Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 51

 1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
  rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ
 2 anujñātaḥ sumantro 'tha yojayitvā hayottamān
  ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ
 3 sa vanāni sugandhīni saritaś ca sarāṃsi ca
  paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca
 4 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
  ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha
 5 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
  sumantraś cintayām āsa śokavegasamāhataḥ
 6 kac cin na sagajā sāśvā sajanā sajanādhipā
  rāma saṃtāpaduḥkhena dagdhā śokāgninā purī
  iti cintāparaḥ sūtas tvaritaḥ praviveśa ha
 7 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
  kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ
 8 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
  anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā
 9 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
  aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ
 10 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
   hatāḥ sma khalu ye neha paśyāma iti rāghavam
11 dānayajñavivāheṣu samājeṣu mahatsu ca
   na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā
12 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
   iti rāmeṇa nagaraṃ pitṛvat paripālitam
13 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
   rāmaśokābhitaptānāṃ śuśrāva paridevanam
14 sa rājamārgamadhyena sumantraḥ pihitānanaḥ
   yatra rājā daśarathas tad evopayayau gṛham
15 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
   kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ
16 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
   rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam
17 saha rāmeṇa niryāto vinā rāmam ihāgataḥ
   sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati
18 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
   ācchidya putre niryāte kausalyā yatra jīvati
19 satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
   pradīptam iva śokena viveśa sahasā gṛham
20 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
   putraśokaparidyūnam apaśyat pāṇḍare gṛhe
21 abhigamya tam āsīnaṃ narendram abhivādya ca
   sumantro rāmavacanaṃ yathoktaṃ pratyavedayat
22 sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
   mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ
23 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
   uddhṛtya bāhū cukrośa nṛpatau patite kṣitau
24 sumitrayā tu sahitā kausalyā patitaṃ patim
   utthāpayām āsa tadā vacanaṃ cedam abravīt
25 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
   vanavāsād anuprāptaṃ kasmān na pratibhāṣase
26 adyemam anayaṃ kṛtvā vyapatrapasi rāghava
   uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā
27 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
   neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām
28 sā tathoktvā mahārājaṃ kausalyā śokalālasā
   dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī
29 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
   patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ
30 tatas tam antaḥpuranādam utthitaṃ; samīkṣya vṛddhās taruṇāś ca mānavāḥ
   striyaś ca sarvā ruruduḥ samantataḥ; puraṃ tadāsīt punar eva saṃkulam
 1 कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह
  रामे दक्षिण कूलस्थे जगाम सवगृहं गुहः
 2 अनुज्ञातः सुमन्त्रॊ ऽथ यॊजयित्वा हयॊत्तमान
  अयॊध्याम एव नगरीं परययौ गाढदुर्मनाः
 3 स वनानि सुगन्धीनि सरितश च सरांसि च
  पश्यन्न अतिययौ शीघ्रं गरामाणि नगराणि च
 4 ततः सायाह्नसमये तृतीये ऽहनि सारथिः
  अयॊध्यां समनुप्राप्य निरानन्दां ददर्श ह
 5 स शून्याम इव निःशब्दां दृष्ट्वा परमदुर्मनाः
  सुमन्त्रश चिन्तयाम आस शॊकवेगसमाहतः
 6 कच चिन न सगजा साश्वा सजना सजनाधिपा
  राम संतापदुःखेन दग्धा शॊकाग्निना पुरी
  इति चिन्तापरः सूतस तवरितः परविवेश ह
 7 सुमन्त्रम अभियान्तं तं शतशॊ ऽथ सहस्रशः
  कव राम इति पृच्छन्तः सूतम अभ्यद्रवन नराः
 8 तेषां शशंस गङ्गायाम अहम आपृच्छ्य राघवम
  अनुज्ञातॊ निवृत्तॊ ऽसमि धार्मिकेण महात्मना
 9 ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः
  अहॊ धिग इति निःश्वस्य हा रामेति च चुक्रुशुः
 10 शुश्राव च वचस तेषां वृन्दं वृन्दं च तिष्ठताम
   हताः सम खलु ये नेह पश्याम इति राघवम
11 दानयज्ञविवाहेषु समाजेषु महत्सु च
   न दरक्ष्यामः पुनर जातु धार्मिकं रामम अन्तरा
12 किं समर्थं जनस्यास्य किं परियं किं सुखावहम
   इति रामेण नगरं पितृवत परिपालितम
13 वातायनगतानां च सत्रीणाम अन्वन्तरापणम
   रामशॊकाभितप्तानां शुश्राव परिदेवनम
14 स राजमार्गमध्येन सुमन्त्रः पिहिताननः
   यत्र राजा दशरथस तद एवॊपययौ गृहम
15 सॊ ऽवतीर्य रथाच छीघ्रं राजवेश्म परविश्य च
   कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः
16 ततॊ दशरथस्त्रीणां परासादेभ्यस ततस ततः
   रामशॊकाभितप्तानां मन्दं शुश्राव जल्पितम
17 सह रामेण निर्यातॊ विना रामम इहागतः
   सूतः किं नाम कौसल्यां शॊचन्तीं परतिवक्ष्यति
18 यथा च मन्ये दुर्जीवम एवं न सुकरं धरुवम
   आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति
19 सत्य रूपं तु तद्वाक्यं राज्ञः सत्रीणां निशामयन
   परदीप्तम इव शॊकेन विवेश सहसा गृहम
20 स परविश्याष्टमीं कक्ष्यां राजानं दीनम आतुलम
   पुत्रशॊकपरिद्यूनम अपश्यत पाण्डरे गृहे
21 अभिगम्य तम आसीनं नरेन्द्रम अभिवाद्य च
   सुमन्त्रॊ रामवचनं यथॊक्तं परत्यवेदयत
22 स तूष्णीम एव तच छरुत्वा राजा विभ्रान्त चेतनः
   मूर्छितॊ नयपतद भूमौ रामशॊकाभिपीडितः
23 ततॊ ऽनतःपुरम आविद्धं मूर्छिते पृथिवीपतौ
   उद्धृत्य बाहू चुक्रॊश नृपतौ पतिते कषितौ
24 सुमित्रया तु सहिता कौसल्या पतितं पतिम
   उत्थापयाम आस तदा वचनं चेदम अब्रवीत
25 इमं तस्य महाभाग दूतं दुष्करकारिणः
   वनवासाद अनुप्राप्तं कस्मान न परतिभाषसे
26 अद्येमम अनयं कृत्वा वयपत्रपसि राघव
   उत्तिष्ठ सुकृतं ते ऽसतु शॊके न सयात सहायता
27 देव यस्या भयाद रामं नानुपृच्छसि सारथिम
   नेह तिष्ठति कैकेयी विश्रब्धं परतिभाष्यताम
28 सा तथॊक्त्वा महाराजं कौसल्या शॊकलालसा
   धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी
29 एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि
   पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः सत्रियः
30 ततस तम अन्तःपुरनादम उत्थितं; समीक्ष्य वृद्धास तरुणाश च मानवाः
   सत्रियश च सर्वा रुरुदुः समन्ततः; पुरं तदासीत पुनर एव संकुलम


Next: Chapter 52