Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 14

 1 sa tad antaḥpuradvāraṃ samatītya janākulam
  praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit
 2 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
  apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām
 3 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
  dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān
 4 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
  sahabhāryāya rāmāya kṣipram evācacakṣire
 5 prativeditam ājñāya sūtam abhyantaraṃ pituḥ
  tatraivānāyayām āsa rāghavaḥ priyakāmyayā
 6 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
  dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade
 7 varāharudhirābheṇa śucinā ca sugandhinā
  anuliptaṃ parārdhyena candanena paraṃtapam
 8 sthitayā pārśvataś cāpi vālavyajanahastayā
  upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā
 9 taṃ tapantam ivādityam upapannaṃ svatejasā
  vavande varadaṃ bandī niyamajño vinītavat
 10 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
   rājaputram uvācedaṃ sumantro rājasatkṛtaḥ
11 kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
   mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram
12 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
   tataḥ saṃmānayām āsa sītām idam uvāca ha
13 devi devaś ca devī ca samāgamya madantare
   mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam
14 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
   saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā
15 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
   dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati
16 hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
   saha tvaṃ parivāreṇa sukham āssva ramasya ca
17 patisaṃmānitā sītā bhartāram asitekṣaṇā
   ādvāram anuvavrāja maṅgalāny abhidadhyuṣī
18 sa sarvān arthino dṛṣṭvā sametya pratinandya ca
   tataḥ pāvakasaṃkāśam āruroha rathottamam
19 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
   kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ
20 hariyuktaṃ sahasrākṣo ratham indra ivāśugam
   prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā
21 sa parjanya ivākāśe svanavān abhinādayan
   niketān niryayau śrīmān mahābhrād iva candramāḥ
22 chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
   jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ
23 tato halahalāśabdas tumulaḥ samajāyata
   tasya niṣkramamāṇasya janaughasya samantataḥ
24 sa rāghavas tatra kathāpralāpaṃ; śuśrāva lokasya samāgatasya
   ātmādhikārā vividhāś ca vācaḥ; prahṛṣṭarūpasya pure janasya
25 eṣa śriyaṃ gacchati rāghavo 'dya; rājaprasādād vipulāṃ gamiṣyan
   ete vayaṃ sarvasamṛddhakāmā; yeṣām ayaṃ no bhavitā praśāstā
   lābho janasyāsya yad eṣa sarvaṃ; prapatsyate rāṣṭram idaṃ cirāya
26 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ; puraḥsaraiḥ svastikasūtamāgadhaiḥ
   mahīyamānaḥ pravaraiś ca vādakair; abhiṣṭuto vaiśravaṇo yathā yayau
27 kareṇumātaṅgarathāśvasaṃkulaṃ; mahājanaughaiḥ paripūrṇacatvaram
   prabhūtaratnaṃ bahupaṇyasaṃcayaṃ; dadarśa rāmo ruciraṃ mahāpatham
 1 स तद अन्तःपुरद्वारं समतीत्य जनाकुलम
  परविविक्तां ततः कक्ष्याम आससाद पुराणवित
 2 परासकार्मुकबिभ्रद्भिर युवभिर मृष्टकुण्डलैः
  अप्रमादिभिर एकाग्रैः सवनुरक्तैर अधिष्ठिताम
 3 तत्र काषायिणॊ वृद्धान वेत्रपाणीन सवलंकृतान
  ददर्श विष्ठितान दवारि सत्र्यध्यक्षान सुसमाहितान
 4 ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः
  सहभार्याय रामाय कषिप्रम एवाचचक्षिरे
 5 परतिवेदितम आज्ञाय सूतम अभ्यन्तरं पितुः
  तत्रैवानाययाम आस राघवः परियकाम्यया
 6 तं वैश्रवणसंकाशम उपविष्टं सवलंकृतम
  दादर्श सूतः पर्यङ्के सौवणॊ सॊत्तरच्छदे
 7 वराहरुधिराभेण शुचिना च सुगन्धिना
  अनुलिप्तं परार्ध्येन चन्दनेन परंतपम
 8 सथितया पार्श्वतश चापि वालव्यजनहस्तया
  उपेतं सीतया भूयश चित्रया शशिनं यथा
 9 तं तपन्तम इवादित्यम उपपन्नं सवतेजसा
  ववन्दे वरदं बन्दी नियमज्ञॊ विनीतवत
 10 पराञ्जलिस तु सुखं पृष्ट्वा विहारशयनासने
   राजपुत्रम उवाचेदं सुमन्त्रॊ राजसत्कृतः
11 कौसल्या सुप्रभा देव पिता तवं दरष्टुम इच्छति
   महिष्या सह कैकेय्या गम्यतां तत्र माचिरम
12 एवम उक्तस तु संहृष्टॊ नरसिंहॊ महाद्युतिः
   ततः संमानयाम आस सीताम इदम उवाच ह
13 देवि देवश च देवी च समागम्य मदन्तरे
   मन्त्रेयेते धरुवं किं चिद अभिषेचनसंहितम
14 लक्षयित्वा हय अभिप्रायं परियकामा सुदक्षिणा
   संचॊदयति राजानं मदर्थं मदिरेक्षणा
15 यादृशी परिषत तत्र तादृशॊ दूत आगतः
   धरुवम अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति
16 हन्त शीघ्रम इतॊ गत्वा दरक्ष्यामि च महीपतिः
   सह तवं परिवारेण सुखम आस्स्व रमस्य च
17 पतिसंमानिता सीता भर्तारम असितेक्षणा
   आद्वारम अनुवव्राज मङ्गलान्य अभिदध्युषी
18 स सर्वान अर्थिनॊ दृष्ट्वा समेत्य परतिनन्द्य च
   ततः पावकसंकाशम आरुरॊह रथॊत्तमम
19 मुष्णन्तम इव चक्षूंषि परभया हेमवर्चसं
   करेणुशिशुकल्पैश च युक्तं परमवाजिभिः
20 हरियुक्तं सहस्राक्षॊ रथम इन्द्र इवाशुगम
   परययौ तूर्णम आस्थाय राघवॊ जवलितः शरिया
21 स पर्जन्य इवाकाशे सवनवान अभिनादयन
   निकेतान निर्ययौ शरीमान महाभ्राद इव चन्द्रमाः
22 छत्रचामरपाणिस तु लक्ष्मणॊ राघवानुजः
   जुगॊप भरातरं भराता रथम आस्थाय पृष्ठतः
23 ततॊ हलहलाशब्दस तुमुलः समजायत
   तस्य निष्क्रममाणस्य जनौघस्य समन्ततः
24 स राघवस तत्र कथाप्रलापं; शुश्राव लॊकस्य समागतस्य
   आत्माधिकारा विविधाश च वाचः; परहृष्टरूपस्य पुरे जनस्य
25 एष शरियं गच्छति राघवॊ ऽदय; राजप्रसादाद विपुलां गमिष्यन
   एते वयं सर्वसमृद्धकामा; येषाम अयं नॊ भविता परशास्ता
   लाभॊ जनस्यास्य यद एष सर्वं; परपत्स्यते राष्ट्रम इदं चिराय
26 स घॊषवद्भिश च हयैः सनागैः; पुरःसरैः सवस्तिकसूतमागधैः
   महीयमानः परवरैश च वादकैर; अभिष्टुतॊ वैश्रवणॊ यथा ययौ
27 करेणुमातङ्गरथाश्वसंकुलं; महाजनौघैः परिपूर्णचत्वरम
   परभूतरत्नं बहुपण्यसंचयं; ददर्श रामॊ रुचिरं महापथम


Next: Chapter 15