Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 13

 1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
  upatasthur upasthānaṃ saharājapurohitāḥ
 2 amātyā balamukhyāś ca mukhyā ye nigamasya ca
  rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ
 3 udite vimale sūrye puṣye cābhyāgate 'hani
  abhiṣekāya rāmasya dvijendrair upakalpitam
 4 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
  rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā
 5 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
  yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca
 6 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
  tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ
 7 kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ
  salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
  padmotpalayutā bhānti pūrṇāḥ paramavāriṇā
 8 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
  sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam
 9 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
  sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam
 10 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
   prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate
11 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
   vāditrāṇi ca sarvāṇi bandinaś ca tathāpare
12 ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
   tathā jātīyām ādāya rājaputrābhiṣecanam
13 te rājavacanāt tatra samavetā mahīpatim
   apaśyanto 'bruvan ko nu rājño naḥ prativedayet
14 na paśyāmaś ca rājānam uditaś ca divākaraḥ
   yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ
15 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
   abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ
16 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
   rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam
17 ity uktvāntaḥpuradvāram ājagāma purāṇavit
   āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam
18 gatā bhagavatī rātrirahaḥ śivam upasthitam
   budhyasva nṛpaśārdūla kuru kāryam anantaram
19 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
   darśanaṃ pratikāṅkṣante pratibudhyasva rāghava
20 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
   pratibudhya tato rājā idaṃ vacanam abravīt
21 na caiva saṃprasuto 'ham ānayed āśu rāghavam
   iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ
22 sa rājavacanaṃ śrutvā śirasā pratipūjya tam
   nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat
23 prapanno rājamārgaṃ ca patākā dhvajaśobhitam
   sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ
24 tato dadarśa ruciraṃ kailāsasadṛśaprabham
   rāmaveśma sumantras tu śakraveśmasamaprabham
25 mahākapāṭapihitaṃ vitardiśataśobhitam
   kāñcanapratimaikāgraṃ maṇividrumatoraṇam
26 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
   dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam
27 sa vājiyuktena rathena sārathir; narākulaṃ rājakulaṃ vilokayan
   tataḥ samāsādya mahādhanaṃ mahat; prahṛṣṭaromā sa babhūva sārathiḥ
28 tad adrikūṭācalameghasaṃnibhaṃ; mahāvimānottamaveśmasaṃghavat
   avāryamāṇaḥ praviveśa sārathiḥ; prabhūtaratnaṃ makaro yathārṇavam
 1 ते तु तां रजनीम उष्य बराह्मणा वेदपारगाः
  उपतस्थुर उपस्थानं सहराजपुरॊहिताः
 2 अमात्या बलमुख्याश च मुख्या ये निगमस्य च
  राघवस्याभिषेकार्थे परीयमाणास तु संगताः
 3 उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि
  अभिषेकाय रामस्य दविजेन्द्रैर उपकल्पितम
 4 काञ्चना जलकुम्भाश च भद्रपीठं सवलंकृतम
  रामश च सम्यगास्तीर्णॊ भास्वरा वयाघ्रचर्मणा
 5 गङ्गायमुनयॊः पुण्यात संगमाद आहृतं जलम
  याश चान्याः सरितः पुण्या हरदाः कूपाः सरांसि च
 6 पराग्वाहाश चॊर्ध्ववाहाश च तिर्यग्वाहाः समाहिताः
  ताभ्यश चैवाहृतं तॊयं समुद्रेभ्यश च सर्वशः
 7 कषौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः
  सलाजाः कषीरिभिश छन्ना घटाः काञ्चनराजताः
  पद्मॊत्पलयुता भान्ति पूर्णाः परमवारिणा
 8 चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम
  सज्जं तिष्ठति रामस्य वालव्यजनम उत्तमम
 9 चन्द्रमण्डलसंकाशम आतपत्रं च पाण्डुरम
  सज्जं दयुतिकरं शरीमद अभिषेकपुरस्कृतम
 10 पाण्डुरश च वृषः सज्जः पाण्डुराश्वश च सुस्थितः
   परस्रुतश च गजः शरीमान औपवाह्यः परतीक्षते
11 अष्टौ कन्याश च मङ्गल्याः सर्वाभरणभूषिताः
   वादित्राणि च सर्वाणि बन्दिनश च तथापरे
12 इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम
   तथा जातीयाम आदाय राजपुत्राभिषेचनम
13 ते राजवचनात तत्र समवेता महीपतिम
   अपश्यन्तॊ ऽबरुवन कॊ नु राज्ञॊ नः परतिवेदयेत
14 न पश्यामश च राजानम उदितश च दिवाकरः
   यौवराज्याभिषेकश च सज्जॊ रामस्य धीमतः
15 इति तेषु बरुवाणेषु सार्वभौमान महीपतीन
   अब्रवीत तान इदं सर्वान सुमन्त्रॊ राजसत्कृतः
16 अयं पृच्छामि वचनात सुखम आयुष्मताम अहम
   राज्ञः संप्रतिबुद्धस्य यच चागमनकारणम
17 इत्य उक्त्वान्तःपुरद्वारम आजगाम पुराणवित
   आशीर्भिर गुणयुक्ताभिर अभितुष्टाव राघवम
18 गता भगवती रात्रिरहः शिवम उपस्थितम
   बुध्यस्व नृपशार्दूल कुरु कार्यम अनन्तरम
19 बराह्मणा बलमुख्याश च नैगमाश चागता नृप
   दर्शनं परतिकाङ्क्षन्ते परतिबुध्यस्व राघव
20 सतुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकॊविदम
   परतिबुध्य ततॊ राजा इदं वचनम अब्रवीत
21 न चैव संप्रसुतॊ ऽहम आनयेद आशु राघवम
   इति राजा दशरथः सूतं तत्रान्वशात पुनः
22 स राजवचनं शरुत्वा शिरसा परतिपूज्य तम
   निर्जगाम नृपावासान मन्यमानः परियं महत
23 परपन्नॊ राजमार्गं च पताका धवजशॊभितम
   स सूतस तत्र शुश्राव रामाधिकरणाः कथाः
24 ततॊ ददर्श रुचिरं कैलाससदृशप्रभम
   रामवेश्म सुमन्त्रस तु शक्रवेश्मसमप्रभम
25 महाकपाटपिहितं वितर्दिशतशॊभितम
   काञ्चनप्रतिमैकाग्रं मणिविद्रुमतॊरणम
26 शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहॊपमम
   दामभिर वरमाल्यानां सुमहद्भिर अलंकृतम
27 स वाजियुक्तेन रथेन सारथिर; नराकुलं राजकुलं विलॊकयन
   ततः समासाद्य महाधनं महत; परहृष्टरॊमा स बभूव सारथिः
28 तद अद्रिकूटाचलमेघसंनिभं; महाविमानॊत्तमवेश्मसंघवत
   अवार्यमाणः परविवेश सारथिः; परभूतरत्नं मकरॊ यथार्णवम


Next: Chapter 14