Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 81

 1 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
  dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam
 2 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
  puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ
 3 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
  papāta sahasā totrair hṛdi viddha iva dvipaḥ
 4 tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
  pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ
 5 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
  upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ
 6 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
  kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje
 7 vatsalā svaṃ yathā vatsam upagūhya tapasvinī
  paripapraccha bharataṃ rudantī śokalālasā
 8 putravyādhir na te kac cic charīraṃ paribādhate
  adya rājakulasyāsya tvadadhīnaṃ hi jīvitam
 9 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
  vṛtte daśarathe rājñi nātha ekas tvam adya naḥ
 10 kac cin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
   putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate
11 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
   kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt
12 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
   asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me
13 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
   yad vidhaṃ pratipede ca rāme priyahite 'tithau
14 annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
   rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā
15 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
   na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran
16 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
   iti tena vayaṃ rājann anunītā mahātmanā
17 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
   aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā
18 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
   vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ
19 saumitris tu tataḥ paścād akarot svāstaraṃ śubham
   svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt
20 tasmin samāviśad rāmaḥ svāstare saha sītayā
   prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ
21 etat tad iṅgudīmūlam idam eva ca tat tṛṇam
   yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau
22 niyamya pṛṣṭhe tu talāṅgulitravāñ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
   mahad dhanuḥ sajyam upohya lakṣmaṇo; niśām atiṣṭhat parito 'sya kevalam
23 tatas tv ahaṃ cottamabāṇacāpadhṛk; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
   atandribhir jñātibhir āttakārmukair; mahendrakalpaṃ paripālayaṃs tadā
 1 गुहस्य वचनं शरुत्वा भरतॊ भृशम अप्रियम
  धयानं जगाम तत्रैव यत्र तच छरुतम अप्रियम
 2 सुकुमारॊ महासत्त्वः सिंहस्कन्धॊ महाभुजः
  पुण्डरीक विशालाक्षस तरुणः परियदर्शनः
 3 परत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः
  पपात सहसा तॊत्रैर हृदि विद्ध इव दविपः
 4 तदवस्थं तु भरतं शत्रुघ्नॊ ऽनन्तर सथितः
  परिष्वज्य रुरॊदॊच्चैर विसंज्ञः शॊककर्शितः
 5 ततः सर्वाः समापेतुर मातरॊ भरतस्य ताः
  उपवास कृशा दीना भर्तृव्यसनकर्शिताः
 6 ताश च तं पतितं भूमौ रुदन्त्यः पर्यवारयन
  कौसल्या तव अनुसृत्यैनं दुर्मनाः परिषस्वजे
 7 वत्सला सवं यथा वत्सम उपगूह्य तपस्विनी
  परिपप्रच्छ भरतं रुदन्ती शॊकलालसा
 8 पुत्रव्याधिर न ते कच चिच छरीरं परिबाधते
  अद्य राजकुलस्यास्य तवदधीनं हि जीवितम
 9 तवां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते
  वृत्ते दशरथे राज्ञि नाथ एकस तवम अद्य नः
 10 कच चिन न लक्ष्मणे पुत्र शरुतं ते किं चिद अप्रियम
   पुत्र वा हय एकपुत्रायाः सहभार्ये वनं गते
11 स मुहूर्तं समाश्वस्य रुदन्न एव महायशाः
   कौसल्यां परिसान्त्व्येदं गुहं वचनम अब्रवीत
12 भराता मे कवावसद रात्रिं कव सीता कव च लक्ष्मणः
   अस्वपच छयने कस्मिन किं भुक्त्वा गुह शंस मे
13 सॊ ऽबरवीद भरतं पृष्टॊ निषादाधिपतिर गुहः
   यद विधं परतिपेदे च रामे परियहिते ऽतिथौ
14 अन्नम उच्चावचं भक्ष्याः फलानि विविधानि च
   रामायाभ्यवहारार्थं बहुचॊपहृतं मया
15 तत सर्वं परत्यनुज्ञासीद रामः सत्यपराक्रमः
   न हि तत परत्यगृह्णात स कषत्रधर्मम अनुस्मरन
16 न हय अस्माभिः परतिग्राह्यं सखे देयं तु सर्वदा
   इति तेन वयं राजन्न अनुनीता महात्मना
17 लक्ष्मणेन समानीतं पीत्वा वारि महायशाः
   औपवास्यं तदाकार्षीद राघवः सह सीतया
18 ततस तु जलशेषेण लक्ष्मणॊ ऽपय अकरॊत तदा
   वाग यतास ते तरयः संध्याम उपासत समाहिताः
19 सौमित्रिस तु ततः पश्चाद अकरॊत सवास्तरं शुभम
   सवयम आनीय बर्हींषि कषिप्रं राघव कारणात
20 तस्मिन समाविशद रामः सवास्तरे सह सीतया
   परक्षाल्य च तयॊः पादाव अपचक्राम लक्ष्मणः
21 एतत तद इङ्गुदीमूलम इदम एव च तत तृणम
   यस्मिन रामश च सीता च रात्रिं तां शयिताव उभौ
22 नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ; शरैः सुपूर्णाव इषुधी परंतपः
   महद धनुः सज्यम उपॊह्य लक्ष्मणॊ; निशाम अतिष्ठत परितॊ ऽसय केवलम
23 ततस तव अहं चॊत्तमबाणचापधृक; सथितॊ ऽभवं तत्र स यत्र लक्ष्मणः
   अतन्द्रिभिर जञातिभिर आत्तकार्मुकैर; महेन्द्रकल्पं परिपालयंस तदा


Next: Chapter 82