Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 2

 1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
  varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat
 2 udvignahṛdayaḥ sarvā diśaḥ samavalokayan
  na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ
 3 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
  kapeḥ paramabhītasya cittaṃ vyavasasāda ha
 4 cintayitvā sa dharmātmā vimṛśya gurulāghavam
  sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha
 5 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
  śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau
 6 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
  chadmanā cīravasanau pracarantāv ihāgatau
 7 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
  jagmur giritaṭāt tasmād anyac chikharam uttamam
 8 te kṣipram abhigamyātha yūthapā yūthaparṣabham
  harayo vānaraśreṣṭhaṃ parivāryopatasthire
 9 ekam ekāyanagatāḥ plavamānā girer girim
  prakampayanto vegena girīṇāṃ śikharāṇi ca
 10 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
   babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān
11 āplavanto harivarāḥ sarvatas taṃ mahāgirim
   mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā
12 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
   saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ
13 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
   uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ
14 yasmād udvignacetās tvaṃ pradruto haripuṃgava
   taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam
15 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
   sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam
16 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
   laghucittatayātmānaṃ na sthāpayasi yo matau
17 buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
   na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi
18 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
   tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha
19 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
   kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau
20 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
   rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ
21 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
   viśvastānām aviśvastāś chidreṣu praharanti hi
22 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
   bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ
23 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
   śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca
24 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
   viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ
25 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
   prayojanaṃ praveśasya vanasyāsya dhanurdharau
26 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
   vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ
27 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
   cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau
28 tatheti saṃpūjya vacas tu tasya; kapeḥ subhītasya durāsadasya
   mahānubhāvo hanumān yayau tadā; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ
 1 तौ तु दृष्ट्वा महात्मानौ भरातरौ रामलक्ष्मणौ
  वरायुधधरौ वीरौ सुग्रीवः शङ्कितॊ ऽभवत
 2 उद्विग्नहृदयः सर्वा दिशः समवलॊकयन
  न वयतिष्ठत कस्मिंश चिद देशे वानरपुंगवः
 3 नैव चक्रे मनः सथाने वीक्षमाणॊ महाबलौ
  कपेः परमभीतस्य चित्तं वयवससाद ह
 4 चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम
  सुग्रीवः परमॊद्विग्नः सर्वैर अनुचरैः सह
 5 ततः स सचिवेभ्यस तु सुग्रीवः पलवगाधिपः
  शशंस परमॊद्विग्नः पश्यंस तौ रामलक्ष्मणौ
 6 एतौ वनम इदं दुर्गं वालिप्रणिहितौ धरुवम
  छद्मना चीरवसनौ परचरन्ताव इहागतौ
 7 ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ
  जग्मुर गिरितटात तस्माद अन्यच छिखरम उत्तमम
 8 ते कषिप्रम अभिगम्याथ यूथपा यूथपर्षभम
  हरयॊ वानरश्रेष्ठं परिवार्यॊपतस्थिरे
 9 एकम एकायनगताः पलवमाना गिरेर गिरिम
  परकम्पयन्तॊ वेगेन गिरीणां शिखराणि च
 10 ततः शाखामृगाः सर्वे पलवमाना महाबलाः
   बभञ्जुश च नगांस तत्र पुष्पितान दुर्गसंश्रितान
11 आप्लवन्तॊ हरिवराः सर्वतस तं महागिरिम
   मृगमार्जारशार्दूलांस तरासयन्तॊ ययुस तदा
12 ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः
   संगम्य कपिमुख्येन सर्वे पराञ्जलयः सथिताः
13 ततस तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम
   उवाच हनुमान वाक्यं सुग्रीवं वाक्यकॊविदः
14 यस्माद उद्विग्नचेतास तवं परद्रुतॊ हरिपुंगव
   तं करूरदर्शनं करूरं नेह पश्यामि वालिनम
15 यस्मात तव भयं सौम्य पूर्वजात पापकर्मणः
   स नेह वाली दुष्टात्मा न ते पश्याम्य अहं भयम
16 अहॊ शाखामृगत्वं ते वयक्तम एव पलवंगम
   लघुचित्ततयात्मानं न सथापयसि यॊ मतौ
17 बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वम आचर
   न हय अबुद्धिं गतॊ राजा सर्वभूतानि शास्ति हि
18 सुग्रीवस तु शुभं वाक्यं शरुत्वा सर्वं हनूमतः
   ततः शुभतरं वाक्यं हनूमन्तम उवाच ह
19 दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ
   कस्य न सयाद भयं दृष्ट्वा एतौ सुरसुतॊपमौ
20 वालिप्रणिहिताव एतौ शङ्के ऽहं पुरुषॊत्तमौ
   राजानॊ बहुमित्राश च विश्वासॊ नात्र हि कषमः
21 अरयश च मनुष्येण विज्ञेयाश छन्नचारिणः
   विश्वस्तानाम अविश्वस्ताश छिद्रेषु परहरन्ति हि
22 कृत्येषु वाली मेधावी राजानॊ बहुदर्शनाः
   भवन्ति परहन्तारस ते जञेयाः पराकृतैर नरैः
23 तौ तवया पराकृतेनैव गत्वा जञेयौ पलवंगम
   शङ्कितानां परकारैश च रूपव्याभाषणेन च
24 लक्षयस्व तयॊर भावं परहृष्टमनसौ यदि
   विश्वासयन परशंसाभिर इङ्गितैश च पुनः पुनः
25 ममैवाभिमुखं सथित्वा पृच्छ तवं हरिपुंगव
   परयॊजनं परवेशस्य वनस्यास्य धनुर्धरौ
26 शुद्धात्मानौ यदि तव एतौ जानीहि तवं पलवंगम
   वयाभाषितैर वा रूपैर वा विज्ञेया दुष्टतानयॊः
27 इत्य एवं कपिराजेन संदिष्टॊ मारुतात्मजः
   चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ
28 तथेति संपूज्य वचस तु तस्य; कपेः सुभीतस्य दुरासदस्य
   महानुभावॊ हनुमान ययौ तदा; स यत्र रामॊ ऽतिबलश च लक्ष्मणः


Next: Chapter 3