Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 80

 1 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
  bharatāyāprameyāya guho gahanagocaraḥ
 2 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
  bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam
 3 iyaṃ tāta sukhā śayyā tvadartham upakalpitā
  pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana
 4 ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ
  dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam
 5 na hi rāmāt priyataro mamāsti bhuvi kaś cana
  motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ
 6 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
  dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
 7 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
  rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha
 8 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
  caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi
 9 evam asmābhir uktena lakṣmaṇena mahātmanā
  anunītā vayaṃ sarve dharmam evānupaśyatā
 10 kathaṃ dāśarathau bhūmau śayāne saha sītayā
   śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā
11 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
   taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā
12 mahatā tapasā labdho vividhaiś ca pariśramaiḥ
   eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
13 asmin pravrājite rājā na ciraṃ vartayiṣyati
   vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
14 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
   nirghoṣoparataṃ nūnam adya rājaniveśanam
15 kausalyā caiva rājā ca tathaiva jananī mama
   nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām
16 jīved api hi me mātā śatrughnasyānvavekṣayā
   duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati
17 atikrāntam atikrāntam anavāpya manoratham
   rājye rāmam anikṣipya pitā me vinaśiṣyati
18 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
   pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
19 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
   harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām
20 gajāśvarathasaṃbādhāṃ tūryanādavināditām
   sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
21 ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm
   sukhitā vicariṣyanti rājadhānīṃ pitur mama
22 api satyapratijñena sārdhaṃ kuśalinā vayam
   nivṛtte samaye hy asmin sukhitāḥ praviśemahi
23 paridevayamānasya tasyaivaṃ sumahātmanaḥ
   tiṣṭhato rājaputrasya śarvarī sātyavartata
24 prabhāte vimale sūrye kārayitvā jaṭā ubhau
   asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā
25 jaṭādharau tau drumacīravāsasau; mahābalau kuñjarayūthapopamau
   vareṣucāpāsidharau paraṃtapau; vyavekṣamāṇau saha sītayā gatau
 1 आचचक्षे ऽथ सद्भावं लक्ष्मणस्य महात्मनः
  भरतायाप्रमेयाय गुहॊ गहनगॊचरः
 2 तं जाग्रतं गुणैर युक्तं वरचापेषुधारिणम
  भरातृ गुप्त्यर्थम अत्यन्तम अहं लक्ष्मणम अब्रवम
 3 इयं तात सुखा शय्या तवदर्थम उपकल्पिता
  परत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन
 4 उचितॊ ऽयं जनः सर्वे दुःखानां तवं सुखॊचितः
  धर्मात्मंस तस्य गुप्त्यर्थं जागरिष्यामहे वयम
 5 न हि रामात परियतरॊ ममास्ति भुवि कश चन
  मॊत्सुकॊ भूर बरवीम्य एतद अप्य असत्यं तवाग्रतः
 6 अस्य परसादाद आशंसे लॊके ऽसमिन सुमहद यशः
  धर्मावाप्तिं च विपुलाम अर्थावाप्तिं च केवलाम
 7 सॊ ऽहं परियसखं रामं शयानं सह सीतया
  रक्षिष्यामि धनुष्पाणिः सर्वैः सवैर जञातिभिः सह
 8 न हि मे ऽविदितं किं चिद वने ऽसमिंश चरतः सदा
  चतुरङ्गं हय अपि बलं परसहेम वयं युधि
 9 एवम अस्माभिर उक्तेन लक्ष्मणेन महात्मना
  अनुनीता वयं सर्वे धर्मम एवानुपश्यता
 10 कथं दाशरथौ भूमौ शयाने सह सीतया
   शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा
11 यॊ न देवासुरैः सर्वैः शक्यः परसहितुं युधि
   तं पश्य गुह संविष्टं तृणेषु सह सीतया
12 महता तपसा लब्धॊ विविधैश च परिश्रमैः
   एकॊ दशरथस्यैष पुत्रः सदृशलक्षणः
13 अस्मिन परव्राजिते राजा न चिरं वर्तयिष्यति
   विधवा मेदिनी नूनं कषिप्रम एव भविष्यति
14 विनद्य सुमहानादं शरमेणॊपरताः सत्रियः
   निर्घॊषॊपरतं नूनम अद्य राजनिवेशनम
15 कौसल्या चैव राजा च तथैव जननी मम
   नाशंसे यदि ते सर्वे जीवेयुः शर्वरीम इमाम
16 जीवेद अपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
   दुःखिता या तु कौसल्या वीरसूर विनशिष्यति
17 अतिक्रान्तम अतिक्रान्तम अनवाप्य मनॊरथम
   राज्ये रामम अनिक्षिप्य पिता मे विनशिष्यति
18 सिद्धार्थाः पितरं वृत्तं तस्मिन काले हय उपस्थिते
   परेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम
19 रम्यचत्वरसंस्थानां सुविभक्तमहापथाम
   हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम
20 गजाश्वरथसंबाधां तूर्यनादविनादिताम
   सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम
21 आरामॊद्यानसंपूर्णां समाजॊत्सवशालिनीम
   सुखिता विचरिष्यन्ति राजधानीं पितुर मम
22 अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम
   निवृत्ते समये हय अस्मिन सुखिताः परविशेमहि
23 परिदेवयमानस्य तस्यैवं सुमहात्मनः
   तिष्ठतॊ राजपुत्रस्य शर्वरी सात्यवर्तत
24 परभाते विमले सूर्ये कारयित्वा जटा उभौ
   अस्मिन भागीरथी तीरे सुखं संतारितौ मया
25 जटाधरौ तौ दरुमचीरवाससौ; महाबलौ कुञ्जरयूथपॊपमौ
   वरेषुचापासिधरौ परंतपौ; वयवेक्षमाणौ सह सीतया गतौ


Next: Chapter 81