Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 50

 1 atha rātryāṃ vyatītāyām avasuptam anantaram
  prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ
 2 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
  saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa
 3 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
  jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam
 4 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
  panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ
 5 tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
  sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt
 6 ādīptān iva vaidehi sarvataḥ puṣpitān nagān
  svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye
 7 paśya bhallātakān phullān narair anupasevitān
  phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum
 8 paśya droṇapramāṇāni lambamānāni lakṣmaṇa
  madhūni madhukārībhiḥ saṃbhṛtāni nage nage
 9 eṣa krośati natyūhas taṃ śikhī pratikūjati
  ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe
 10 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
   citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim
11 tatas tau pādacāreṇa gacchantau saha sītayā
   ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam
12 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
   ayaṃ vāso bhavet tāvad atra saumya ramemahi
13 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
   kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ
14 tasya tadvacanaṃ śrutvā saumitrir vividhān drumān
   ājahāra tataś cakre parṇa śālām ariṃ dama
15 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
   aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam
16 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
   atha cikṣepa saumitriḥ samiddhe jātavedasi
17 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
   lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt
18 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
   devatā devasaṃkāśa yajasva kuśalo hy asi
19 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
   pāpasaṃśamanaṃ rāmaś cakāra balim uttamam
20 tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ; yathāpradeśaṃ sukṛtāṃ nivātām
   vāsāya sarve viviśuḥ sametāḥ; sabhāṃ yathā deva gaṇāḥ sudharmām
21 anekanānāmṛgapakṣisaṃkule; vicitrapuṣpastabalair drumair yute
   vanottame vyālamṛgānunādite; tathā vijahruḥ susukhaṃ jitendriyāḥ
22 suramyam āsādya tu citrakūṭaṃ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām
   nananda hṛṣṭo mṛgapakṣijuṣṭāṃ; jahau ca duḥkhaṃ puravipravāsāt
 1 अथ रात्र्यां वयतीतायाम अवसुप्तम अनन्तरम
  परबॊधयाम आस शनैर लक्ष्मणं रघुनन्दनः
 2 सौमित्रे शृणु वन्यानां वल्गु वयाहरतां सवनम
  संप्रतिष्ठामहे कालः परस्थानस्य परंतप
 3 स सुप्तः समये भरात्रा लक्ष्मणः परतिबॊधितः
  जहौ निद्रां च तन्द्रीं च परसक्तं च पथि शरमम
 4 तत उत्थाय ते सर्वे सपृष्ट्वा नद्याः शिवं जलम
  पन्थानम ऋषिणॊद्दिष्टं चित्रकूटस्य तं ययुः
 5 ततः संप्रस्थितः काले रामः सौमित्रिणा सह
  सीतां कमलपत्राक्षीम इदं वचनम अब्रवीत
 6 आदीप्तान इव वैदेहि सर्वतः पुष्पितान नगान
  सवैः पुष्पैः किंशुकान पश्य मालिनः शिशिरात्यये
 7 पश्य भल्लातकान फुल्लान नरैर अनुपसेवितान
  फलपत्रैर अवनतान नूनं शक्ष्यामि जीवितुम
 8 पश्य दरॊणप्रमाणानि लम्बमानानि लक्ष्मण
  मधूनि मधुकारीभिः संभृतानि नगे नगे
 9 एष करॊशति नत्यूहस तं शिखी परतिकूजति
  रमणीये वनॊद्देशे पुष्पसंस्तरसंकटे
 10 मातंगयूथानुसृतं पक्षिसंघानुनादितम
   चित्रकूटम इमं पश्य परवृद्धशिखरं गिरिम
11 ततस तौ पादचारेण गच्छन्तौ सह सीतया
   रम्यम आसेदतुः शैलं चित्रकूटं मनॊरमम
12 तं तु पर्वतम आसाद्य नानापक्षिगणायुतम
   अयं वासॊ भवेत तावद अत्र सौम्य रमेमहि
13 लक्ष्मणानय दारूणि दृढानि च वराणि च
   कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः
14 तस्य तद्वचनं शरुत्वा सौमित्रिर विविधान दरुमान
   आजहार ततश चक्रे पर्ण शालाम अरिं दम
15 शुश्रूषमाणम एकाग्रम इदं वचनम अब्रवीत
   ऐणेयं मांसम आहृत्य शालां यक्ष्यामहे वयम
16 स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान
   अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि
17 तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशॊणितम
   लक्ष्मणः पुरुषव्याघ्रम अथ राघवम अब्रवीत
18 अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगॊ यथा
   देवता देवसंकाश यजस्व कुशलॊ हय असि
19 रामः सनात्वा तु नियतॊ गुणवाञ जप्यकॊविदः
   पापसंशमनं रामश चकार बलिम उत्तमम
20 तां वृक्षपर्णच छदनां मनॊज्ञां; यथाप्रदेशं सुकृतां निवाताम
   वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम
21 अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर दरुमैर युते
   वनॊत्तमे वयालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः
22 सुरम्यम आसाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम
   ननन्द हृष्टॊ मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात


Next: Chapter 51