Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4

Chapter 1

 1 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
  rāmaḥ saumitrisahito vilalāpākulendriyaḥ
 2 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
  sa kāmavaśam āpannaḥ saumitrim idam abravīt
 3 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
  yatra rājanti śailābhā drumāḥ saśikharā iva
 4 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
  bharatasya ca duḥkhena vaidehyā haraṇena ca
 5 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
  drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam
 6 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
  gandhavān surabhir māso jātapuṣpaphaladrumaḥ
 7 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
  sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva
 8 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
  vāyuvegapracalitāḥ puṣpair avakiranti gām
 9 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
  ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu
 10 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
   saṃsaktaśikharā śailā virājanti mahādrumaiḥ
11 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
   hāṭakapratisaṃchannān narān pītāmbarān iva
12 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
   sītayā viprahīṇasya śokasaṃdīpano mama
13 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
   hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ
14 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
   praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa
15 vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
   bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ
16 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
   saṃtāpayati saumitre krūraś caitravanānilaḥ
17 śikhinībhiḥ parivṛtā mayūrā girisānuṣu
   manmathābhiparītasya mama manmathavardhanāḥ
18 paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
   śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu
19 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
   mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ
20 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
   puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye
21 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
   āhvayanta ivānyonyaṃ kāmonmādakarā mama
22 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
   śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā
23 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
   tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama
24 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
   vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati
25 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
   pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati
26 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
   puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām
27 saumitre paśya pampāyāś citrāsu vanarājiṣu
   nalināni prakāśante jale taruṇasūryavat
28 eṣā prasannasalilā padmanīlotpalāyatā
   haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā
29 cakravākayutā nityaṃ citraprasthavanāntarā
   mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ
30 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
   sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa
31 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
   niḥśvāsa iva sītāyā vāti vāyur manoharaḥ
32 saumitre paśya pampāyā dakṣiṇe girisānuni
   puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām
33 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
   vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam
34 giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
   niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ
35 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
   mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ
36 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
   mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ
37 ciribilvā madhūkāś ca vañjulā bakulās tathā
   campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ
38 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
   aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ
39 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
   mucukundārjunāś caiva dṛśyante girisānuṣu
40 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
   śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
   tiniśā nakta mālāś ca candanāḥ syandanās tathā
41 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
   vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ
42 himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
   puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ
43 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
   cakravākānucaritāṃ kāraṇḍavaniṣevitām
   plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām
44 adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ
45 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
   śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām
46 paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
   māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam
47 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
   avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām
48 nirīkṣamāṇaḥ sahasā mahātmā; sarvaṃ vanaṃ nirjharakandaraṃ ca
   udvignacetāḥ saha lakṣmaṇena; vicārya duḥkhopahataḥ pratasthe
49 tāv ṛṣyamūkaṃ sahitau prayātau; sugrīvaśākhāmṛgasevitaṃ tam
   trastās tu dṛṣṭvā harayo babhūvur; mahaujasau rāghavalakṣmaṇau tau
 1 स तां पुष्करिणीं गत्वा पद्मॊत्पलझषाकुलाम
  रामः सौमित्रिसहितॊ विललापाकुलेन्द्रियः
 2 तस्य दृष्ट्वैव तां हर्षाद इन्द्रियाणि चकम्पिरे
  स कामवशम आपन्नः सौमित्रिम इदम अब्रवीत
 3 सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम
  यत्र राजन्ति शैलाभा दरुमाः सशिखरा इव
 4 मां तु शॊकाभिसंतप्तम आधयः पीडयन्ति वै
  भरतस्य च दुःखेन वैदेह्या हरणेन च
 5 अधिकं परविभात्य एतन नीलपीतं तु शाद्वलम
  दरुमाणां विविधैः पुष्पैः परिस्तॊमैर इवार्पितम
 6 सुखानिलॊ ऽयं सौमित्रे कालः परचुरमन्मथः
  गन्धवान सुरभिर मासॊ जातपुष्पफलद्रुमः
 7 पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम
  सृजतां पुष्पवर्षाणि वर्षं तॊयमुचाम इव
 8 परस्तरेषु च रम्येषु विविधाः काननद्रुमाः
  वायुवेगप्रचलिताः पुष्पैर अवकिरन्ति गाम
 9 मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः
  षट्पदैर अनुकूजद्भिर वनेषु मधुगन्धिषु
 10 गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर मनॊरमैः
   संसक्तशिखरा शैला विराजन्ति महाद्रुमैः
11 पुष्पिताग्रांश च पश्येमान कर्णिकारान समन्ततः
   हाटकप्रतिसंछन्नान नरान पीताम्बरान इव
12 अयं वसन्तः सौमित्रे नानाविहगनादितः
   सीतया विप्रहीणस्य शॊकसंदीपनॊ मम
13 मां हि शॊकसमाक्रान्तं संतापयति मन्मथः
   हृष्टः परवदमानश च समाह्वयति कॊकिलः
14 एष दात्यूहकॊ हृष्टॊ रम्ये मां वननिर्झरे
   परणदन मन्मथाविष्टं शॊचयिष्यति लक्ष्मण
15 विमिश्रा विहगाः पुम्भिर आत्मव्यूहाभिनन्दिताः
   भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः
16 मां हि सा मृगशावाक्षी चिन्ताशॊकबलात्कृतम
   संतापयति सौमित्रे करूरश चैत्रवनानिलः
17 शिखिनीभिः परिवृता मयूरा गिरिसानुषु
   मन्मथाभिपरीतस्य मम मन्मथवर्धनाः
18 पश्य लक्ष्णम नृत्यन्तं मयूरम उपनृत्यति
   शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु
19 मयूरस्य वने नूनं रक्षसा न हृता परिया
   मम तव अयं विना वासः पुष्पमासे सुदुःसहः
20 पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे
   पुष्पभारसमृद्धानां वनानां शिशिरात्यये
21 वदन्ति रावं मुदिताः शकुनाः संघशः कलम
   आह्वयन्त इवान्यॊन्यं कामॊन्मादकरा मम
22 नूनं परवशा सीता सापि शॊचत्य अहं यथा
   शयामा पद्मपलाशाक्षी मृदुभाषा च मे परिया
23 एष पुष्पवहॊ वायुः सुखस्पर्शॊ हिमावहः
   तां विचिन्तयतः कान्तां पावकप्रतिमॊ मम
24 तां विनाथ विहंगॊ ऽसौ पक्षी परणदितस तदा
   वायसः पादपगतः परहृष्टम अभिनर्दति
25 एष वै तत्र वैदेह्या विहगः परतिहारकः
   पक्षी मां तु विशालाक्ष्याः समीपम उपनेष्यति
26 पश्य लक्ष्मण संनादं वने मदविवर्धनम
   पुष्पिताग्रेषु वृक्षेषु दविजानाम उपकूजताम
27 सौमित्रे पश्य पम्पायाश चित्रासु वनराजिषु
   नलिनानि परकाशन्ते जले तरुणसूर्यवत
28 एषा परसन्नसलिला पद्मनीलॊत्पलायता
   हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता
29 चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा
   मातङ्गमृगयूथैश च शॊभते सलिलार्थिभिः
30 पद्मकॊशपलाशानि दरष्टुं दृष्टिर हि मन्यते
   सीताया नेत्रकॊशाभ्यां सदृशानीति लक्ष्मण
31 पद्मकेसरसंसृष्टॊ वृक्षान्तरविनिःसृतः
   निःश्वास इव सीताया वाति वायुर मनॊहरः
32 सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि
   पुष्पितां कर्णिकारस्य यष्टिं परमशॊभनाम
33 अधिकं शैलराजॊ ऽयं धातुभिस तु विभूषितः
   विचित्रं सृजते रेणुं वायुवेगविघट्टितम
34 गिरिप्रस्थास तु सौमित्रे सर्वतः संप्रपुष्पितैः
   निष्पत्रैः सर्वतॊ रम्यैः परदीपा इव कुंशुकैः
35 पम्पातीररुहाश चेमे संसक्ता मधुगन्धिनः
   मालतीमल्लिकाषण्डाः करवीराश च पुष्पिताः
36 केतक्यः सिन्दुवाराश च वासन्त्यश च सुपुष्पिताः
   माधव्यॊ गन्धपूर्णाश च कुन्दगुल्माश च सर्वशः
37 चिरिबिल्वा मधूकाश च वञ्जुला बकुलास तथा
   चम्पकास तिलकाश चैव नागवृक्षाश च पुष्पिताः
38 नीपाश च वरणाश चैव खर्जूराश च सुपुष्पिताः
   अङ्कॊलाश च कुरण्टाश च चूर्णकाः पारिभद्रकाः
39 चूताः पाटलयश चैव कॊविदाराश च पुष्पिताः
   मुचुकुन्दार्जुनाश चैव दृश्यन्ते गिरिसानुषु
40 केतकॊद्दालकाश चैव शिरीषाः शिंशपा धवाः
   शाल्मल्यः किंशुकाश चैव रक्ताः कुरबकास तथा
   तिनिशा नक्त मालाश च चन्दनाः सयन्दनास तथा
41 विविधा विविधैः पुष्पैस तैर एव नगसानुषु
   विकीर्णैः पीतरक्ताभाः सौमित्रे परस्तराः कृताः
42 हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम
   पुष्पमासे हि तरवः संघर्षाद इव पुष्पिताः
43 पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम
   चक्रवाकानुचरितां कारण्डवनिषेविताम
   पलवैः करौञ्चैश च संपूर्णां वराहमृगसेविताम
44 अधिकं शॊभते पम्पाविकूजद्भिर विहंगमैः
45 दीपयन्तीव मे कामं विविधा मुदिता दविजाः
   शयामां चन्द्रमुखीं समृत्वा परियां पद्मनिभेक्षणाम
46 पय सानुषु चित्रेषु मृगीभिः सहितान मृगान
   मां पुनर मृगशावाक्ष्या वैदेह्या विरहीकृतम
47 एवं स विलपंस तत्र शॊकॊपहतचेतनः
   अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम
48 निरीक्षमाणः सहसा महात्मा; सर्वं वनं निर्झरकन्दरं च
   उद्विग्नचेताः सह लक्ष्मणेन; विचार्य दुःखॊपहतः परतस्थे
49 ताव ऋष्यमूकं सहितौ परयातौ; सुग्रीवशाखामृगसेवितं तम
   तरस्तास तु दृष्ट्वा हरयॊ बभूवुर; महौजसौ राघवलक्ष्मणौ तौ


Next: Chapter 2