tatra bhūtānāṃ devadānavarakṣasām
   sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ
29 krauñcaṃ girim atikramya maināko nāma parvataḥ
   mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam
30 mainākas tu vicetavyaḥ sasānuprasthakandaraḥ
   strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu
31 taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
   siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ
32 vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ
   praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ
33 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ
   taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ
34 aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ
   gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ
35 tat sāraḥ samatikramya naṣṭacandradivākaram
   anakṣatragaṇaṃ vyoma niṣpayodam anāadimat
36 gabhastibhir ivārkasya sa tu deśaḥ prakāśate
   viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ
37 taṃ tu deśam atikramya śailodā nāma nimnagā
   ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ
38 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca
   uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ
39 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
   nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ
40 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ
   taruṇādityasadṛśair bhānti tatra jalāśayāḥ
41 mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ
   nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ
42 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
   udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ
43 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
   jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ
44 nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ
   divyagandharasasparśāḥ sarvakāmān sravanti ca
45 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ
   muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca
46 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca
   sarvartusukhasevyāni phalanty anye nagottamāḥ
47 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ
   śayanāni prasūyante citrāstāraṇavanti ca
48 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ
   pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca
49 striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ
   gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā
   ramante sahitās tatra nārībhir bhāskaraprabhāḥ
50 sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ
   sarve kāmārthasahitā vasanti saha yoṣitaḥ
51 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ
   śrūyate satataṃ tatra sarvabhūtamanoharaḥ
52 tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ
   ahany ahani vardhante guṇās tatra manoramāḥ
53 samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ
   tatra somagirir nāma madhye hemamayo mahān
54 indralokagatā ye ca brahmalokagatāś ca ye
   devās taṃ samavekṣante girirājaṃ divaṃ gatam
55 sa tu deśo visūryo 'pi tasya bhāsā prakāśate
   sūryalakṣmyābhivijñeyas tapaseva vivasvatā
56 bhagavān api viśvātmā śambhur ekādaśātmakaḥ
   brahmā vasati deveśo brahmarṣiparivāritaḥ
57 na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ
   anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ
58 sā hi somagirir nāma devānām api durgamaḥ
   tam ālokya tataḥ kṣipram upāvartitum arhatha
59 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
   abhāskaram amaryādaṃ na jānīmas tataḥ param
60 sarvam etad vicetavyaṃ yan mayā parikīrtitam
   yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ
61 tataḥ kṛtaṃ dāśarather mahat priyaṃ; mahattaraṃ cāpi tato mama priyam
   kṛtaṃ bhaviṣyaty anilānalopamā; videhajā darśanajena karmaṇā
62 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā; mayārcitāḥ sarvaguṇair manoramaiḥ
   cariṣyathorvīṃ pratiśāntaśatravaḥ; sahapriyā bhūtadharāḥ plavaṃgamāḥ
 1 ततः संदिश्य सुग्रीवः शवशुरं पश्चिमां दिशम
  वीरं शतबलिं नाम वानरं वानरर्षभः
 2 उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम
  वाक्यम आत्महितं चैव रामस्य च हितं तथा
 3 वृतः शतसहस्रेण तवद्विधानां वनौकसाम
  वैवस्वत सुतैः सार्धं परतिष्ठस्व सवमन्त्रिभिः
 4 दिशं हय उदीचीं विक्रान्तां हिमशैलावतंसकाम
  सर्वतः परिमार्गध्वं रामपत्नीम अनिन्दिताम
 5 अस्मिन कार्ये विनिवृत्ते कृते दाशरथेः परिये
  ऋणान मुक्ता भविष्यामः कृतार्थार्थविदां वराः
 6 कृतं हि परियम अस्माकं राघवेण महात्मना
  तस्य चेत परतिकारॊ ऽसति सफलं जीवितं भवेत
 7 एतां बुद्धिं समास्थाय दृश्यते जानकी यथा
  तथा भवद्भिः कर्तव्यम अस्मत्प्रियहितैषिभिः
 8 अयं हि सर्वभूतानां मान्यस तु नरसत्तमः
  अस्मासु चागतप्रीती रामः परपुरंजयः
 9 इमानि वनदुर्गाणि नद्यः शैलान्तराणि च
  भवन्तः परिमार्गंस तु बुद्धिविक्रमसंपदा
 10 तत्र मलेच्छान पुलिन्दांश च शूरसेनांस तथािव च
   परस्थालान भरतांश चैव कुरूंश च सह मद्रकैः
11 काम्बॊजान यवनांश चैव शकान आरट्टकान अपि
   बाह्लीकान ऋषिकांश चैव पौरवान अथ टङ्कणान
12 चीनान परमचीनांश च नीहारांश च पुनः पुनः
   अन्विष्य दरदांश चैव हिमवन्तं विचिन्वथ
13 लॊध्रपद्मकषण्डेषु देवदारुवनेषु च
   रावणः सह वैदेह्य मार्गितव्यस ततस ततः
14 ततः सॊमाश्रमं गत्वा देवगन्धर्वसेवितम
   कालं नाम महासानुं पर्वतं तं गमिष्यथ
15 महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च
   विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम
16 तम अतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम
   ततः सुदर्शनं नाम पर्वतं गन्तुम अर्हथ
17 तस्य काननषण्डेषु निर्दरेषु गुहासु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
18 तम अतिक्रम्य चाकाशं सर्वतः शतयॊजनम
   अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम
19 तं तु शीघ्रम अतिक्रम्य कान्तारं रॊमहर्षणम
   कैलासं पाण्डुरं शैलं पराप्य हृष्टा भविष्यथ
20 तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम
   कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा
21 विशाला नलिनी यत्र परभूतकमलॊत्पला
   हंसकारण्डवाकीर्णा अप्सरॊगणसेविता
22 तत्र वैश्रवणॊ राजा सर्वभूतनमस्कृतः
   धनदॊ रमते शरीमान गुह्यकैः सह यक्षराट
23 तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
24 करौञ्चं तु गिरिम आसाद्य बिलं तस्य सुदुर्गमम
   अप्रमत्तैः परवेष्टव्यं दुष्प्रवेशं हि तत समृतम
25 वसन्ति हि महात्मानस तत्र सूर्यसमप्रभाः
   देवैर अप्य अर्चिताः सम्यग देवरूपा महर्षयः
26 करौञ्चस्य तु गुहाश चान्याः सानूनि शिखराणि च
   निर्दराश च नितम्बाश च विचेतव्यास ततस ततः
27 करौञ्चस्य शिखरं चापि निरीक्ष्य च ततस ततः
   अवृक्षं कामशैलं च मानसं विहगालयम
28 न गतिस तत्र भूतानां देवदानवरक्षसाम
   स च सर्वैर विचेतव्यः ससानुप्रस्थभूधरः
29 करौञ्चं गिरिम अतिक्रम्य मैनाकॊ नाम पर्वतः
   मयस्य भवनं तत्र दानवस्य सवयं कृतम
30 मैनाकस तु विचेतव्यः ससानुप्रस्थकन्दरः
   सत्रीणाम अश्वमुखीनां च निकेतास तत्र तत्र तु
31 तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम
   सिद्धा वैखानसास तत्र वालखिल्याश च तापसाः
32 वन्द्यास ते तु तपःसिद्धास तापसा वीतकल्मषाः
   परष्टव्याश चापि सीतायाः परवृत्तं विनयान्वितैः
33 हेमपुष्करसंछन्नं तत्र वैखानसं सरः
   तरुणादित्यसंकाशैर हंसैर विचरितं शुभैः
34 औपवाह्यः कुबेरस्य सर्वभौम इति समृतः
   गजः पर्येति तं देशं सदा सह करेणुभिः
35 तत सारः समतिक्रम्य नष्टचन्द्रदिवाकरम
   अनक्षत्रगणं वयॊम निष्पयॊदम अनादिमत
36 गभस्तिभिर इवार्कस्य स तु देशः परकाशते
   विश्राम्यद्भिस तपः सिद्धैर देवकल्पैः सवयम्प्रभैः
37 तं तु देशम अतिक्रम्य शैलॊदा नाम निम्नगा
   उभयॊस तीरयॊर यस्याः कीचका नाम वेणवः
38 ते नयन्ति परं तीरं सिद्धान परत्यानयन्ति च
   उत्तराः कुरवस तत्र कृतपुण्यप्रतिश्रियाः
39 ततः काञ्चनपद्माभिः पद्मिनीभिः कृतॊदकाः
   नीलवैदूर्यपत्राढ्या नद्यस तत्र सहस्रशः
40 रक्तॊत्पलवनैश चात्र मण्डिताश च हिरण्मयैः
   तरुणादित्यसदृशैर भान्ति तत्र जलाशयाः
41 महार्हमणिपत्रैश च काञ्चनप्रभ केसरैः
   नीलॊत्पलवनैश चित्रैः स देशः सर्वतॊवृतः
42 निस्तुलाभिश च मुक्ताभिर मणिभिश च महाधनैः
   उद्भूतपुलिनास तत्र जातरूपैश च निम्नगाः
43 सर्वरत्नमयैश चित्रैर अवगाढा नगॊत्तमैः
   जातरूपमयैश चापि हुताशनसमप्रभैः
44 नित्यपुष्पफलाश चात्र नगाः पत्ररथाकुलाः
   दिव्यगन्धरसस्पर्शाः सर्वकामान सरवन्ति च
45 नानाकाराणि वासांसि फलन्त्य अन्ये नगॊत्तमाः
   मुक्तावैदूर्यचित्राणि भूषणानि तथैव च
46 सत्रीणां यान्य अनुरूपाणि पुरुषाणां तथैव च
   सर्वर्तुसुखसेव्यानि फलन्त्य अन्ये नगॊत्तमाः
47 महार्हाणि विचित्राणि हैमान्य अन्ये नगॊत्तमाः
   शयनानि परसूयन्ते चित्रास्तारणवन्ति च
48 मनःकान्तानि माल्यानि फलन्त्य अत्रापरे दरुमाः
   पानानि च महार्हाणि भक्ष्याणि विविधानि च
49 सत्रियश च गुणसंपन्ना रूपयौवनलक्षिताः
   गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास तथा
   रमन्ते सहितास तत्र नारीभिर भास्करप्रभाः
50 सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः
   सर्वे कामार्थसहिता वसन्ति सह यॊषितः
51 गीतवादित्रनिर्घॊषः सॊत्कृष्टहसितस्वनः
   शरूयते सततं तत्र सर्वभूतमनॊहरः
52 तत्र नामुदितः कश चिन नास्ति कश चिद असत्प्रियः
   अहन्य अहनि वर्धन्ते गुणास तत्र मनॊरमाः
53 समतिक्रम्य तं देशम उत्तरस तॊयसां निधिः
   तत्र सॊमगिरिर नाम मध्ये हेममयॊ महान
54 इन्द्रलॊकगता ये च बरह्मलॊकगताश च ये
   देवास तं समवेक्षन्ते गिरिराजं दिवं गतम
55 स तु देशॊ विसूर्यॊ ऽपि तस्य भासा परकाशते
   सूर्यलक्ष्म्याभिविज्ञेयस तपसेव विवस्वता
56 भगवान अपि विश्वात्मा शम्भुर एकादशात्मकः
   बरह्मा वसति देवेशॊ बरह्मर्षिपरिवारितः
57 न कथं चन गन्तव्यं कुरूणाम उत्तरेण वः
   अन्येषाम अपि भूतानां नातिक्रामति वै गतिः
58 सा हि सॊमगिरिर नाम देवानाम अपि दुर्गमः
   तम आलॊक्य ततः कषिप्रम उपावर्तितुम अर्हथ
59 एतावद वानरैः शक्यं गन्तुं वानरपुंगवाः
   अभास्करम अमर्यादं न जानीमस ततः परम
60 सर्वम एतद विचेतव्यं यन मया परिकीर्तितम
   यद अन्यद अपि नॊक्तं च तत्रापि करियतां मतिः
61 ततः कृतं दाशरथेर महत परियं; महत्तरं चापि ततॊ मम परियम
   कृतं भविष्यत्य अनिलानलॊपमा; विदेहजा दर्शनजेन कर्मणा
62 ततः कृतार्थाः सहिताः सबान्धवा; मयार्चिताः सर्वगुणैर मनॊरमैः
   चरिष्यथॊर्वीं परतिशान्तशत्रवः; सहप्रिया भूतधराः पलवंगमाः


Next: Chapter 43