Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 75

 1 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā
  gauravād yantritakathaḥ pitū rāmam athābravīt
 2 śrutavān asmi yat karma kṛtavān asi bhārgava
  anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ
 3 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava
  avajānāmi me tejaḥ paśya me 'dya parākramam
 4 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham
  śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ
 5 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha
  jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ
 6 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca
  tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram
 7 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān
  lokān apratimān vāpi haniṣyāmi yad icchasi
 8 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ
  moghaḥ patati vīryeṇa baladarpavināśanaḥ
 9 varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ
  pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ
 10 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ
   yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam
11 jaḍīkṛte tadā loke rāme varadhanurdhare
   nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata
12 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ
   rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha
13 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā
   viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt
14 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām
   iti pratijñā kākutstha kṛtā vai kāśyapasya ha
15 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava
   manojavaṃ gamiṣyāmi mahendraṃ parvatottamam
16 lokās tv apratimā rāma nirjitās tapasā mayā
   jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ
17 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram
   dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa
18 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ
   tvām apratimakarmāṇam apratidvandvam āhave
19 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati
   tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ
20 śaram apratimaṃ rāma moktum arhasi suvrata
   śaramokṣe gamiṣyāmi mahendraṃ parvatottamam
21 tathā bruvati rāme tu jāmadagnye pratāpavān
   rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam
22 tato vitimirāḥ sarvā diśā copadiśas tathā
   surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham
23 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca
   tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ
 1 शरुत्वा तज जामदग्न्यस्य वाक्यं दाशरथिस तदा
  गौरवाद यन्त्रितकथः पितू रामम अथाब्रवीत
 2 शरुतवान अस्मि यत कर्म कृतवान असि भार्गव
  अनुरुन्ध्यामहे बरह्मन पितुर आनृण्यम आस्थितः
 3 वीर्यहीनम इवाशक्तं कषत्रधर्मेण भार्गव
  अवजानामि मे तेजः पश्य मे ऽदय पराक्रमम
 4 इत्य उक्त्वा राघवः करुद्धॊ भार्गवस्य वरायुधम
  शरं च परतिसंगृह्य हस्ताल लघुपराक्रमः
 5 आरॊप्य स धनू रामः शरं सज्यं चकार ह
  जामदग्न्यं ततॊ रामं रामः करुद्धॊ ऽबरवीद वचः
 6 बराह्मणॊ ऽसीति पूज्यॊ मे विश्वामित्रकृतेन च
  तस्माच छक्तॊ न ते राम मॊक्तुं पराणहरं शरम
 7 इमां वा तवद्गतिं राम तपॊबलसमार्जितान
  लॊकान अप्रतिमान वापि हनिष्यामि यद इच्छसि
 8 न हय अयं वैष्णवॊ दिव्यः शरः परपुरंजयः
  मॊघः पतति वीर्येण बलदर्पविनाशनः
 9 वरायुधधरं राम दरष्टुं सर्षिगणाः सुराः
  पितामहं पुरस्कृत्य समेतास तत्र संघशः
 10 गन्धर्वाप्सरसश चैव सिद्धचारणकिंनराः
   यक्षराक्षसनागाश च तद दरष्टुं महद अद्भुतम
11 जडीकृते तदा लॊके रामे वरधनुर्धरे
   निर्वीर्यॊ जामदग्न्यॊ ऽसौ रमॊ रामम उदैक्षत
12 तेजॊभिर हतवीर्यत्वाज जामदग्न्यॊ जडीकृतः
   रामं कमल पत्राक्षं मन्दं मन्दम उवाच ह
13 काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा
   विषये मे न वस्तव्यम इति मां काश्यपॊ ऽबरवीत
14 सॊ ऽहं गुरुवचः कुर्वन पृथिव्यां न वसे निशाम
   इति परतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह
15 तद इमां तवं गतिं वीर हन्तुं नार्हसि राघव
   मनॊजवं गमिष्यामि महेन्द्रं पर्वतॊत्तमम
16 लॊकास तव अप्रतिमा राम निर्जितास तपसा मया
   जहि ताञ शरमुख्येन मा भूत कालस्य पर्ययः
17 अक्षय्यं मधुहन्तारं जानामि तवां सुरेश्वरम
   धनुषॊ ऽसय परामर्शात सवस्ति ते ऽसतु परंतप
18 एते सुरगणाः सर्वे निरीक्षन्ते समागताः
   तवाम अप्रतिमकर्माणम अप्रतिद्वन्द्वम आहवे
19 न चेयं मम काकुत्स्थ वरीडा भवितुम अर्हति
   तवया तरैलॊक्यनाथेन यद अहं विमुखीकृतः
20 शरम अप्रतिमं राम मॊक्तुम अर्हसि सुव्रत
   शरमॊक्षे गमिष्यामि महेन्द्रं पर्वतॊत्तमम
21 तथा बरुवति रामे तु जामदग्न्ये परतापवान
   रामॊ दाशरथिः शरीमांश चिक्षेप शरम उत्तमम
22 ततॊ वितिमिराः सर्वा दिशा चॊपदिशस तथा
   सुराः सर्षिगणा रामं परशशंसुर उदायुधम
23 रामं दाशरथिं रामॊ जामदग्न्यः परशस्य च
   ततः परदक्षिणीकृत्य जगामात्मगतिं परभुः


Next: Chapter 76